You are on page 1of 9

2 akraparivarto dvitya|

tena khalu puna samayena akro devnmindrastasymeva paradi sanipatita saniao'bht catvriat tryastriatkyikairdevaputrasahasrai srdham| catvraca lokapl viaty cturmahrjakyikairdevaputrasahasrai srdham| brahmpi sahpatirdaabhirbrahmakyikairdevaputrasahasrai srdham| paca ca uddhvsn devaputr sahasri tasymeva paradi sanipatitni sanianyabhvan| yo'pi ca devn svakarmavipkajo'vabhsa, so'pi sarvo buddhnubhvena buddhatejas buddhdhihnenbhibhto'bht|| atha khalu akro devnmindra yumanta subhti sthavirametadavocat-imnyrya subhte sabahulni devaputrasahasri asy paradi sanipatitni saniani ryasya subhterantiktprajpramit rotukmni bodhisattvn mahsattvnmupadeamavavdnusan ca| tatkatha bodhisattvena mahsattvena prajpramity sthtavyam, katha ikitavyam, katha yogampattavyam? sthavira subhtirha-tena hi kauika upadekymi te buddhnubhvena buddhatejas buddhdhihnena| yairdevaputrairanuttary samyaksabodhau citta notpditam, tairutpdayitavyam| ye tvavakrnt samyaktvaniymam, na te bhavy anuttary samyaksabodhau cittamutpdayitum| tatkasya heto? baddhasmno hi te sasrasrotasa| abhavy hi te puna puna sasaraya anuttary samyaksabodhau cittamutpdayitum| api nu khalu punastemapyanumode| sacette'pyanuttary samyaksabodhau cittnyutpdayeran, nha kualamlasyntarya karomi| viiebhyo hi dharmebhyo viiatam dharm adhylambitavy|| atha khalu bhagavnyumanta subhtimmantrayate sma-sdhu sdhu subhte, sdhu khalu punastva subhte, yastva bodhisattvn mahsattvnmutsha dadsi| evamukte yumn subhtirbhagavantametadavocat-ktajairasmbhirbhagavan bhagavato bhavitavya nktajai| tatkasya heto? paurvak hi bhagavastathgatnmarhat samyaksabuddhnmantike'smadarthe bhagavn yath brahmacarya bodhya caran prva bodhisattvabhta eva san, yai rvakairavavadito'nuiaca pramitsu, tatra bhagavat carat anuttara jnamutpditam| eva bhagavan asmbhirapi bodhisattv mahsattv anuparigrahtavy anuparivrayitavyca, saparigrahtavy saparivrayitavyca| tatkasya heto? asmbhirapi hi bhagavan bodhisattv mahsattv anuparight anuparivritca, saparight saparivritca kipramanuttar samyaksabodhimabhisabudhyante||

atha khalvyumn subhti akra devnmindrammantrayate sma-tena hi kauika u, sdhu ca suhu ca manasi kuru, bhiye'ha te yath bodhisattvena mahsattvena prajpramity sthtavyam| nyaty kauika tihat bodhisattvena mahsattvena prajpramity sthtavyam| tena hi kauika bodhisattvena mahsattvena mahsanhasanaddhena bhavitavyam| na rpe sthtavyam| na vedany na sajy na saskreu| na vijne sthtavyam| na cakui sthtavyam| na rpe sthtavyam| na cakurvijne sthtavyam| na cakusaspare sthtavyam| na cakusasparajy vedany sthtavyam| eva na rotraghrajihvkyamanasu sthtavyam| na abdagandharasaspraavyadharmeu, na rotravijne, yvanna manovijne| na manasaspare, na manasasparajy vedany sthtavyam| na pthivdhtau sthtavyam| nbdhtau, na tejodhtau, na vyudhtau, nkadhtau, na vijnadhtau sthtavyam| na smtyupasthneu sthtavyam| na samyakpraharddhipdendriyabalabodhyageu, na mrggeu sthtavyam| na srotapattiphale sthtavyam| na sakdgmiphale, na angmiphale, nrhattve sthtavyam| na pratyekabuddhatve sthtavyam| na buddhatve sthtavyam| iti hi rpamiti na sthtavyam| iti hi vedaneti, sajeti, saskr iti| iti hi vijnamiti na sthtavyam| iti hi cakuriti, yvanmanasasparaj vedaneti na sthtavyam| iti hi pthivdhturiti, yvadvijnadhturiti na sthtavyam| iti hi smtyupasthnnti na sthtavyam| iti hi samyakpraharddhipdendriyabalabodhyagnti, iti hi mrggnti na sthtavyam| iti hi srotapattiphalamiti na sthtavyam, iti hi sakdgmiphalamiti, angmiphalamiti, arhattvamiti na sthtavyam| iti hi pratyekabuddhatvamiti na sthtavyam| iti hi buddhatvamiti na sthtavyam| rpa nityamanityamiti na sthtavyam| eva vedansajsaskr| vijna nityamanityamiti na sthtavyam | rpa sukha dukhamiti na sthtavyam | eva vedansajsaskr| vijna sukha dukhamiti na sthtavyam| rpa nyamanyamiti na sthtavyam| eva vedansajsaskr| vijna nyamanyamiti na sthtavyam| rpamtmntmeti na sthtavyam| eva vedansajsaskr| vijnamtmntmeti na sthtavyam| rpa ubhamaubhamiti na sthtavyam| eva vedansajsaskr| vijna ubhamaubhamiti na sthtavyam| rpa nyamupalabhyate veti na sthtavyam| eva vedansajsaskr | vijna nyamupalabhyate veti na sthtavyam| srotapattiphalamasasktaprabhvitamiti na sthtavyam| eva sakdgmiphalamangmiphalamarhattvamasasktaprabhvitamiti na sthtavyam| pratyekabuddhatvamasasktaprabhvitamiti na sthtavyam| srotapanno dakiya iti na sthtavyam| srotapann saptakto bhavaparam iti na sthtavyam| sakdgm dakiya iti na

sthtavyam| sakdgmyaparinihitattvtsakdima lokamgamya dukhasynta kariyatti na sthtavyam| angm dakiya iti na sthtavyam angm angamya ima loka tatraiva parinirvsyatti na sthtavyam| arhan dakiya iti na sthtavyam| arhannihaiva anupadhiee nirvadhtau parinirvsyatti na sthtavyam| pratyekabuddho dakiya iti na sthtavyam| pratyekabuddho'tikramya rvakabhmimaprpya buddhabhmi parinirvsyatti na sthtavyam| buddho dakiya iti na sthtavyam| buddho'tikramya pthagjanabhmimatikramya rvakabhmimatikramya pratyekabuddhabhmimaprabheymasakhyeyn sattvnmartha ktv aprameyyasakhyeyni sattvakoniyutaatasahasri parinirvpya aprameynasakhyeyn sattvn rvakapratyekabuddhasamyaksabuddhatvaniyatn ktv buddhabhmau sthitv buddhaktya ktv anupadhiee nirvadhtau buddhaparinirvena parinirvsyati ityevamapyanena na sthtavyam|| atha khalvyumata riputrasyaitadabhavat-yadi buddho'tikramya pthagjanabhmimatikramya rvakabhmimatikramya pratyekabuddhabhmimaprameymasakhyeyn sattvnmartha ktv aprameyyasakhyeyni sattvakoniyutaatasahasri parinirvpya aprameynasakhyeyn sattvn rvakapratyekabuddhasamyaksabuddhatvaniyatn ktv buddhabhmau sthitv buddhaktya ktv anupadhiee nirvadhtau buddhaparinirvena parinirvsyati ityevamapyanena na sthtavyam, tatkatha punaranena sthtavya, katha ikitavyamiti? atha khalvyumn subhtirbuddhnubhvena yumata riputrasya cetasaiva cetaparivitarkamjya yumanta riputrametadavocat-tatki manyase yuman riputra kva tathgato'rhan samyaksabuddha sthita? yumn riputra ha-na kvacidyuman subhte tathgato'rhan samyaksabuddha sthita| tatkasya heto? apratihitamnaso hi tathgato'rhan samyaksabuddha| sa naiva saskte dhtau sthito npyasaskte dhtau sthito na ca tato vyutthita|| atha khalvyumn subhtiryumanta riputrametadavocatevameva yuman riputra bodhisattvena mahsattvena sthtavyam, eva ikitavyam-yath tathgato'rhan samyaksabuddho na kvacitsthito nsthito na vihito nvihita, tath sthsymtyevamanena ikitavyam| yath tathgatasthna tath sthsymti, tath ikiye iti, yath tathgatasthna tath sthsymti, tath ikiye iti, yath tathgatasthna tath sthsymti susthito'sthnayogeneti evamatra bodhisattvena mahsattvena sthtavyameva ikitavyam| eva hi ikamo bodhisattvo mahsattvo viharatyanena prajpramitvihrea avirahitacnena manasikreeti||

atha khalu tatra paradi keciddevaputrmetadabht-yni tni yak yakabhitni yakarutni yakapadni yakamantritni yakapravyhtni, tni vijyante jalpyamnni| na punarida vijyate yatsubhti sthaviro bhate pravyharati deayatyupadiati| atha khalvyumn subhtirbuddhnubhvena te devaputrmimamevarpa cetasaiva cetaparivitarkamjya tn devaputrnmantrayate sma-na vijyate na vijyate ida devaputr| tath hi ntra kicitscyate, ntra kicit ryate|| atha khalu te devaputr punarevaitadabht-uttnkariyati bata ayamryasubhti| uttnkariyati batyamryasubhtiriti| drddrataramryasubhti praviati, skmtskmataram| gambhrdgambhrataramryasubhti praviati deayati bhata iti| atha khalvyumn subhtirbuddhnubhvena punarapi temeva devaputr cetasaiva cetaparivitarkamjya tn devaputrnmantrayate sma-tena hi devaputr ya srotapattiphala prptukma srotapattiphale sthtukma, sa nem kntimangamya....peylam| ya sakdgbhiphala prptukma, sakdgmiphale sthtukma, yo'ngmiphala prptukmo'ngmiphale sthtukma, yo'rhattva prptukmo'rhattve sthtukma, ya pratyekabodhi prptukma pratyekabodhau sthtukma, sa nem kntimangamya.....| yo'nuttar samyaksabodhi prptukmo'nuttary samyaksabodhau sthtukma, sa nem kntimangamya.............|| atha khalu punarapi te devaputrmetadabhavat-kirp asya ryasubhterdhrmaravaik eavy? atha khalvyumn subhtirbuddhnubhvena te devaputr cetasaiva cetaparivitarkamjya tn devaputrnmantrayate smamynirmitasad hi devaputr mama dhrmaravaik eavy| tatkasya heto? tath hi te naiva royanti na ca sktkariyanti|| atha khalu te devaputr yumanta subhtimetadavocan-ki punarrya subhte myopamste sattv na te my? evamukte yumn subhtistn devaputrnetadavocat-myopamste devaputr sattv| svapnopamste devaputr sattv| iti hi my ca sattvca advayametadadvaidhkram, iti hi svapnaca sattvca advayametadadvaidhkram| sarvadharm api devaputr myopam svapnopam| srotapanno'pi myopama svapnopama| srotapattiphalamapi myopama svapnopamam| eva sakdgmyapi sakdgmiphalamapi, angmyapi angmiphalamapi, arhannapi arhattvamapi myopama svapnopamam| pratyekabuddho'pi myopama svapnopama|

pratyekabuddhatvamapi myopama svapnopamam| samyaksabuddho'pi myopama svapnopama| samyaksabuddhatvamapi myopama svapnopamam| atha khalu devaputr yumanta subhtimetadavocansamyaksabuddho'pyrya subhte myopama svapnopama iti vadasi? samyaksabuddhatvapi myopama svapnopamamiti vadasi? subhtirha-nirvamapi devaputr myopama svapnopamamiti vadmi, ki punaranya dharmam| te devaputr hunirvamapyrya subhte myopama svapnopamamiti vadasi? yumn subhtirha-tadyadi devaputr nirvdapyanya kaciddharmo viiatara syt, tamapyaha myopama svapnopamamiti vadeyam| iti hi devaputr my ca nirva ca advayametadadvaidhkram| iti hi svapnaca nirva ca advayametadadvaidhkram|| atha khalvyumn riputra, yumca pro maitryaputra, yumca mahkohila, yumca mahktyyana, yumca mahkapa, anye ca mahrvak anekairbodhisattvasahasrai srdhamyumanta subhti sthavirammantrayante sma-ke'sy yuman subhte prajpramity eva nirdiyamny pratyeak bhaviyanti? atha khalvyumnnandastn sthavirnetadavocat-te khalvyumanto veditavy avinivartany bodhisattv mahsattv, disapann v pudgal, arhanto v ksrav, ye'sy prajpramity eva nirdiyamny pratyeak bhaviyanti|| atha khalvyumn subhti sthavirastn sthavirnetadavocat-nsy yumanta prajpramity eva nirdiyamny kecitpratyeak bhaviyanti| tatkasya heto? tath hi-atra na kaciddharma scyate, na kaciddharma paridpyate, na kaciddharma prajapyate| tadyathaivtra na kaciddharma scyate, na kaciddharma paridpyate, na kaciddharma prajapyate, tathaivsy prajpramity eva nirdiyamny na kacitpratyeako bhaviyati|| atha khalu akrasya devnmindrasyaitadabht- asya dharmaparyyasya ryea subhnit bhyamasya pjrtha yannvaha pupyabhinirmya rya subhtimabhyavakireyamiti| atha khalu akro devnmindrastasy vely pupyabhinirmya yumanta subhtimabhyavkirat| atha khalvyumata subhte sthavirasya akra devnmindramanuvyharayaitadabht-na khalu punarimni pupi may tryastrieu deveu pracaranti daprvi, ynmni akrea devnmindrea abhyavakrni| nirmitnyetni pupi| naitni pupi vkagulmalatnirjtni, yni akrea devnmindrebhyavakrni, manomaynyetni pupti| atha khalu akro devnmindra yumata subhtecetasaiva

cetaparivitarkamjya yumanta subhtimetadavocatanirjtnyetnyrya subhte pupi| tatkasya heto? na hi manonirjtni knicitpupi, npi vkagulmalatnirjtni| atha khalvyumn subhti akra devnmindrametadavocat-yattva kauika eva vadasi-anirjtnyetni pupi, naitni manonirjtni, npi vkagulmalatnirjtnti| yatkauika anirjta na tatpupam| atha khalu akrasya devnmindrasyaitadabht-gambhraprajo batyamrya subhti| t ca nma padaprajapti nirdiati, t ca na virodhayati, t cottnkaroti, tmeva copadiati| atha khalu akro devnmindra yumata subhtimetadavocat-evametadrya subhte, evametat| eva ctra bodhisattvena mahsattvena ikitavya yath ryasubhtirupadiati| evamukte yumn subhti akra devnmindrametadavocat-evametatkauika, evametat| evamatra bodhisattvena mahsattvena ikitavyam| eva ikama kauika bodhisattvo mahsattvo na srotapattiphale ikate, na sakdgmiphale, na angmiphale, nhartve ikate, na pratyekabuddhatve ikate, na buddhatve ikate| yo nsu bhmiu ikate, sa buddhatve sarvajatve v ikate| yo buddhatve sarvajatve v ikate, so'prameyevasakhyeyeu buddhadharmeu ikate| yo'prameyevasakhyeyeu buddhadharmeu ikate, sa na rpasya vivddhaye ikate, na parihya| eva sa na vedany na sajy na saskrm| sa na vijnasya vivddhaye ikate, na parihya| yo na rpasya vivddhaye ikate na parihya| eva na vedany na sajy na saskrm| yo na vijnasya vivddhaye ikate na parihya, sa na rpasya parigrahya ikate notsargya| eva sa na vedany na sajy na saskrm| sa na vijnasya parigrahya ikate, notsargya, npi kasyaciddharmasya parigrahya ikate, notpdya nntardhnya ikate| yo na kasyaciddharmasya parigrahya ikate, notpdya nntardhnya ikate, sa na sarvajaty api parigrahya ikate, notpdya nntardhnya ikate| eva ikamo bodhisattvo mahsattva sarvajaty ikate, sarvajaty nirysyati|| atha khalvyumn riputra yumanta subhtimetadavocat-ya yuman subhte bodhisattvo mahsattvo na kasyaciddharmasya parigrahya ikate, notpdya nntardhnsya ikate, sa na sarvajaty api parigrahya ikate, notpdya nntardhnya ikate| eva ikama yumn subhte bodhisattvo mahsattva sarvajaty ikate, sarvajaty nirysyati|| yumn subhtirha-evametadyuman riputra, evametat| ya yuman riputra bodhisattvo mahsattvo na kasyaciddharmasya parigrahya ikate, notpdya nntardhnya ikate, sa na sarvajaty api parigrahya ikate, notpdya nntardhnya ikate| sarvabuddhadharmmapi na parigrahya ikate, notpdya nntardhnya ikate| eva cyuman riputra ikamo

bodhisattvo mahsattva sarvajaty ikate, sarvajaty nirysyati|| atha khalu akro devnmindra yumanta riputrametadavocatprajpramit rya riputra bodhisattvena mahsattvena kuto gaveitavy? riputra ha-prajpramit kauika bodhisattvena mahsattvena yumata subhte parivartdgaveitavy| evamukte akro devnmindra yumanta riputrametadavocat-kasyaia rya riputra anubhvo veditavya? kasyaitadadhihna veditavya yadryasubhti prajpramit bhate? yumn riputra hatathgatasyaia kauika anubhvo veditavya| tathgatasyaitadadhihna veditavya yadyumn subhti prajpramit bhate| atha khalvyumn subhti akra devnmindrametadavocat-yatkauika eva vadasi-kasyaio'nubhvo veditavya, kasyaitadanuhna veditavya yadryasubhti prajpramit bhate iti ? tathgatasyaia kauika anubhvo veditavya| tathgatasyaitadadhihna veditavya yadaha prajpramit bhe| yadapi kauika eva vadasi-prajpramit bodhisattvena mahsattvena kuto gaveitavyeti? prajpramit kauika bodhisattvena mahsattvena na rpdgaveitavy npyanyatra rpdgaveitavy| eva na vedany na sajy na saskrebhya na vijndgaveitavy, npyanyatra vijndgaveitavy| tatkasya heto? tath hi na rpa prajpramit, npyanyatra rptprajpramit| eva na vedan na saj na saskr| na vijna prajpramit, npyanyatra vijntprajpramit|| evamukte akro devnmindra yumanta subhtimetadavocatmahpramiteyamrya subhte yaduta prajpramit| apramapramiteyamrya subhte yaduta prajpramit| aparimapramiteyamrya subhte yaduta prajpramit| anantapramiteyamrya subhte yaduta prajpramit| sthavira subhtirha-evametatkauika, evametat| mahpramiteya kauika yaduta prajpramit| apramapramiteya kauika yaduta prajpramit| aparimapramiteya kauika yaduta prajpramit| anantapramiteya kauika yaduta prajpramit| tatkasya heto? rpamahattay hi kauika mahpramiteya yaduta prajpramit| eva vedansajsaskr| vijnamahattay hi kauikamahpramiteya yaduta prajpramit| rppramatay kauika apramapramiteya yaduta prajpramit| eva vedansajsaskr| vijnpramatay kauika apramapramiteya yaduta prajapramit| rpparimatay kauika aparimapramiteya yaduta prajpramit| eva vedansajsaskr| vijnparimatay kauika aparimapramiteya yaduta prajapramit| rpnantatay kauika anantapramiteya yaduta prajpramit| eva

vedansajsaskr| vijnnantatay kauika anantapramiteya yaduta prajpramit| eva mahpramiteti kauika nbhiniviate| evamapramapramiteti, evamaparimapramiteti, evamanantapramiteti nbhiniviate| tasmtkauika mahpramiteyam, apramapramiteyam, aparimapramiteyam, anantapramiteya yaduta prajpramit|| rambanantatay kauika anantapramiteya yaduta prajpramit| sattvnantatay kauika anantapramiteya yaduta prajpramit| katha puna kauika rambanantatay anantapramiteya yaduta prajpramit? sarvadharm hi kauika yato nnto na madhya na paryavasnamupalabhyate, tata kauika anantapramiteya yaduta prajpramit| anena kauika paryyea rambanantatay anantapramiteya yaduta prajpramit| punarapara kauika yasmtsarvadharm anant aparyant, na temanto v madhya v paryavasna v upalabhyate, tasmtkauika anantapramiteya yaduta prajpramit| tatkasya heto? rpasya hi kauika nnto na madhya na paryavasnamupalabhyate| eva vedany sajy saskrm| vijnasya hi kauika nnto na madhya na paryavasnamupalabhyate| anenpi kauika paryyea rambanantatay anantapramiteya yaduta prajpramit|| punarapara kauika sattvo'nanto'paryanta| tatkasya heto? na hi sattvasynto v madhya v paryavasna vopalabhyate| tasmtkauika sattvnantatay anantapramiteya yaduta prajpramit| atha khalu akro devnmindra yumanta subhtimetadavocat-kathamyuman subhte sattvnantatay anantapramiteya yaduta prajpramit? sthavira subhtirha-na hi kauika gaanyogena v gaanbahutvena v sattvnantatay anantapramiteya yaduta prajpramit|| akra ha-katha tarhdnmrya subhte sattvnantatay anantapramiteya yaduta prajpramit? sthavira subhtirhatatka manyase kauika katamasyaitaddharmasydhivacana yaduta sattva sattva iti? akra ha-naitadrya subhte dharmasydhivacana na adharmdhivacana yaduta sattva sattva iti| gantukametannmadheya prakiptam| avastukametannmadheya prakiptam| antmyametannmadheya prakiptam| anrambaametannmadheya prakipta yaduta sattva sattva iti| sthavira subhtirha-tatki manyase kauika kcidatra sattvaparidpan kt ? akra ha-no hdamrya subhte| subhtirhayatra kauika na kcitsattvaparidpan kt, tatra k sattvnantat? sacetkauika tathgato'rhan samyaksabuddho'nantavijaptighoea gambhranirghoea svarea gagnadvlukopamn kalpnapi

vitihamna sattva sattva iti vca bheta, api nu tatra kacitsattva utpanno va utpatsyate v utpadyate v, niruddho v nirotsyate v nirudhyate v? akra ha-no hdamrya subhte| tatkasya heto? diuddhatvddipariuddhatvtsattvasya| subhtirha-anenpi kauika paryyea eva sattvnantatay anantapramiteya yaduta prajpramit| eva ca puna kauika sattvnantatay prajpramitnantat veditavy|| atha khalu sendrak dev sabrahmak saprajpatik sarinaranrgastrirudnamudnayanti sma-aho dharma, aho dharma, aho dharmasya dharmat| yastathgatasya prdurbhva, sa ryea subhtin sthavirea subhiteneha scyate deyate prakyate prabhvyate| tathgata ta vaya bhagavan bodhisattva mahsattvamadygrea dhrayiymo yo'nay prajpramitay avirahito bhaviyati, yo'pi ca anena bodhisattvo mahsattva prajpramitvihrea vihariyati|| atha khalu bhagavstn sendrakn sabrahmakn saprajpatikn sarinaranrganmantrayate sma-evametaddevaputr, evametat| yadha devaputr dpakarasya tathgatasyrhata samyaksabuddhasyntike dpavaty rjadhnymantaryaamadhyagato'nay prajpramitay avirahito'bhvam, tadha dpakarea tathgatenrhat samyaksabuddhena vykto'nuttary samyaksabodhaubhaviyasi tva mava angate'dhvani asakhyeyai kalpai kyamunirnma tathgato'rhan samyaksabuddho vidycaraasapanna sugato lokavidanuttara puruadamyasrathi st devn ca manuyn ca buddho bhagavniti| atha khalu te devaputr bhagavantametadavocan-carya bhagavan, paramcarya sugata| yvadiya prajpramit bodhisattvn mahsattvn sarvajaty hrik anuparigrhik ceti|| ryashasriky prajpramity akraparivarto nma dvitya||

You might also like