You are on page 1of 18

þrŸ viÿõu sahasran˜ma stotram

þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram


þrŸ viÿõu sahasran˜ma stotram
þukl˜mbaradharaÕ viÿõuÕ þaþivarõaÕ caturbhujam
prasannavadanaÕ dhy˜yet sarva vighnopaþ˜ntaye 1
yasya dvirada vaktr˜dy˜× p˜riÿady˜× paraþþatam
vighnaÕ nighnanti satataÕ viÿvaksenaÕ tam˜þraye 2
vy˜saÕ vasiÿ÷ha napt˜raÕ þakte× pautramakalmaÿam
par˜þar˜tmajaÕ vande þukat˜taÕ taponidhim 3
vy˜s˜ya viÿõur¨p˜ya vy˜sa roop˜ya viÿõave
namo vai brahma nidhaye v˜siÿ÷h˜ya namo nama× 4
avik˜r˜ya þuddh˜ya nity˜ya param˜tmane
sadaika r¨pa r¨p˜ya viÿõave sarva jiÿõave 5
yasya smaraõa m˜treõa janma saÕs˜ra bandhan˜t
vimucyate namastasmai viÿõave prabhaviÿõave 6
oÕ namo viÿõave prabhaviÿõave
þrŸ vaiþamp˜yana uv˜ca -----
þrutv˜ dharm˜naþeÿeõa p˜van˜ni ca sarvaþa×
yudhiÿ÷hira× þ˜ntanavaÕ punarev˜bhyabh˜ÿata 7
þrŸ yudhiÿ÷hira uv˜ca -----
kimekaÕ daivataÕ loke kiÕv˜pyekaÕ par˜yaõam
stuvanta× kaÕ kamarcanta× pr˜pnuyurm˜nav˜× þubham 8
ko dharma× sarvadharm˜õ˜Õ bhavata× paramo mata×
kiÕ japan mucyate janturjanma saÕs˜ra bandhan˜t 9
þrŸ bhŸÿma uv˜ca -----
jagatprabhuÕ devedevamanantaÕ puruÿottamam
stuvann˜masahasreõa puruÿa× satatotthita× 10
tameva c˜rcayannityaÕ bhakty˜ puruÿamavyayam
dhy˜yan stuvannamasyaÕ þca yajam˜nastameva ca 11
an˜dinidhanaÕ viÿõuÕ sarvalokamaheþvaram
lok˜dhyakÿaÕ stuvannityaÕ sarvadu×kh˜tigo bhavet 12
brahmaõyaÕ sarvadharmajñaÕ lok˜n˜Õ kŸrtivardhanam
lokan˜thaÕ mahadbh¨taÕ sarvabh¨tabhavodbhavam 13
eÿa me sarvadharm˜õ˜Õ dharmo'dhikatamo mata×
yadbhakty˜ puõýarŸk˜kÿaÕ stavairarcennara× sad˜ 14
paramaÕ yo mahatteja× paramaÕ yo mahattapa×
paramaÕ yo mahad brahma paramaÕ ya× par˜yaõam 15
pavitr˜õ˜Õ pavitraÕ yo maðga¹˜n˜Õ ca maðgalam
daivataÕ devat˜n˜Õ ca bh¨t˜n˜Õ yo'vyaya× pit˜ 16
yata× sarv˜õi bh¨t˜ni bhavanty˜diyug˜game
yasmiÕ þca pralayaÕ y˜nti punareva yugakÿaye 17
tasya lokapradh˜nasya jagann˜thasya bh¨pate
viÿõorn˜masahasraÕ me þ®õu p˜pabhay˜paham 18
y˜ni n˜m˜ni gauõ˜ni vikhy˜t˜ni mah˜tmana×
®ÿibhi× parigŸt˜ni t˜ni vakÿy˜mi bh¨taye 19
®ÿirn˜mn˜Õ sahasrasya vedavy˜so mah˜muni×
chando'nuÿ÷up tath˜ devo bhagav˜n devakŸsuta× 20
am®t˜Õ þ¨dbhavo bŸjaÕ þaktirdevaki nandana×
tris˜m˜ h®dayaÕ tasya þ˜ntyarthe viniyujyate 21
viÿõuÕ jiÿõuÕ mah˜viÿõuÕ prabhaviÿõuÕ maheþvaram
anekar¨pa daity˜ntaÕ nam˜mi puruÿottamam 22

asya þrŸ viÿõordivya sahasran˜ma stotra mah˜mantrasya


þrŸvedavy˜so bhagav˜n®ÿi×
anuÿ÷up chanda×
þrŸ mah˜viÿõu× param˜tm˜ þrŸmann˜r˜yaõo devat˜
am®t˜Õ þ¨dbhavo bh˜nuriti bŸjam
devakŸ nandana× sraÿ÷etiþakti×
udbhava× kÿobhaõo deva iti paramo mantra×
þaðkhabh®nnandakŸ cakrŸti kŸlakama
þ˜rðga dhanv˜ gad˜dhara ityastrama
rath˜ðga p˜õi rakÿobhya iti netrama
tris˜m˜ s˜maga× s˜meti kavacam
˜nandaÕ parabrahmeti yoni×
®tu× sudarþana× k˜la iti digbandha×
þrŸviþvar¨pa iti dhy˜nam
þrŸmah˜viÿõu prŸtyarthe sahasran˜majape viniyoga×
dhy˜nam -----
kÿŸrodhanvatpradeþe þucimaõivilasatsaikate mauktik˜n˜m
m˜l˜kl®pt˜sanastha×spha÷ikamaõinibhairmauktikairmaõýit˜ðga×
þubhrairabhrairadabhrairupariviracitairmuktapŸy¨ÿa varÿai×
˜nandŸ na× punŸy˜darinalinagad˜ þaðkhap˜õirmukunda×

bh¨×p˜dau yasyan˜bhir viyadasuranilaþcandra s¨ryau ca netre


karõ˜v˜þ˜×þirodyaurmukhamapi dahano yasya v˜steyamabdhi×

anta×sthaÕyasya viþvaÕsuranarakhagagobhogigandharvadaityai×
citraÕraÕramyatetaÕtribhuvana vapuÿaÕ viÿõumŸþaÕnam˜mi
om namo bhagavate v˜sudev˜ya
þ˜nt˜k˜raÕ bhujagaþayanaÕ padman˜bhaÕ sureþaÕ
viþv˜k˜raÕ gaganasad®þaÕ meghavarõaÕ þubh˜ðgam

lakÿmŸk˜ntaÕ kamalanayanaÕ yogih®dhy˜nagamyaÕ


vande viÿõuÕ bhavabhayaharaÕ sarvalokaikan˜tham

meghaþy˜maÕ pŸta kauþeyav˜saÕ


þrŸvats˜ðkhaÕ kaustubodbh˜sit˜ðgam
puõyopetaÕ puõýarŸk˜yat˜kÿaÕ
viÿõuÕ vande sarvalokaikan˜tham
nama× samasta bh¨t˜n˜m˜dibh¨t˜ya bh¨bh®te
aneka r¨pa r¨p˜ya viÿõave prabhaviÿõave

saþaðkha cakraÕ sakirŸ÷a kuõýalaÕ


sapŸtavastraÕ sarasŸruhekÿaõam
sah˜ravakÿa× sthalaþobhikaustubhaÕ
nam˜mi viÿõuÕ þiras˜ caturbhujam

ch˜y˜y˜Õ p˜rij˜tasya hemasiÕh˜sanopari


˜sŸnamambudaþy˜mam˜yat˜kÿamalaðk®tam
candr˜nanaÕ caturb˜huÕ þrŸvats˜ðkita vakÿasam
rukmiõŸ satyabh˜m˜bhy˜Õ sahitaÕ k®ÿõam˜þraye
n˜ma sahasra pr˜rambha× -----
hari× oÕ
viþvaÕ viÿõurvaÿa÷k˜ro bh¨tabhavyabhavatprabhu×
bh¨tak®d bh¨tabh®dbh˜vo bh¨t˜tm˜ bh¨tabh˜vana× 1
p¨t˜tm˜ param˜tm˜ ca mukt˜n˜Õ param˜ gati×
avyaya× puruÿa× s˜kÿŸ kÿetrajño'kÿara eva ca 2
yogo yogavid˜Õ net˜ pradh˜napuruÿeþvara×
n˜rasiÕhavapu× þrŸm˜n keþava× puruÿottama× 3
sarvaþþarvaþþivassth˜õurbh¨t˜dirnidhiravyaya×
sambhavo bh˜vano bhart˜ prabhava× prabhurŸþvara× 4
svayambh¨× þambhur˜ditya× puÿkar˜kÿo mah˜svana×
an˜dinidhano dh˜t˜ vidh˜t˜ dh˜turuttama× 5
aprameyo h®ÿŸkeþa× padman˜bho'maraprabhu×
viþvakarm˜ manustvaÿ÷˜ sthaviÿ÷ha× sthaviro dhruva× 6
agr˜hya× þ˜þvata× k®ÿõo lohit˜kÿa× pratardana×
prabh¨ta strikakubdh˜ma pavitraÕ maðga¹aÕ param 7
Ÿþ˜na× pr˜õada× pr˜õo jyeÿ÷ha× þreÿ÷ha× praj˜pati×
hiraõyagarbho bh¨garbho m˜dhavo madhus¨dana× 8
Ÿþvaro vikramŸ dhanvŸ medh˜vŸ vikrama× krama×
anuttamo dur˜dharÿa× k®tajña× k®tir˜tmav˜n 9
sureþa× þaraõaÕ þarma viþvaret˜× praj˜bhava×
ahassaÕvatsaro vy˜¹a× pratyayassarvadarþana× 10
ajassarveþvarassiddha× siddhi× sarv˜diracyuta×
v®ÿ˜kapiramey˜tm˜ sarvayogavinih s®ta× 11
vasurvasuman˜h satyassam˜tm˜ sammita× sama×
amogha× puõýarŸk˜kÿo v®ÿakarm˜ v®ÿ˜k®ti× 12
rudro bahuþir˜ babhrurviþvayoni× þuciþrav˜×
am®ta× þ˜þvata sth˜õurvar˜roho mah˜tap˜× 13
sarvaga× sarvavidbh˜nurviÿvakseno jan˜rdana×
vedo vedavidavyaðgo ved˜ðgo vedavit kavi× 14
lok˜dhyakÿa× sur˜dhyakÿo dharm˜dhyakÿa× k®t˜k®ta×
catur˜tm˜ catur vy¨ha þcaturdaÕÿ÷ra þcatur bhuja× 15
bhr˜jiÿõurbhojanaÕ bhokt˜ sahiÿõur jagad˜dija×
anagho vijayo jet˜ viþvayoni× punarvasu× 16
upendro v˜mana× pr˜Õþuramogha× þucir¨rjita×
atŸndra× saðgraha× sargo dh®t˜tm˜ niyamo yama× 17
vedyo vaidya× sad˜yogŸ vŸrah˜ m˜dhavo madhu×
atŸndriyo mah˜m˜yo mahots˜ho mah˜bala× 18
mah˜buddhirmah˜vŸryo mah˜þaktirmah˜dyuti×
anirdeþyavapu× þrŸm˜namey˜tm˜ mah˜dridh®k 19
maheÿv˜so mahŸbhart˜ þrŸniv˜sa× sat˜Õ gati×
aniruddha× sur˜nando govindo govid˜Õ pati× 20
marŸcirdamano haÕsa× suparõo bhujagottama×
hiraõyan˜bha× sutap˜× padman˜bha× praj˜pati× 21
am®tyu× sarvad®k siÕha× sandh˜t˜ sandhim˜n sthira×
ajo durmarÿaõa× þ˜st˜ viþrut˜tm˜ sur˜rih˜ 22
gururgurutamo dh˜ma× satya satyapar˜krama×
nimiÿo'nimiÿa× sragvŸ v˜caspatirud˜radhŸ× 23
agraõŸr gr˜ maõŸ× þrŸm˜n ny˜yo net˜ samŸraõa×
sahasra m¨rdh˜ viþv˜tm˜ sahasr˜kÿa× sahasrap˜t 24
˜vartano niv®tt˜tm˜ saÕv®ta× sampramardana×
aha× saÕvartako vanhiranilo dharaõŸdhara× 25
supras˜da× prasann˜tm˜ viþvadh®gviþvabhugvibhu×
satkart˜ satk®ta× s˜dhurjanhurn˜r˜yaõo nara× 26
asaðkhyeyo'pramey˜tm˜ viþiÿ÷a× þiÿ÷ak®cchuci×
siddh˜rtha× siddhasaÕ kalpa× siddhida× siddhis˜dhana× 27
v®ÿ˜hŸ v®ÿabho viÿõurv®ÿaparv˜ v®ÿodara×
vardhano vardham˜naþca vivikta× þrutis˜gara× 28
subhujo durdharo v˜gmŸ mahendro vasudo vasu×
naikar¨po b®hadr¨pa× þipiviÿ÷a× prak˜þana× 29
ojastejodyutidhara× prak˜þ˜tm˜ prat˜pana×
®dva× spaÿ÷˜kÿaro mantraþcandr˜Õþur bh˜skaradyuti× 30
am®t˜Õþ¨dbhavo bh˜nu× þaþabindu× sureþvara×
auÿadhaÕ jagata× setu× satyadharmapar˜krama× 31
bh¨tabhavyabhavann˜tha× pavaaa× p˜vano'nala×
k˜mah˜ k˜mak®tk˜nta× k˜ma× k˜maprada× prabhu× 32
yug˜dik®dyug˜varto naikam˜yo mah˜þana×
ad®þyo vyaktar¨paþca sahasrajidanantajit 33
iÿ÷o viþiÿ÷a× þiÿ÷eÿ÷a× þikhaõýŸ nahuÿo v®ÿa×
krodhah˜ kridhak®tkart˜ viþvab˜hurmahŸdhara× 34
acyuta× prathita× pr˜õa× pr˜õado v˜sav˜nuja×
ap˜midhiradhiÿ÷h˜namapramatta× pratiÿ÷hita× 35
skanda× skandadharo dhuryo varado v˜yuv˜hana×
v˜sudevo b®hadbh˜nur˜dideva× purandara× 36
aþokast˜raõast˜ra× þ¨ra× þaurirjaneþvara×
anuk¨la× þat˜varta× padmŸ padmanibhekÿaõa× 37
padman˜bho'ravind˜kÿa× padmagarbha× þarŸrabh®t
maharddhir®ddho v®ddh˜tm˜ mah˜kÿo garuýadhvaja× 38
atula× þarabho bhŸma× samayajño havirhari×
sarvalakÿaõalakÿaõyo lakÿmŸv˜n samitiñjaya× 39
vikÿaro rohito m˜rgo heturd˜modara× saha×
mahŸdharo mah˜bh˜go vegav˜namit˜þana× 40
udbhava× kÿobhaõo deva× þrŸgarbha× parameþvara×
karaõaÕ k˜raõaÕ kart˜ vikart˜ gahano guha× 41
vyavas˜yo vyavasth˜na× saÕsth˜na× sth˜nado dhruva×
pararddhi× paramaspaÿ÷astuÿ÷a× puÿ÷a× þubhekÿaõa× 42
r˜mo vir˜mo virajo m˜rgo neyo nayo'naya×
vŸra× þaktimat˜Õ þreÿ÷ho dharmo dharmaviduttama× 43
vaikuõ÷ha× puruÿa× pr˜õa× pr˜õada× praõava× p®thu×
hiraõyagarbha× þatrughno vy˜pto v˜yuradhokÿaja× 44
®tu× sudarþana× k˜la× parameÿ÷hŸ parigraha×
ugra× saÕvatsaro dakÿo viþr˜mo viþvadakÿiõa× 45
vist˜ra× sth˜varasth˜õu× pram˜õaÕ bŸjamavyayam
artho'nartho mah˜koþo mah˜bhogo mah˜dhana× 46
anirviõõa× sthaviÿ÷ho'bh¨rdharmay¨po mah˜makha×
nakÿatranemirnakÿatrŸ kÿama× kÿ˜ma× samŸhana× 47
yajña ijyo mahejyaþca kratu× satraÕ sat˜Õ gati×
sarvadarþŸ vimukt˜tm˜ sarvajño jñ˜namuttamam 48
suvrata× sumukha× s¨kÿma× sughoÿa× sukhada× suh®t
manoharo jitakrodho vŸrab˜hurvid˜raõa× 49
sv˜pana× svavaþo vy˜pŸ naik˜tm˜ naikakarmak®t
vatsaro vatsalo vatsŸ ratnagarbho dhaneþvara× 50
dharmagubdharmak®ddharmŸ sadasatkÿaramakÿaram
avijñ˜t˜ sahastr˜Õþurvidh˜t˜ k®talakÿaõa× 51
gabhastinemi× sattvastha× siÕho bh¨tamaheþvara×
˜didevo mah˜devo deveþo devabh®dguru× 52
uttaro gopatirgopt˜ jñ˜nagamya× pur˜tana×
þarŸrabh¨tabh®dbhokt˜ kapŸndro bh¨ridakÿiõa× 53
somapo'm®tapa× soma× purujitpurusattama×
vinayo jaya× satyasandho d˜þ˜rha× s˜tvat˜Õ pati× 54
jŸvo vinayit˜ s˜kÿŸ mukundo'mitavikrama×
ambhonidhiranant˜tm˜ mahodadhiþayo'ntaka× 55
ajo mah˜rha× sv˜bh˜vyo jit˜mitra× pramodana×
˜nando nandano nanda× satyadharm˜ trivikrama× 56
maharÿi× kapil˜c˜rya× k®tajño medinŸpati×
tripadastridaþ˜dhyakÿo mah˜þ®ðga× k®t˜ntak®t 57
mah˜var˜ho govinda× suÿeõa× kanak˜ðgadŸ
guhyo gabhŸro gahano guptaþcakragad˜dhara× 58
vedh˜× sv˜ðgo'jita× k®ÿõo d®ýha× saðkarÿaõo'cyuta×
var¨õo v˜ruõo v®kÿa× puÿkar˜kÿo mah˜man˜× 59
bhagav˜n bhagah˜nandŸ vanam˜lŸ hal˜yudha×
˜dityo jyotir˜ditya× sahŸÿõurgatisattama× 60
sudhanv˜ khaõýaparaþurd˜ruõo draviõaprada×
divisp®k sarvad®gv˜so v˜caspatirayonija× 61
tris˜m˜ s˜maga× s˜ma nirv˜õaÕ bheÿajaÕ bhiÿak
sanny˜sak®cchama× þ˜nto niÿ÷h˜ þ˜nti× par˜yaõam 62
þubh˜ðga× þ˜ntida× sraÿ÷˜ kumuda× kuvaleþaya×
gohito gopatirgopt˜ v®ÿabh˜kÿo v®ÿapriya× 63
anivartŸ niv®tt˜tm˜ saðkÿept˜ kÿemak®cchiva×
þrŸvatsavakÿ˜× þrŸv˜sa× þrŸpati× þrŸmat˜Õ vara× 64
þrŸda× þrŸþa× þrŸniv˜sa× þrŸnidhi× þrŸvibh˜vana×
þrŸdhara× þrŸkara× þreya× þrŸm˜n lokatray˜þraya× 65
svakÿa× svaðga× þat˜nando nandirjyotirgaõeþvara×
vijit˜tm˜ vidhey˜tm˜ satkŸrtiþchinnasaÕþaya× 66
udŸrõa× sarvataþcakÿuranŸþa× þ˜þvatasthira×
bh¨þayo bh¨ÿaõo bh¨tirviþoka× þokan˜þana× 67
arciÿm˜narcita× kumbho viþuddh˜tm˜ viþodhana×
aniruddho'pratiratha× pradyumno'mitavikrama× 68
k˜laneminih˜ vŸra× þauri× þ¨rajaneþvara×
trilok˜tm˜ trilokeþa× keþava× keþih˜ hari× 69
k˜madeva× k˜map˜la× k˜mŸ k˜nta× k®t˜gama×
anirdeþyavapurviÿõurvŸro'nanto dhanañjaya× 70
brahmaõyo brahmak®d brahm˜ brahma brahmavivardhana×
brahmavid br˜hmaõo brahmŸ brahmajño br˜hmaõapriya× 71
mah˜kramo mah˜karm˜ mah˜tej˜ mahoraga×
mah˜kraturmah˜yajv˜ mah˜yajño mah˜havi× 72
stavya× stavapriya× stotraÕ stuti× stot˜ raõapriya×
p¨rõa× p¨rayit˜ puõya× puõyakŸrtiran˜maya× 73
manojavastŸrthakaro vasuret˜ vasuprada×
vasuprado v˜sudevo vasurvasuman˜ havi× 74
sadgati× satk®ti× satt˜ sadbh¨ti× satpar˜yaõa×
þ¨raseno yaduþreÿ÷ha× sanniv˜sa× suy˜muna× 75
bh¨t˜v˜so v˜sudeva× sarv˜sunilayo'nala×
darpah˜ darpado d®pto durdharo'th˜par˜jita× 76
viþvam¨rtirmah˜m¨rtirdŸptam¨rtiram¨rtim˜n
anekam¨rtiravyakta× þatam¨rti× þat˜nana× 77
eko naika× sava× ka× kiÕ yat tatpadamanuttamam
lokabandhurlokan˜tho m˜dhavo bhaktavatsala× 78
suvarõovarõo hem˜ðgo var˜ðgaþcandan˜ðgadŸ
vŸrah˜ viÿama× þ¨nyo gh®t˜þŸracalaþcala× 79
am˜nŸ m˜nado m˜nyo lokasv˜mŸ trilokadh®k
sumedh˜ medhajo dhanya× satyamedh˜ dhar˜dhara× 80
tejov®ÿo dyutidhara× sarvaþastrabh®t˜Õ vara×
pragraho nigraho vyagro naikaþ®ðgo gad˜graja× 81
caturm¨rtiþcaturb˜huþcaturvy¨haþcaturgati×
catur˜tm˜ caturbh˜vaþcaturvedavidekap˜t 82
sam˜varto'niv®tt˜tm˜ durjayo duratikrama×
durlabho durgamo durgo dur˜v˜so dur˜rih˜ 83
þubh˜ðgo lokas˜raðga× sutantustantuvardhana×
indrakarm˜ mah˜karm˜ k®takarm˜ k®t˜gama× 84
udbhava× sundara× sundo ratnan˜bha× sulocana×
arko v˜jasana× þ®ðgŸ jayanta× sarvavijjayŸ 85
suvarõabindurakÿobhya× sarvav˜gŸþvareþvara×
mah˜h®do mah˜garto mah˜bh¨to mah˜nidhi× 86
kumuda× kundara× kunda× parjanya× p˜vano'nila×
am®t˜Õþo'm®tavapu× sarvajña× sarvatomukha× 87
sulabha× suvrata× siddha× þatrujicchatrut˜pana×
nyagrodho'dumbaro'þvatthaþc˜õ¨r˜ndhraniÿ¨dana× 88
sahasr˜rci× saptajivha× saptaidh˜× saptav˜hana×
am¨rtiranagho'cintyo bhayak®dbhayan˜þana× 89
aõurb®hatk®þa× sth¨lo guõabh®nnirguõo mah˜n
adh®ta× svadh®ta× sv˜sya× pr˜gvaÕþo vaÕþavardhana× 90
bh˜rabh®t kathito yogŸ yogŸþa× sarvak˜mada×
˜þrama× þramaõa× kÿ˜ma× suparõo v˜yuv˜hana× 91
dhanurdharo dhanurvedo daõýo damayit˜ dama×
apar˜jita× sarvasaho niyant˜ niyamo yama× 92
sattvav˜n s˜ttvika× satya× satyadharmapar˜yaõa×
abhipr˜ya× priy˜rho'rha× priyak®t prŸtivardhana× 93
vih˜yasagatirjyoti× surucirhutabhugvibhu×
ravirvirocana× s¨rya× savit˜ ravilocana× 94
ananto hutabhugbhokt˜ sukhado naikajo'graja×
anirviõõa× sad˜marÿŸ lokadhiÿ÷h˜namadbhuta× 95
san˜tsan˜tanatama× kapila× kapiravyaya×
svastida× svastik®tsvasti svastibhuksvastidakÿiõa× 96
araudra× kuõýalŸ cakrŸ vikramy¨rjitaþ˜sana×
þabd˜tiga× þabdasaha× þiþira× þarvarŸkara× 97
akr¨ra× peþalo dakÿo dakÿiõa× kÿamiõ˜Õvara×
vidvattamo vŸtabhaya× puõyaþravaõakŸrtana× 98
utt˜raõo duÿk®tih˜ puõyo du×svapnan˜þana×
vŸrah˜ rakÿaõa× santo jŸvana× paryavasthita× 99
ananantar¨po'nantaþrŸrjitamanyurbhay˜paha×
caturasro gabhŸr˜tm˜ vidiþo vy˜diþo diþa× 100
an˜dirbh¨rbhuvo lakÿmŸ× suvŸro rucir˜ðgada×
janano janajanm˜dirbhŸmo bhŸmapar˜krama× 101
˜dh˜ranilayo dh˜t˜ puÿpah˜sa× praj˜gara×
¨rdhvaga× satpath˜c˜ra× pr˜õada× praõava× paõa× 102
pram˜õaÕ pr˜õanilaya× pr˜õabh®tpr˜õajŸvana×
tattvaÕ tattvavidek˜tm˜ janmam®tyujar˜tiga× 103
bh¨rbhava×svastarust˜ra× savit˜ prapit˜maha×
yajño yajñapatiryajv˜ yajñ˜ðgo yajñav˜hana× 104
yajñabh®d yajñak®d yajñŸ yajñabhug yajñas˜dhana×
yajñ˜ntak®d yajñaguhyamannamann˜da eva ca 105
˜tmayoni× svayañj˜to vaikh˜na× s˜mag˜yana×
devakŸnandana× sraÿ÷˜ kÿitŸþa× p˜pan˜þana× 106
þaðkhabh®nnandakŸ cakrŸ þ˜rðgadhanv˜ gad˜dhara×
rath˜ðgap˜õirakÿobhya× sarvapraharaõ˜yudha× 107
srŸ sarvapraharaõ˜yudha om nama iti

vanam˜lŸ gadŸ þ˜rðgŸ saðkhi cakri ca nandaki


þrim˜n n˜r˜yaõo viÿnurv˜sudevo'bhi rakÿatu
þrŸv˜sudevo'bhi rakÿatu oÕ nama iti

phalaþruti þlok˜× --------


itŸdaÕ kŸrtanŸyasya keþavasya mah˜tmana×
n˜mn˜Õ sahasrandivy˜n˜maþeÿeõa prakŸrtitam 1
ya idaÕ þ®õuy˜nnityaÕ yaþc˜pi parikŸrtayet
n˜þubhaÕ pr˜pnuy˜tkiñcitso'mutreha ca m˜nava× 2
ved˜ntago br˜hmaõa× sy˜tkÿatriyo vijayŸ bhavet
vaiþyo dhanasam®ddha× sy˜cch¨dra× sukhamav˜pnuy˜t 3
dharm˜rthŸ pr˜pnuy˜ddharmamarth˜rthŸ c˜rtham˜pnuy˜t
k˜m˜nav˜pnuy˜tk˜mŸ praj˜rthŸ c˜pnuy˜tpraj˜m 4
bhaktim˜n ya× sadotth˜ya þucistadgatam˜nasa×
sahasraÕ v˜sudevasya n˜mn˜metatprakŸrtayet 5
yaþa× pr˜pnoti vipulaÕ jñ˜tipr˜dh˜nyameva ca
acal˜Õ þriyam˜pnoti þreya× pr˜pnotyanuttamam 6
na bhayaÕ kvacid˜pnoti vŸryaÕ tejaþca vindati
bhavatyarogo dyutim˜nbalar¨paguõ˜nvita× 7
rog˜rto mucyate rog˜dbaddho mucyeta bandhan˜t
bhay˜nmucyeta bhŸtastu mucyet˜panna ˜pada× 8
durg˜õyatitaraty˜þu puruÿa× puruÿottamam
stuvann˜masahasreõa nityaÕ bhaktisamanvita× 9
v˜sudev˜þrayo martyo v˜sudevapar˜yaõa×
sarvap˜paviþuddh˜tm˜ y˜ti brahma san˜tanam 10
na v˜sudevabhakt˜n˜maþubhaÕ vidyate kvacit
janmam®tyujar˜vy˜dhibhayaÕ naivopaj˜yate 11
imaÕ stavamadhŸy˜na× þraddh˜bhaktisamanvita×
yujyet˜tm˜ sukhakÿ˜nti þrŸdh®ti sam® ti kŸrtibhi× 12
na krodho na ca m˜tsaryaÕ na lobho n˜þubh˜ mati×
bhavanti k®ta puõy˜n˜Õ bhakt˜n˜Õ puruÿottame 13
dyau× sacandr˜rkanakÿatr˜ khaÕ diþo bh¨rmahodadhi×
v˜sudevasya vŸryeõa vidh®t˜ni mah˜tmana× 14
sasur˜suragandharvaÕ sayakÿoragar˜kÿasam
jagadvaþe vartatedaÕ k®ÿõasya sacar˜caram 15
indriy˜õi mano buddhi× sattvaÕ tejo balaÕ dh®ti×
v˜sudev˜tmak˜ny˜hu× kÿetraÕ kÿetrajña eva ca 16
sarv˜gam˜n˜m˜c˜ra× prathamaÕ parikalpate
˜caraprabhavo dharmo dharmasya prabhuracyuta× 17
®ÿaya× pitaro dev˜ mah˜bh¨t˜ni dh˜tava×
jaðgam˜jaðgamaÕ cedaÕ jagann˜r˜yaõodbhavam 18
yogo jñ˜naÕ tath˜ s˜ðkhyaÕ vidy˜× þilp˜di karma ca
ved˜× þ˜str˜õi vijñ˜nametatsarvaÕ jan˜rdan˜t 19
eko viÿõurmahadbh¨taÕ p®thagbh¨t˜nyanekaþa×
trŸÕlok˜nvy˜pya bh¨t˜tm˜ bhuðkte viþvabhugavyaya× 20
imaÕ stavaÕ bhagavato viÿõorvy˜sena kŸrtitam
pa÷hedya icchetpuruÿa× þreya× pr˜ptuÕ sukh˜ni ca 21
viþveþvaramajaÕ devaÕ jagata× prabhumavyayam
bhajanti ye puþkar˜kÿaÕ na te y˜nti par˜bhavam 22
na te y˜nti par˜bhavam oÕ nama iti
sri arjuna uv˜ca -----
padmapatraviþ˜l˜kÿa padman˜bha surottama
bhakt˜n˜manurakt˜n˜Õ tr˜t˜ bhava jan˜rdana
þrŸ bhagav˜nuv˜ca -----
yo m˜Õ n˜masahasreõa stotumicchati p˜õýava
soha'mekena þlokena stuta eva na saÕþaya×
stuta eva na saÕ þaya oÕ nama iti
þrŸ vy˜sa uv˜ca -----
v˜san˜dv˜sudevasya v˜sitaÕ bhuvanatrayam
sarvabh¨taniv˜so'si v˜sudeva namo'stu te
þrŸ v˜sudeva namo'stuta oÕ nama iti
þrŸ p˜rvatyuv˜ca -----
kenop˜yena laghun˜ viÿõor n˜ma sahasrakam
pa÷hyate panýitair nityam þrotumicch˜myaham prabho
Ÿþvara uv˜ca -----
þrŸr˜ma r˜ma r˜meti rame r˜me manorame
sahasra n˜ma tattulyam r˜man˜ma var˜nane (3)
þrŸ r˜man˜ma var˜nana oÕ nama iti
brahmov˜ca -----
namostvanant˜ya sahasra moorttaye
sahasra p˜d˜kÿi þiroru b˜have
sahasran˜mne puruÿ˜ya þ˜þvate
sahasrako÷Ÿ yugadh˜riõe nama×
sahasrako÷Ÿ yugadh˜riõa oÕ nama iti
sañjaya uv˜ca -----
yatra yogeþvara× k®ÿõo yatra p˜rtho dhanurdhara×
tatra þrŸrvijayo bh¨tirdhruv˜ nŸtirmatir mama
þrŸbhagav˜nuv˜ca -----
anany˜þcintayanto m˜Õ ye jan˜× paryup˜sate
teÿ˜m nity˜bhiyukt˜n˜Õ yogakÿemaÕ vah˜myaham
paritr˜õ˜ya s˜dhoon˜Õ vin˜þ˜ya ca duÿk®t˜m
dharma saÕsth˜pan˜rth˜ya sambhav˜mi yuge yuge
˜rt˜ viÿaõõ˜× þithil˜þca bhŸt˜×
ghoreÿu ca vy˜dhiÿu varttam˜n˜×
saðkŸrtya n˜r˜yaõa þabdam˜traÕ
vimukta du×kh˜× sukhino bhavanti
k˜yena v˜c˜ manasaindriyaiv˜
budhy˜tman˜v˜ prak®tair svabh˜v˜t
karomi yadyat sakalaÕ parasmai
n˜r˜yaõ˜yeti samarppay˜mi
iti þrŸ viÿõu sahasran˜ma stotraÕ samp¨rõam
om tat sat
þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram
sri devyuv˜ca -----------
devadeva mah˜deva trik˜lajña maheþvara
karuõ˜kara deveþa bhakt˜nugraha k˜raka
aÿ÷ottara þataÕ lakÿmy˜×
þrotumicchami tatvata×
sri Ÿþvara uv˜ca ----------
devi s˜dhu mah˜bh˜ge mah˜bh˜gya prad˜yakam
sarvaiþvaryakaraÕ puõyaÕ sarva p˜pa praõ˜þanam 1
sarva d˜ridrya þamanaÕ þravaõ˜dbhukti muktidam
r˜javaþyakaraÕ divyaÕ guhy˜dguhyataraÕ param 2
durlabhaÕ sarva dev˜n˜Õ catuÿÿaÿ÷ika¹˜spadam
padm˜dŸn˜Õ var˜nt˜n˜Õ nidhŸn˜Õ nityad˜yakam 3
samastadeva saÕsevya maõim˜dhyaÿ÷a siddhidam
kimatra bahunoktena devŸ pratyakÿa d˜yakam 4
tava prŸty˜dya vakÿy˜mi sam˜hita man˜× þruõu
aÿ÷ottara þatasy˜sya mah˜lakÿmŸstu devat˜ 5
klŸÕ bŸjapadamityuktaÕ þaktistu bhuvaneþvarŸ
aðgany˜sa× karany˜sa× sa ity˜di prakŸrtita× 6
dhy˜nam ----------
vande padmakar˜Õ prasannavadan˜Õ
saubh˜gyad˜Õ bh˜gyad˜Õ
hast˜bhy˜mabhayaprad˜Õ
maõigaõairn˜n˜ vidhairbh¨ÿit˜m 1
bhakt˜bhŸÿ÷aphalaprad˜m
harihara brahm˜dibhi× sevit˜Õ
p˜rþve paðkaja þaðkhapadmanidhi
bhiryukt˜m sad˜ þaktibhi× 2
sarasijanayane saroja haste dhava¹atar˜Õ þukagandham˜lyaþobhe
bhagavati harivallabhe manojñe
tribhuvanabh¨tikari prasŸdamahyam 3
om prak®tiÕ vik®tiÕ vidy˜Õ sarvabh¨ta hitaprad˜m
þraddh˜Õ vibh¨tiÕ surabhiÕ nam˜mi param˜tmik˜m 4
v˜campadm˜lay˜Õ padm˜Õ þuciÕ sv˜h˜Õ svadh˜Õ sudh˜m
dhany˜m hiraõmayŸÕ lakÿmŸÕ nityapuÿ÷˜Õ vibh˜varŸm 5
aditiñcaditiÕ dŸpt˜Õ vasudh˜Õ vasudh˜riõŸm
nam˜mi kamal˜Õ k˜nt˜Õ k˜m˜Õ kÿŸrodasambhav˜m 6
anugrahaprad˜Õ budhdhimanagh˜Õ harivallabh˜m
aþok˜mam®t˜Õ dŸpt˜Õ lokaþokavin˜þinŸm 7
nam˜mi dharmanilay˜Õ karuõ˜Õ lokam˜taram
padmapriy˜Õ padmahast˜Õ padm˜kÿŸÕ padmasundarŸm 8
padmodbhav˜Õ padmamukhŸÕ padman˜bhapriy˜Õ ram˜m
padmam˜l˜dhar˜Õ devŸÕ padminŸÕ padmagandhinŸm 9
puõyagandh˜Õ suprasann˜Õ pras˜d˜bhimukhŸÕ prabh˜m
nam˜mi candravadan˜Õ candr˜Õ candrasahodarŸm 10
caturbhuj˜Õ candrar¨p˜mindir˜mindu þŸtal˜m
˜hl˜da jananŸÕ puÿ÷iÕ þiv˜Õ þivakarŸÕ satŸm 11
vimal˜Õ viþvajananŸÕ puÿ÷iÕ daridryan˜þinŸm
prŸtipuÿkariõŸÕ þ˜nt˜Õ þuklam˜ly˜mbar˜Õ þriyam 12
bh˜skarŸÕ bilvanilay˜Õ var˜roh˜Õ yaþasvinŸm
vasundar˜mudar˜ðg˜Õ hariõŸÕ hemam˜linŸm 13
dhanadh˜nyakarŸÕ siddhiÕ straiõasaumy˜Õ þubhaprad˜m
n®paveþmagat˜nand˜Õ varalakÿmŸÕ vasuprad˜m 14
þubh˜Õ hiraõyapr˜k˜r˜Õ samudratanay˜Õ jay˜m
nam˜mi maðga¹˜Õ devŸÕ viÿõuvakÿa×sthala sthit˜m 15
viÿõupatnŸÕ prasann˜kÿŸÕ n˜r˜yaõa sam˜þrit˜m
d˜ridrya dhvaÕsinŸÕ devŸÕ sarvopadravav˜riõŸm 16
navadurg˜ mah˜ k˜lim brahmaviÿõuþiv˜tmik˜m
trik˜lajñ˜nasampann˜Õ nam˜mi bhuvaneþvarŸm 17
lakÿmŸÕ kÿŸrasamudrar˜ja tanay˜Õ þrŸraðgadh˜meþvarŸÕ
d˜sŸbh¨ta samastadevavanit˜Õ lokaikadŸpaðkur˜m
þrŸmanmanda ka÷˜kÿalabdavibhava
brahmendra gaðg˜dhar˜Õ
tv˜Õ trailokya ku÷umbinŸÕ
sarasij˜Õ vande mukundapriy˜m 18
lakÿmŸÕ kÿŸrasamudrar˜ja
m˜tarnam˜mi kamale kamal˜yat˜kÿi
þrŸviÿõuh®tkamala v˜sini viþvam˜ta×
kÿŸrodaje kamalakomala garbha gauri
lakÿmŸ prasŸda satataÕ namat˜Õ þaraõye 19
m˜tarnam˜mi kamale
phalaþruti þlok˜× --------
trik˜laÕ yo japedvidv˜n ÿaõm˜saÕ vijitendriya×
d˜ridrya dhvaÕsanaÕ k®tva þriyam˜pnotyayatnata× 1
devŸn˜ma sahasreÿu puõyamaÿ÷ottaraÕ þatam
yena þriyamav˜pnoti ko÷i janmadaridrata× 2
bh®guv˜re þataÕ dhŸm˜n pa÷hedvatsaram˜trakam
aÿ÷aiþvarya mav˜pnoti kubera iva bh¨tale 3
d˜ridrya mocanaÕ n˜mastotra mamb˜paraÕ þatam
yenaþriya mav˜pnoti daridra× ko÷ijanmasu 4
bhuktv˜tuvipul˜n bhoog˜nasy˜× s˜yujya m˜pnuy˜t
pr˜ta×k˜le pa÷hennityaÕ sarvadukhopaþ˜ntaye 5
pa÷haÕstu cintaye ddevŸÕ sarv˜bharaõabh¨ÿit˜m
iti þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram samp¨rõam

You might also like