You are on page 1of 4

. zinv¿pÃrkvcm!.

Çani Vajrapaïjara Kavacam

nIla<brae nIlvpu> ikrIqI


nélämbaro nélavapuù kiréöé

g&ØiSwtôaskrae xnu:man!,
gådhrasthitasträsakaro dhanuñmän |

ctuÉj
uR > sUyRsut> àsÚ>
caturbhujaù süryasutaù prasannaù

sda mm SyaÖrd> àzaNt>. 1.


sadä mama syädvaradaù praçäntaù || 1||

äüa %vac,
brahmä uväca |

z&[Xu vm&;y> sveR zinpIfahr< mht!,


çåëudhvamåñayaù sarve çanipéòäharaà mahat |

kvc< zinrajSy saErie rdmnuÄmm!. 2.


kavacaà çaniräjasya saureridamanuttamam || 2||

Page 1 of 4
kvc< devtavas< v¿pÃrs<}km!,
kavacaà devatäväsaà vajrapaïjarasaïjïakam |

znEíràIitkr< svRsaEÉaGydaykm!. 3.
çanaiçcaraprétikaraà sarvasaubhägyadäyakam || 3||

` ïIznEír> patu Éal< me sUyn


R Ndn>,
om çréçanaiçcaraù pätu bhälaà me süryanandanaù |

neÇe DayaTmj> patu patu k[aER ymanuj>. 4.


netre chäyätmajaù pätu pätu karëau yamänujaù || 4||

nasa< vEvSvt> patu muo< me ÉaSkr> sda,


näsäà vaivasvataù pätu mukhaà me bhäskaraù sadä |

iõGxk{Qí me k{Q< ÉujaE patu mhaÉuj>. 5.


snigdhakaëöhaçca me kaëöhaà bhujau pätu mahäbhujaù || 5||

SkNxaE patu ziníEv kraE patu zuÉàd>,


skandhau pätu çaniçcaiva karau pätu çubhapradaù |

v]> patu ymæata k…i]< paTvistStwa. 6.


vakñaù pätu yamabhrätä kukñià pätvasitastathä || 6||

naiÉ< ¢hpit> patu mNd> patu kiq< twa,


näbhià grahapatiù pätu mandaù pätu kaöià tathä |

^ê mma<tk> patu ymae januyg


u < twa. 7.
ürü mamäntakaù pätu yamo jänuyugaà tathä || 7||

Page 2 of 4
padaE mNdgit> patu svaR¼< patu ipPpl>,
pädau mandagatiù pätu sarväìgaà pätu pippalaù |

A¼aepa¼ain svaRi[ r]en! me sUyn


R Ndn>. 8.
aìgopäìgäni sarväëi rakñen me süryanandanaù || 8||

#TyetTkvc< idVy< pQeTsUys


R utSy y>,
ityetatkavacaà divyaà paöhetsüryasutasya yaù |

n tSy jayte pIfa àItae Évit sUyj


R >. 9.
na tasya jäyate péòä préto bhavati süryajaù || 9||

VyyjNmiÖtIySwae m&TyuSwangtae=ip va,


vyayajanmadvitéyastho måtyusthänagato'pi vä |

klÇSwae gtae vaip suàItStu sda zin>. 10.


kalatrastho gato väpi suprétastu sadä çaniù || 10||

AòmSwae sUyRst
u e Vyye jNmiÖtIyge,
añöamastho süryasute vyaye janmadvitéyage |

kvc< pQte inTy< n pIfa jayte Kvict!. 11.


kavacaà paöhate nityaà na péòä jäyate kvacit || 11||

Page 3 of 4
#TyetTkvc< idVy< saEreyiR ÚimRt< pura,
ityetatkavacaà divyaà saureryannirmitaà purä |

ÖadzaòmjNmSwdae;aÚazyte sda,
dvädaçäñöamajanmasthadoñännäçayate sadä |

jNml¶iSwtan! dae;an! svaRÚazyte àÉu>. 12.


janmalagnasthitän doñän sarvännäçayate prabhuù || 12||

. #it ïIäüa{fpura[e äünards<vade


|| iti çrébrahmäëòapuräëe brahmanäradasaàväde

zinv¿pÃrkvc< s<p[
U m
R .
!
çanivajrapaïjarakavacaà sampürëam ||

Page 4 of 4

You might also like