You are on page 1of 1

Damodarastakam

Autor: Sri Viyasadeva

(1) Dm C Dm C nammvara sac-cid-nanda-rpa Dm Bb C Dm lasat-kuala gokule bhrjamanam F C yaod-bhiyolkhald dhvamna Bb C Dm parmam atyantato drutya gopy (2) Dm C Dm C rudanta muhur netra-yugma mjantam Dm Bb C Dm karmbhoja-yugmena staka-netram F C muhu vsa-kampa-trirekhka-kahaBb C Dm sthita-graiva dmodara bhakti-baddham (3) Dm C Dm C itdk sva-llbhir nanda-kue Dm Bb C Dm sva-ghoa nimajjantam khypayantam F C tadyeita-jeu bhaktair jitatva Bb C Dm puna prematas ta atvtti vande (4) Dm C Dm C vara deva moka na mokvadhi v Dm Bb C Dm na canya ve ha vared apha F C ida te vapur ntha gopla-bla Bb C Dm sad me manasy virst kim anyai

(5) Dm C Dm C ida te mukhmbhojam atyanta-nlair Dm Bb C Dm vta kuntalai snigdha-raktai ca gopy F C muhu cumbita bimba-raktdhara me Bb C Dm manasy virstm ala laka-lbhai (6) Dm C Dm C namo deva dmodarnanta vio Dm Bb C Dm prasda prabho dukha-jlbdhi-magnam F C kp-di-vyti-dna batnu Bb C Dm ghea mm ajam edhy aki-dya (7) Dm C Dm C kuvertmajau baddha-mrtyaiva yadvat Dm Bb C Dm tvay mocitau bhakti-bhjau ktau ca F C tath prema-bhakti svak me prayaccha Bb C Dm na moke graho me sti dmodareha (8) Dm C Dm C namas te stu dmne sphurad-dpti-dhmne Dm Bb C Dm tvadyodarytha vivasya dhmne F C namo rdhikyai tvadya-priyyai Bb C Dm namo nanta-llya devya tubhyam

Dm

Bb

You might also like