You are on page 1of 28

-

Si te Ma p
-
?
-
About Us
-
Font
-
Gue st Book
-
RSS
-
Find

Home - Tut or ia l - Li te r at ur e - Resour ces - Misc.
Sl okas - St or i es - Dict i onar y - Onli ne Test - Cr osswor ds

Let Us Br ing Sanskr i t Back To Our Da il y Li f e
Sanskrit Grammar Tut orial

Noun For m Cl a ssi f ica t ion (

/ sha bda r uupa) : I n chapt er 1 and 4 we learnt about noun f or ms. Each
noun has 7 dif f erent cases in addit ion t o a vocat ive case. The noun f or m is derived by adding special
suf f ix ( sup) t o t he root of t he word. All such words are also called = ( subant apada) meaning
"ending wit h ( sup) ". I n t his chapt er we will learn about classif icat ion of nouns and t heir respect ive
( sup) suf f ixes.
I n Sanskrit nouns are classif ied int o dif f erent cat egories based on:
t heir gender and,
ending alphabat e. The ending alphabat es can be - ( a) , ( aa) , ( i) , ( ii) , ( u) , ( uu) ,
( RRi) , ( r) , ( sh) , ( t ) , ( in) , ( j ) , ( na) , ( da) and ( o) et c. A word ending wit h ( a) is
called = ( akaaraant aH) or "ending wit h a". Similarly word ending wit h ( i) is called =
( ikaaraant aH) or "ending wit h i", and so on.
1=: m - , , , , , , f - , , , , , n - , ,
=: m - , , , , , , , , , f - =, , , , n - , , , ,
The noun f or m f or each cat egory of word is derived by adding pre- def ined pat t ern of ( sup) suf f ixes
t o t he word root . All ot her words in t hat cat egory f ollow t he same pat t ern. For example - t he word
"boy" or ( baala) has a f orm like ( baalaH) , ( baalau) , ( baalaaH) and so on. The word
"God" or ( deva) is of t he same cat egory and f ollows t he same pat t ern as ( devaH) , ( devau) ,
( devaaH) . I n bot h t he cases t he suf f ixes ( aH) , ( au) and ( aaH) were added t o t he root
words boy ( / baala) and God ( / deva) t o get t he derived f orm.
Following is a set of over 40+ import ant nouns wit h t heir noun- f or ms along wit h t he list of words of
same cat egory. Knowing t hese will help in deriving t he noun f or ms of ot her similar words. Not e: We are
in t he process of adding more such nouns.
Boy - - baala
Poet - - kavi
Husband - - pat i
Friend - - sakhi
Knowledgable - -
sudhii
Army Chief - -
senaanii
Teacher - - guru
Giver - - dat RRi
Fat her - - pit RRi
Cow - - go
Cl o u d - -
payomuch
Merchant - - vaNij
Emperor - P -
Creeper - -
lat aa
I nt elligence -
- mat i
River - | -
nadii
Wif e - U - st rii
Cow - -
dhenu
Bride - -
vadhuu
Mot her - -
maat RRi
Danger - d -
vipad
Direct ion - -
dish
Fruit - -
phala
Rain - -
vaari
Eye - H -
akshi
Honey - -
madhu
Name - -
naaman
Deed - -
karman
Milk - -
payas
I - 1d - asmad
You - *d -
yuShmad
He ( That ) - d -
t ad
She ( That ) - d -
t ad
That - d - t ad
He ( This) - -
idam
She ( This) - -
idam
This - - idam
Who, What ( m) -
- kim
Who, What ( f ) -
- kim
Emperor - P -
samraaj
King, Mount ain - -
bhuubhRRit
Goi n g - -
gachchhat
King - - raaj an
Traveller - - pat hin
dish - kim
Who, What ( n) -
- kim
All ( m) - -
sarva
All ( f ) - -
sarvaa
All ( n) - - sarva
Boy - - baal a
Boy - - baala
( = s - akaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

baalaH

baalau

baalaa
Accusat ive
- dvit iiyaa

baalam

baalau

baalaan
I nst rument al
- t RRit iiya

baalena

baalaabhyaam

baalaiH
Dat ive
- chat urt hii

baalaaya

baalaabhyaam

baalebhyaH
Ablat ive
= - paJNachamii

baalaat

baalaabhyaam

baalebhyaH
Genit ive
P - ShaShThii
1
baalasya

baalayoH

baalaanaam
Locat ive
B - sapt amii

baale

baalayoH

baaleShu
Vocat ive
- sambodhana

baala

baalau

baalaaH
Similar Words

, , , , , , H, , , , ,
Poet - - kavi
Poet - - kavi
( = s - ikaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

kaviH

kavii

kavayaH
Accusat ive
- dvit iiyaa

kavim

kavii

kaviin
I nst rument al
- t RRit iiya

kavinaa

kavibhyaam

kavibhiH
Dat ive
- chat urt hii

kavaye

kavibhyaam

kavibhyaH
- chat urt hii kavaye kavibhyaam kavibhyaH
Ablat ive
= - paJNachamii

kaveH

kavibhyaam

kavibhyaH
Genit ive
P - ShaShThii

kaveH

kavyoH

kaviinaam
Locat ive
B - sapt amii

kavau

kavyoH

kaviShu
Vocat ive
- sambodhana

kave

kavii

kavayaH
Similar Words

, , , , , , , , , ,
Husband - - pat i
Husband - - pat i
( = s - ikaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

pat iH

pat ii

pat ayaH
Accusat ive
- dvit iiyaa

pat im

pat ii

pat iin
I nst rument al
- t RRit iiya
c
pat yaa

pat ibhyaam

pat ibhiH
Dat ive
- chat urt hii
c
pat ye

pat ibhyaam

pat ibhyaH
Ablat ive
= - paJNachamii
c
pat yuH

pat ibyaam

pat ibhyaH
Genit ive
P - ShaShThii
c
pat yuH
c
pat yoH

pat iinaam
Locat ive
B - sapt amii
c
pat yo
c
pat yoH

pat iShu
Vocat ive
- sambodhana

pat e

pat ii

pat ayaH
Similar Words

-
Fri end - - sakhi
Friend - - sakhi
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

sakhaa

sakhaayau

sakhaayaH
Accusat ive
- dvit iiyaa

sakhaayam

sakhaayau

sakhiin
I nst rument al
- t RRit iiya
F
sakhyaa

sakhibhyaam

sakhbhi
Dat ive
- chat urt hii
F
sakhye

sakhibhyaam

sakhibhyaH
Ablat ive
= - paJNachamii
F
sakhyuH

sakhibhyaam

sakhibhyaH
Genit ive
P - ShaShThii
F
sakhyuH
F
sakhyoH

sakhiinaam
Locat ive
B - sapt amii

sakhyau
F
sakhyoH

sakhiShu
Vocat ive
- sambodhana

sakhe

sakhaayau
1
sakhaayaH
Similar Words

-
Knowl edgabl e - - sudhi i
Knowledgable - - sudhii
( = s - iiakaaraant a pu. nlinga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

sudhiiH

sudhiyau

sudhiyaH
Accusat ive
- dvit iiyaa

sudhiyam

sudhiyau

sudhiyaH
I nst rument al
- t RRit iiya

sudhiyaa

sudhiibyaam

sudhibhiH
Dat ive
- chat urt hii

sudhiye

sudhiibhyaam

sudhiibhyaH
Ablat ive
= - paJNachamii

sudhiyaH

sudhiibhyaam

sudhiibhyaH
Genit ive
P - ShaShThii

sudhiyaH

sudhiyoH

sudhiyaam
Locat ive
B - sapt amii

sudhiyi

sudhiyoH

sudhiiShuu
Vocat ive
- sambodhana

sudhiiH

sudhiyau

sudhiiyaH
Similar Words
-
Army Chi ef - - senaani i
Army Chief - - senaanii
( = s - iiakaaraant a pu. nlinga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive = =
Nominat ive
- prat hamaa

senaanii
=
senaanyau
=
senaanyaH
Accusat ive
- dvit iiyaa
=
senaanyam
=
senaanyau
=
senaanyaH
I nst rument al
- t RRit iiya
=
senaanyaa

senaaniibhyaam

senaaniibhiH
Dat ive
- chat urt hii
=
senaanye

senaaniibhyaam

senaaniibhyaH
Ablat ive
= - paJNachamii
=
senaanyaH

senaaniibhyaam

senaaniibhyaH
Genit ive
P - ShaShThii
=
senaanyaH
=
senaanyoH
=
senaanyaam
Locat ive
B - sapt amii
=
senaanyaam
=
senaanyoH

senaaniiShu
Vocat ive
- sambodhana

senaaniiH
=
senaanyau
=
senaanyaH
Similar Words

T, T
Teacher - - guru
Teacher - - guru
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

guruH
F
guruu

guravaH
Accusat ive
- dvit iiyaa

gurum
F
guruu
F
guruun
I nst rument al
- t RRit iiya

guruNaa

gurubhyaam

gurubhiH
Dat ive
- chat urt hii

gurave

gurubhyaam

gurubhyaH
Ablat ive
= - paJNachamii

guroH

gurubhyaam

gurubhyaH
Genit ive
P - ShaShThii

guroH
|
gurvoH

guruNaam
Locat ive
B - sapt amii

gurau
|
gurvoH

guruShu
Vocat ive
- sambodhana

guro
F
guruu

guravaH
Similar Words

, * ,
Gi ver - - dat RRi
Giver - - dat RRi
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

daat aa

daat aarau

daat aaraH
Accusat ive
- dvit iiyaa

daat aaram

daat aarau

daat RRin
I nst rument al
- t RRit iiya

daat raa

daat RRibhyaam

daat RRibhyaH
Dat ive
- chat urt hii

daat re

daat RRibhyaam

daat RRibhyaH
Ablat ive
= - paJNachamii

daat uH

daat RRibhyaam

daat RRibhyaH
Genit ive
P - ShaShThii

daat uH

daat roH

daat RRiNaam
Locat ive
B - sapt amii

daat ari

daat roH

daat RRiShu
Vocat ive
- sambodhana

daat aH

daat aarau

daat aaraH
Similar Words

d , , dP , PP, ,
Fat her - - pi t RRi
Fat her - - pit RRi
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

pit aa

pit arau

pit araH
Accusat ive
- dvit iiyaa

pit aram

pit arau

pit RRin
I nst rument al
- t RRit iiya

pit raa

pit RRibhyaam

pit RRibhi
Dat ive
- chat urt hii

pit re

pit RRibhyaam

pit RRibhyaH
Ablat ive
= - paJNachamii

pit uH

pit RRibhyaam

pit RRibhyaH
Genit ive
P - ShaShThii

pit uH

pit roH

pit RRiNaam
Locat ive
B - sapt amii

pit ari

pit roH

pit RRiShu
Vocat ive
- sambodhana

pit aH

pit arau

pit araH
Similar Words

H , , , ,
Cow - - go
Cow - - go
Cow - - go
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

gauH

gaavau

gaavaH
Accusat ive
- dvit iiyaa

gaam

gaavau

gaaH
I nst rument al
- t RRit iiya

gavaa

gobhyaam

gobhiH
Dat ive
- chat urt hii

gave

gobhyaam

gobhyaH
Ablat ive
= - paJNachamii

goH

gobhyaam

gobhyaH
Genit ive
P - ShaShThii

goH

gavoH

gavaam
Locat ive
B - sapt amii

gavi

gavoH

goShu
Vocat ive
- sambodhana

gauH

gaavau

gaavaH
Similar Words

-
Cl oud - - payomuch
Cloud - - payomuch
( = s - chaakaaraant a pu. nlinga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

payomuk

payomuchau

payomuchaH
Accusat ive
- dvit iiyaa

payomucham

payomuchau

payomuchaH
I nst rument al
- t RRit iiya

payomuchaa

payomugbhyaam

payomugbhiH
Dat ive
- chat urt hii

payomuche

payomugbhyaam

payomugbhyaH
Ablat ive
= - paJNachamii

payomugaH

payomugbhyaam

payomugbhyaH
Genit ive
P - ShaShThii

payomuchaH

payomuchoH

payomuchaam
Locat ive
B - sapt amii

payomuch

payomuchauH
H
payomukshu
Vocat ive
- sambodhana

payomuch

payomuchau

payomuchaH
Similar Words

, c , , , , , c

, c , , , , , c
Merchant - - vaNi j
Merchant - - vaNij
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

vaNij

vaNij au

vaNij aH
Accusat ive
- dvit iiyaa

vaNij am

vaNij au

vaNij aH
I nst rument al
- t RRit iiya

vaNij aa

vaNigbhyaam

vaNigbhiH
Dat ive
- chat urt hii

vaNij e

vaNigbhyaam

vaNigbhyaH
Ablat ive
= - paJNachamii

vaNij aH

vaNigbhyaam

vaNI gbhyaH
Genit ive
P - ShaShThii

vaNij aH

vaNij oH

vaNI j aam
Locat ive
B - sapt amii

vaNij i

vaNI j oH
H
vaNikshu
Vocat ive
- sambodhana

vaNij

vaNij au

vaNij aH
Similar Words

, c
Emperor - P - samraaj
Emperor - P - samraaj
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa
P
samraaT
P
samraaj au
=
samraaj aH
Accusat ive
- dvit iiyaa
P
samraaj am
P
samraaj au
P
samraaj aH
I nst rument al
- t RRit iiya
P
samraaj aa
Ps
samraaDbhyaam
Ps
samraaDbhiH
Dat ive
- chat urt hii
P
samraaj e
Ps
samraaDbhyaam
Ps
samraaDbhyaH
Ablat ive
= - paJNachamii
P
samraaj aH
Ps
samraaDbhyaam
Ps
samraaDbhyaH
Genit ive
P - ShaShThii
P
samraaj aH
P
samraaj au
P
samraaj aam
Locat ive
B - sapt amii
P
samraaj i
P
samraaj auH
P
samraaTsu
Vocat ive P P P
Vocat ive
- sambodhana
P
samraaT
P
samraaj au
P
samraaj aH
Similar Words

-
Ki ng, Mount ai n - - bhuubhRRi t
King, Mount ain - - bhuubhRRit
( = s - t akaaraant a pu. nlinga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

bhuubhRRit

bhuubhRRit au

bhuubhRRit aH
Accusat ive
- dvit iiyaa

I nst rument al
- t RRit iiya

Dat ive
- chat urt hii

Ablat ive
= - paJNachamii

Genit ive
P - ShaShThii

Locat ive
B - sapt amii
c
Vocat ive
- sambodhana

Similar Words

-
Goi ng - - gachchhat
Going - - gachchhat
( s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

gachchhan
=
gachchhant au
=
gachchhant aH
Accusat ive
- dvit iiyaa
=
gachchhant am
=
gachchhant au
=
gachchhant aH
I nst rument al
- t RRit iiya

gachchhat aa
Ud
gachchhadbhyaam
7
gachchhadbhiH
Dat ive
- chat urt hii

gachchhat e
d
gachchhadbhyaam
d
gachchhadbhyaH
Ablat ive
= - paJNachamii

gachchhat aH
d
gachchhadbhyaam
d
gachchhadbhyaH
Genit ive
P - ShaShThii

gachchhat aH

gachchhat oH

gachchhat aam
Locat ive
B - sapt amii

gachchhat i

gachchhat oH

gachchhat su
Vocat ive
- sambodhana

gachchhat
=
gachchhant au
=
gachchhant aH
Similar Words

, , P , , c , ? , , , * , * ,
Bi g - - mahat
Big - - mahat
( = s - t akaaraant a pu. nlinga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa
= =
Accusat ive
- dvit iiyaa
= =
I nst rument al
- t RRit iiya

Dat ive
- chat urt hii

Ablat ive
= - paJNachamii

Genit ive
P - ShaShThii

Locat ive
B - sapt amii
c
Vocat ive
- sambodhana
= =
Similar Words

f rom inst rument al case, same as gachchhat
Ki ng - - raaj an
King - - raaj an
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

raaj aa

raaj aanau

raaj aanaH
Accusat ive
- dvit iiyaa

raaj aanam

raaj aanau
7
raadnyaH
I nst rument al
- t RRit iiya
7
raadnyaa

raaj aabhyaam

raaj abhiH
Dat ive
- chat urt hii
7
radnye

raaj aabhyaam

raaj abhyaH
Ablat ive
= - paJNachamii
7
raadnyaH

raaj abhyaam

raaj abhyaH
Genit ive
P - ShaShThii
7
raadnyaH
7
raadnyoH

raaj asu
Locat ive
B - sapt amii
7,
raadnyi, raaj ani
7
raadnyoH

raaj asu
Vocat ive
- sambodhana

raaj an

raaj anau

raaj aanaH
Similar Words

-
Travel l er - - pat hi n
Traveller - - pat hin
( = s - ukaaraant a pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa
=
pant haaH
=
pant haanau
=
pant haanaH
Accusat ive
- dvit iiyaa
=
pant haanam
=
pant haanau

pat haH
I nst rument al
- t RRit iiya

pat haa

pat hibhyaam

pat hibhiH
Dat ive
- chat urt hii

pat he

pat hibhyaam

pat hibhyaH
Ablat ive
= - paJNachamii

pat haH

pat hibhyaam

pat hibhyaH
Genit ive
P - ShaShThii

pat haH

pat hoH

pat haam
Locat ive
B - sapt amii

pat hi

pat hoH

pat hiShu
Vocat ive
- sambodhana
=
pant haaH
=
pant haanau
=
pant haanaH
Similar Words

-
Creeper - - l at aa
Creeper - - lat aa
( = Us - aakaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

lat aa

lat e

lat aaH
Accusat ive
- dvit iiyaa

lat aam

lat e

lat aaH
- dvit iiyaa lat aam lat e lat aaH
I nst rument al
- t RRit iiya

lat ayaa

lat aabhyaam

lat aabhiH
Dat ive
- chat urt hii

lat aayai

lat aabhyaam

lat aabhyaH
Ablat ive
= - paJNachamii

lat aayaaH

lat aabhyaam

lat aabhyaH
Genit ive
P - ShaShThii

lat aayaaH

lat ayoH

lat aanaam
Locat ive
B - sapt amii

lat aayaam

lat aayoH

lat aasu
Vocat ive
- sambodhana

lat e

lat e

lat aaH
Similar Words

-
I nt el l i gence - - mat i
I nt elligence - - mat i
( = Us - aakaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

mat iH

mat ii

mat ayaH
Accusat ive
- dvit iiyaa

mat im

mat ii

mat iiH
I nst rument al
- t RRit iiya
c
mat yaa

mat ibhyaam

mat ibhiH
Dat ive
- chat urt hii
,
mat aye, mat ai

mat ibhyaam

mat ibhyaH
Ablat ive
= - paJNachamii
, c
mat eH, mat yoH

mat ibhyaam

mat ibhyaH
Genit ive
P - ShaShThii
, c
mat eH, mat yaaH
c
mat yoH

mat iinaam
Locat ive
B - sapt amii
, c
mat au
c
mat yoH

mat iShu
Vocat ive
- sambodhana

mat e

mat ii

mat ayaH
Similar Words

, , =, cd, , =, , H, ,
Ri ver - | - nadi i
River - | - nadii
( = Us - aakaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa
|
nadii

nadyau

nadyaH
- prat hamaa nadii nadyau nadyaH
Accusat ive
- dvit iiyaa
|
nadiim

nadyau
|
nadiiH
I nst rument al
- t RRit iiya

nadyaa
|
nadiibhyaam
|
nadiibhiH
Dat ive
- chat urt hii

nadyai
|
nadiibhyaam
|
nadiibhyaH
Ablat ive
= - paJNachamii

nadyaaH
|
nadiibhyaam
|
nadiibhyaH
Genit ive
P - ShaShThii

nadyaaH

nadyoH
|
nadiinaam
Locat ive
B - sapt amii

nadyaam

nadyoH
|
nadiiShu
Vocat ive
- sambodhana
|
nadii

nadyau

nadyaH
Similar Words

-
Wi f e - U - st ri i
Wif e - U - st rii
( = Us - aakaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa
U
st rii
U
st riyau
U
st riyaH
Accusat ive
- dvit iiyaa
U , U
st riyam, st riim
U
st riyau
U, U
st riyaH, st riiH
I nst rument al
- t RRit iiya
U
st riyaa
U
st riibhyaam
U
st riibhiH
Dat ive
- chat urt hii
U
st riyai
U
st riibhyaam
U
st riibhyaH
Ablat ive
= - paJNachamii
U
st riyaaH
U
st riibhyaam
U
st riibhyaH
Genit ive
P - ShaShThii
U
st riyaaH
U
st riyoH
U
st riiNaam
Locat ive
B - sapt amii
U
st riyaam
U
st riyoH
U
st riiShu
Vocat ive
- sambodhana

st ri
U
st riyau
U
st riyaH
Similar Words

-
Cow - - dhenu
Cow - - dhenu
( = Us - aakaaraant a st riiliN^ ga)

Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

dhenuH

dhenuu

dhenavaH
Accusat ive
- dvit iiyaa

dhenum

dhenuu

dhenuuH
I nst rument al
- t RRit iiya
=
dhenvaa

dhenubhyaam

dhenubhiH
Dat ive
- chat urt hii
= ,
dhenvai, dhenave

dhenubhyaam

dhenubhyaH
Ablat ive
= - paJNachamii
=,
dhenvaaH, dhenoH

dhenubhyaam

dhenubhyaH
Genit ive
P - ShaShThii
=,
dhenvaaH, dhenoH
=
dhenvoH

dhenuunaam
Locat ive
B - sapt amii
= ,
dhenvaam, dhenau
=
dhenvoH

dhenuShu
Vocat ive
- sambodhana

dheno

dhenuu

dhenuuH
Similar Words

, , 7
Bri de - - vadhuu
Bride - - vadhuu
( = Us - aakaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

vadhuuH

vadhvau

vadhvaH
Accusat ive
- dvit iiyaa

vadhuum

vadhvau

vadhuuH
I nst rument al
- t RRit iiya

vadhvaa

vadhuunaam

vadhuubhiH
Dat ive
- chat urt hii

vadhvai

vadhuubhyaam

vadhuubhyam
Ablat ive
= - paJNachamii

vadhvaaH

vadhuubhyaam

vadhuubhyaH
Genit ive
P - ShaShThii

vadhvaaH

vadhvoH

vadhuunaam
Locat ive
B - sapt amii

vadhvaam

vadhvoH

vadhuuShu
Vocat ive
- sambodhana

vadhuu

vadhvau

vadhvaH
Similar Words

, +
Mot her - - maat RRi

Mot her - - maat RRi
Mot her - - maat RRi
( = Us - RRikaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

maat aa

maat arau

maat araH
Accusat ive
- dvit iiyaa

maat aram

maat arau

maat RRI
I nst rument al
- t RRit iiya

maat raa

maat RRibhyaam

maat RRibhiH
Dat ive
- chat urt hii

maat re

maat RRibhyaam

maat RRibhyaH
Ablat ive
= - paJNachamii

maat uH

maat RRibhyaam

maat RRibhyaH
Genit ive
P - ShaShThii

maat uH

maat roH

maat RRI Naam
Locat ive
B - sapt amii

maat ari

maat roH

maat RRiShu
Vocat ive
- sambodhana

maat aa

maat arau

maat araH
Similar Words

,
Danger - d - vi pad
Danger - d - vipad
( = Us - dakaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

vipat

vipadau

vipadaH
Accusat ive
- dvit iiyaa

vipadam

vipadau

vipadaH
I nst rument al
- t RRit iiya

vipadaa
d
vipadbhyaam
7
vipadbhiH
Dat ive
- chat urt hii

vipade
d
vipadbhyaam
d
vipadbhyaH
Ablat ive
= - paJNachamii

vipadaH
d
vipadbhyaam
d
vipadbhyaH
Genit ive
P - ShaShThii

vipadaH

vipadoH

vipadaam
Locat ive
B - sapt amii

vapadi

vipadoH
c
vipat su
Vocat ive
- sambodhana

vipat

vipadau

vipadaH
Similar Words

d, d, d, d, d, d

Di rect i on - - di sh
Direct ion - - dish
( = Us - sh kaaraant a st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

dik

dishau

dishaH
Accusat ive
- dvit iiyaa

disham

dishau

dishaH
I nst rument al
- t RRit iiya

dishaa

digbhyaam

digbhyaH
Dat ive
- chat urt hii

dishe

digbhyaam

digbhyaH
Ablat ive
= - paJNachamii

dishaH

digbhyaam

digbhyaH
Genit ive
P - ShaShThii

dishaH

dishoH

dishaam
Locat ive
B - sapt amii

dishi

dishoH
H
dikshu
Vocat ive
- sambodhana

dik

dishau

dishaH
Similar Words

-
Frui t - - phal a
Fruit - - phala
( = s - akaaraant a napu. nliN^ ga)
Case
-
vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
-
prat hamaa

phalam

phale

phalaani
Accusat ive
-
dvit iiyaa

phalam

phale

phalaani
I nst rument al
- t RRit iiya

phalena

phalaabhyaam

phalaiH
Dat ive
-
chat urt hii

phalaaya

phalaabhyaam

phalebhyaH
Ablat ive
= -
paJNachamii

phalaat

phalaabhyaam

phalebhyaH
Genit ive 1
Genit ive
P - ShaShThii
1
phalasya

phalayoH

phalanaam
Locat ive
B - sapt amii

phale

phalayoH

phaleShu
Vocat ive
-
sambodhana

phalam

phale

phalaani
Similar Words

Not e: Except t he nominat ive and accusat ive cases t he noun f orm is same as "boy".
=, T, , =, , , =d, , , c, , , , ,
, , , , , , , et c.
Rai n - - vaari
Rain - - vaari
( = s - akaaraant a napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

vaari

vaariNi
|
vaariiNi
Accusat ive
- dvit iiyaa

vaari

vaariNii
|
vaariiNi
I nst rument al
- t RRit iiya

vaariNaa

vaaribhyaam

vaaribhiH
Dat ive
- chat urt hii

vaariNe

vaaribhyaam

vaaribhyaH
Ablat ive
= - paJNachamii

vaariNaH

vaaribhyaam

vaaribhyaH
Genit ive
P - ShaShThii

vaariNaH

vaariNoH
|
vaariiNaam
Locat ive
B - sapt amii

vaariNi

vaariNoH

vaariShu
Vocat ive
- sambodhana

vaari

vaariNii
|
vaariiNi
Similar Words

-
Eye - akshi - phal a
Eye - akshi - phala
( = s - akaaraant a napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa
H
akshi
H
akshiNii
H
akshiiNi
Accusat ive
- dvit iiyaa
H
akshi
H
akshiNii
H
akshiiNi
I nst rument al
- t RRit iiya
+
akshNaa
H
akshibhyaam
H
akshibhiH
Dat ive + H H
Dat ive
- chat urt hii
+
akshNe
H
akshbhyaam
H
akshibhyaH
Ablat ive
= - paJNachamii
+
akshNaH
H
akshibhyaam
H
akshibhyaH
Genit ive
P - ShaShThii
+
akshNaH
+
akshNoH
+
akshNaam
Locat ive
B - sapt amii
+, H
akshNi, akshaNi
+
akshNoH
H
akshiShu
Vocat ive
- sambodhana
H, H
akshi, akshe
+
akshNii
H
akshiiNi
Similar Words

, 1, 4
Honey - - madhu
Honey - - madhu
( = s - ukaaraant a napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

madhu

madhunii

madhuuni
Accusat ive
- dvit iiyaa

madhu

madhunii

madhuuni
I nst rument al
- t RRit iiya

madhunaa

madhubhyaam

madhubhiH
Dat ive
- chat urt hii

madhune

madhubhyaam

madhubhyaH
Ablat ive
= - paJNachamii

madhunaH

madhubhyaam

madhubhyaH
Genit ive
P - ShaShThii

madhunaH

madhunoH

madhuunaam
Locat ive
B - sapt amii

madhuni

madhunoH

madhuShu
Vocat ive
- sambodhana
,
madhu, madho

madhunii

madhuuni
Similar Words

, , ? , , , , , , 1 ,
Name - - naaman
Name - - naaman
( = s - nakaaraant a napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

naama
,
naamnii, naamanii

naamaani
Accusat ive
- dvit iiyaa

naama
,
naamnii, naamanii

naamaani
- dvit iiyaa naama naamnii, naamanii naamaani
I nst rument al
- t RRit iiya

naamnaa

naamabhyaam

naamaabhiH
Dat ive
- chat urt hii

naamne

naamabhyaam

naamabhyaH
Ablat ive
= - paJNachamii

naamnaH

naamabhyaam

naamabhyaH
Genit ive
P - ShaShThii

naamnaH

naamnoH

naamnaam
Locat ive
B - sapt amii
,
naamni, naamani

naamnoH

naamasu
Vocat ive
- sambodhana
,
naaman, naama
,
naamni, naamanii

naamaani
Similar Words

, , ,
Deed - - karman
Deed - - karman
( = s - nakaaraant a napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

karma

karmaNii

karmaaNi
Accusat ive
- dvit iiyaa

karma

karmaNii

karmaaNi
I nst rument al
- t RRit iiya

karmaNaa

karmabhyaam

karmabhiH
Dat ive
- chat urt hii

karmaNe

karmabhyaam

karmabhyaH
Ablat ive
= - paJNachamii

karmaNaH

karmabhyaam

karmabhyaH
Genit ive
P - ShaShThii

karmaNaH

karmaNoH

karmaNaam
Locat ive
B - sapt amii

karmaNi

karmaNoH

karmasu
Vocat ive
- sambodhana
,
karman, karma

karmaNii

karmaaNi
Similar Words

, 1 , = , ? , ,
Mi l k - - payas
Milk - - payas
( = s - sakaaraant a napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
Nominat ive
- prat hamaa

payaH

payasii

payaa. nsi
Accusat ive
- dvit iiyaa

payaH

payasii

payaa. nsi
I nst rument al
- t RRit iiya

payasaa

payobhyaam

payobhiH
Dat ive
- chat urt hii

payase

payobhyaam

payobhyaH
Ablat ive
= - paJNachamii

payasaH

payobhyaam

payobhyaH
Genit ive
P - ShaShThii

payasaH

payasoH

payasaam
Locat ive
B - sapt amii

payasi

payasoH

payaHsu
Vocat ive
- sambodhana

payaH

payasii

payaa. nsi
Similar Words

, , , P , , , , H
I - 1d - asmad
I - 1d - asmad
( = - dakaaraant a sarvanaama)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

aham

aavaam

vayam
Accusat ive
- dvit iiyaa
,
maam, maa
,
aavaam, nau
1 ,
asmaan, naH
I nst rument al
- t RRit iiya

mayaa

aavaabhyaam
1
asmaabhiH
Dat ive
- chat urt hii
H ,
mahyam, me
,
aavaabhyaam, nau
1 ,
asmabhyam, naH
Ablat ive
= - paJNachamii

mat

aavaabhyaam
1
asmat
Genit ive
P - ShaShThii
,
mama, me
,
aavayoH, nau
1 ,
asmaakam, naH
Locat ive
B - sapt amii

mayi

aavayoH
1
asmaasu
Vocat ive
- sambodhana
* * * I or 1d ( asmad) does not have vocat ive case. * * *
Similar Words

None
You - *d - yuShmad
You - *d - yuShmad
( = - dakaaraant a sarvanaama)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa
c
t vam

yuvaam

yuuyam
Accusat ive
- dvit iiyaa
c , c
t vaam, t vaa
,
yuvaam, vaam
* ,
yuShmaan, vaH
I nst rument al
- t RRit iiya
c
t vayaa

yuvabhyaam
*
yuShmaabhiH
Dat ive
- chat urt hii
,
t ubhyam, t e

yuvaabhyaam
*
t uShmat
Ablat ive
= - paJNachamii
c
t vat

yuvaabhyaam
*d
yuShmad
Genit ive
P - ShaShThii
,
t ava, t e
,
yuvayoH, vaam
* ,
yuShmaakam, vaH
Locat ive
B - sapt amii
c
t vayi

yuvayoH
*
yuShmaasu
Vocat ive
- sambodhana
* * * You or *d ( yuShmad) does not have vocat ive case. * * *
Similar Words

None
He - d - t ad
He - d - t ad
( = s - dakaaraant a sarvanaama pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

saH

t au

t e
Accusat ive
- dvit iiyaa

t am

t au

t aam
I nst rument al
- t RRit iiya

t ena

t aabhyaam

t aiH
Dat ive
- chat urt hii
1
t asmai

t aabhyaam

t ebhyaH
Ablat ive
= - paJNachamii
1
t asmaat

t aabhyaam

t ebhyaH
Genit ive
P - ShaShThii
1
t asya

t ayoH

t eShaam
Locat ive
B - sapt amii
1
t asmin

t ayoH

t eShu
Vocat ive
- sambodhana
* * * He or d ( t ad) does not have vocat ive case. * * *
Similar Words

None
She - d - t ad
She - d - t ad
( = Us - dakaaraant a sarvanaama st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

saa

t e

t aaH
Accusat ive
- dvit iiyaa

t aam

t e

t aaH
I nst rument al
- t RRit iiya

t ayaa

t aabhyaam

t aabhiH
Dat ive
- chat urt hii
1
t asmai

t aabhyaam

t aabhyaH
Ablat ive
= - paJNachamii
1
t asyaaH

t aabhyaam

t aabhyaH
Genit ive
P - ShaShThii
1
t asyaa

t ayoH

t aasaam
Locat ive
B - sapt amii
1
t asyaam

t ayoH

t aasu
Vocat ive
- sambodhana
* * * She or d ( t ad) does not have vocat ive case. * * *
Similar Words

None
That - d - t ad
That - d - t ad
( = s - dakaaraant a sarvanaama napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

t at

t e

t aani
Accusat ive
- dvit iiyaa

t at

t e

t aani
Accusat ive
- dvit iiyaa

t am

t au

t aam
I nst rument al
- t RRit iiya

t ena

t aabhyaam

t aiH
Dat ive
- chat urt hii
1
t asmai

t aabhyaam

t ebhyaH
Ablat ive
= -
paJNachamii
1
t asmaat

t aabhyaam

t ebhyaH
Genit ive
P - ShaShThii
1
t asya

t ayoH

t eShaam
Locat ive
B - sapt amii
1
t asmin

t ayoH

t eShu
Vocat ive
-
sambodhana
* * * That or d ( t ad) does not have vocat ive case. * * *
* * * Except nominat ive and accusat ive case all ot her cases are like He or d
( t ad) . * * *
Similar Words

None
He ( Thi s Person) - d - t ad
He ( This Person) - d - t ad
( = s - dakaaraant a sarvanaama pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

ayam

imau

ime
Accusat ive
- dvit iiyaa
,
imam, enam
, ,
imau, enau, imaan

enaan
I nst rument al
- t RRit iiya
,
anena, enena

aabhyaam

ebhiH
Dat ive
- chat urt hii
1
asmai

aabhyaam

ebhyaH
Ablat ive
= - paJNachamii
1
asmaat

aabhyaam

ebhyaH
Genit ive
P - ShaShThii
1
asya
,
anayoH, enayoH

eShaam
Locat ive
B - sapt amii
1
asmin
,
anayoH, enayoH

eShu
Vocat ive
- sambodhana
* * * He ( This Person) or d ( t ad) does not have vocat ive case. * * *
Similar Words

None
She ( Thi s Person) - d - t ad
She ( This Person) - d - t ad
( = Us - dakaaraant a sarvanaama st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

iyam

ime

imaaH
Accusat ive
- dvit iiyaa
,
imaam, enaam
,
ime, ene
,
imaaH, enaaH
I nst rument al
- t RRit iiya
,
anayaa, enayaa

aabhyaam

aabhiH
Dat ive
- chat urt hii
1
asyo

aabhyaam

aabhyaH
Ablat ive
= - paJNachamii
1
aasyaaH

aabhyaam

aabhyaH
Genit ive
P - ShaShThii
1
asyaaH
,
anayoH, enayoH

aasaam
Locat ive
B - sapt amii
1
asyaam
,
anayoH, enayoH

aasu
Vocat ive
- sambodhana
* * * She ( This Person) or d ( t ad) does not have vocat ive case. * * *
Similar Words

None
Thi s ( n) - d - t ad
This ( n) - d - t ad
( = s - dakaaraant a sarvanaama napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

idam

ime
,
imaani, enaani
Accusat ive
- dvit iiyaa
,
idam, enat
,
ime, ene
,
imaani, enaani
I nst rument al
- t RRit iiya
,
anena, enena

aabhyaam

ebhiH
Dat ive
- chat urt hii
1
asmai

aabhyaam

ebhyaH
Ablat ive
= - paJNachamii
1
asmaat

aabhyaam

ebhyaH
Genit ive
P - ShaShThii
1
asya
,
anayoH, enayoH

eShaam
Locat ive
B - sapt amii
1
asmin
,
anayoH, enayoH

eShu
Vocat ive
- sambodhana
* * * This or d ( t ad) does not have vocat ive case. * * *
Similar Words

None
Who, What ( m) - d - t ad
Who, What ( m) - d - t ad
( = s - dakaaraant a sarvanaama pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

kaH

kau

ke
Accusat ive
- dvit iiyaa

kam

kau

kaan
I nst rument al
- t RRit iiya

kena

kaabhyaam

kaiH
Dat ive
- chat urt hii
1
kasmai

kaabhyaam

kebhyaH
- chat urt hii kasmai kaabhyaam kebhyaH
Ablat ive
= - paJNachamii
1
kasmaat

kaabhyaam

kebhyaH
Genit ive
P - ShaShThii
1
kasya

kayoH

keShaam
Locat ive
B - sapt amii
1
kasmin

kayoH

keShu
Vocat ive
- sambodhana
* * * Who, What or ( kim) does not have vocat ive case. * * *
Similar Words

None
Who, What ( f ) - d - t ad
Who, What ( f ) - d - t ad
( = Us - dakaaraant a sarvanaama st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

kaa

ke

kaaH
Accusat ive
- dvit iiyaa

kaam

ke

kaaH
I nst rument al
- t RRit iiya

kayaa

kaabhyaam

kaabhiH
Dat ive
- chat urt hii

kasyauH

kaabhyaam

kaabhyaH
Ablat ive
= - paJNachamii
1
kasyaaH

kaabhyaam

kaabhyaH
Genit ive
P - ShaShThii
1
kasyaaH

kayoH

kaasaam
Locat ive
B - sapt amii
1
kasyaam

kayoH

kaasu
Vocat ive
- sambodhana
* * * Who, What or ( kim) does not have vocat ive case. * * *
Similar Words

None
Who, What ( n) - d - t ad
Who, What ( n) - d - t ad
( = s - dakaaraant a sarvanaama napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

kim

ke

kaani
Accusat ive
- dvit iiyaa

kim

ke

kaani
I nst rument al
- t RRit iiya

kena

kaabhyaam

kaiH
Dat ive
- chat urt hii
1
kasmai

kaabhyaam

kebhyaH
Ablat ive
= - paJNachamii
1
kasmaat

kaabhyaam

kebhyaH
Genit ive
P - ShaShThii
1
kasya

kayoH

keShaam
Locat ive
B - sapt amii
1
kasmin

kayoH

keShu
Vocat ive
- sambodhana
* * * Who, What or ( kim) does not have vocat ive case. * * *
Similar Words

None
Al l ( m) - d - t ad
All ( m) - d - t ad
( = s - dakaaraant a sarvanaama pu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa

sarvaH
|
sarvau

sarve
Accusat ive
- dvit iiyaa

sarvam
|
sarvau

sarvaan
I nst rument al
- t RRit iiya

sarveNa

sarvaabhyaam

sarvai
Dat ive
- chat urt hii
1
sarvasmai

sarvaabhyaam

sarvebhyaH
Ablat ive
= - paJNachamii
1
sarvasmaat

sarvaabhyaam

sarvebhyaH
Genit ive
P - ShaShThii
1
sarvasya

sarvayoH

sarveShaam
Locat ive
B - sapt amii
1
sarvasmin

sarvayoH

sarveShu
Vocat ive
- sambodhana

sarva
|
sarvau

sarve
Similar Words

None
Al l ( f ) - d - t ad
All ( f ) - d - t ad
( = Us - dakaaraant a sarvanaama st riiliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural

- vahuvachana
Nominat ive
- prat hamaa sarvaa sarve sarvaaH
Accusat ive
- dvit iiyaa

sarvaam

sarve

sarvaaH
I nst rument al
- t RRit iiya

sarvayaa

sarvaabhyaam

sarvaabhiH
Dat ive
- chat urt hii

sarvasai

sarvaabhyaam

sarvaabhyaH
Ablat ive
= - paJNachamii
1
sarvasyaaH

sarvaabhyaam

sarvaabhyaH
Genit ive
P - ShaShThii
1
sarvasyaaH

sarvayoH

sarvaasaam
Locat ive
B - sapt amii
1
sarvasyaam

sarvayoH

sarvaasu
Vocat ive
- sambodhana

sarve

sarve

sarvaaH
Similar Words

None
Al l ( n) - d - t ad
All ( n) - d - t ad
( = s - dakaaraant a sarvanaama napu. nliN^ ga)
Case
- vibhakt i
Singular
- ekavachana
Dual
- dvivachana
Plural
- vahuvachana
Nominat ive
- prat hamaa

sarvam

sarve

sarvaaNi
Accusat ive
- dvit iiyaa

sarvam

sarve

sarvaaNi
I nst rument al
- t RRit iiya

sarveNa

sarvaabhyaam

sarvai
Dat ive
- chat urt hii
1
sarvasmai

sarvaabhyaam

sarvebhyaH
Ablat ive
= - paJNachamii
1
sarvasmaat

sarvaabhyaam

sarvebhyaH
Genit ive
P - ShaShThii
1
sarvasya

sarvayoH

sarveShaam
Locat ive
B - sapt amii
1
sarvasmin

sarvayoH

sarveShu
Vocat ive
- sambodhana

sarva
|
sarvau

sarvaaNi
Similar Words

None
<< Prev - I ndex - Next >>

sanskr i t @samsk r ut am.com - - www. samsk r ut a m.com
Web Se rvi ce: www. sam sk rut am . co m / sa m sk ri t / We bService / Sansk rit Se rvi ce. asm x RSS Fee ds:
Pl ease f eel f ree t o cop y con t en t s f ro m t hi s si t e. Let us bring Sa nsk rit back t o o ur da il y l if e.
The cont ent s in t his sit e are st il l under development . So, you may f ind i ncompl et e cont ent s i n some pages.
Con t en t s l ast up dat ed on: 2nd May, 20 10 Chang e Log.
Websi t e sponsored , desi gned & m ai nt ain ed by: webcom i ndi a. co m

You might also like