You are on page 1of 68

1

Abhinavagupta: Tantrasara Abhinavagupta: Tantrasara Abhinavagupta: Tantrasara Abhinavagupta: Tantrasara



Based on the edition Bombay : Nirnaya Sagara Press, 1918
(Kashmir Series of Texts and Studies ; 17)

Input by Oliver Hellwig

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description: multibyte sequence:
long a
long A
long i
long I
long u
long U
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n
palatal N
retroflex t
retroflex T
retroflex d
2

retroflex D
retroflex n
retroflex N
palatal s
palatal S
retroflex s
retroflex S
anusvara
visarga
long e
long o
l underbar
r underbar
n underbar
k underbar
t underbar

Tantrasra, Prathamam hnikam Tantrasra, Prathamam hnikam Tantrasra, Prathamam hnikam Tantrasra, Prathamam hnikam
vimalakalraybhinavasimah janan bharitatanu ca pacamukhaguptarucir
janaka /
tadubhayaymalasphuritabhvavisargamaya hdayam anuttarmtakula mama
sasphuratt // AbhTs_1.1
vitatas tantrloko vighitu naiva akyate sarvai /
juvacanaviracitam ida tu tantrasra tata uta // AbhTs_1.2
rambhunthabhskaracaraaniptaprabhpagatasakocam /
abhinavaguptahdambujam etad vicinuta maheapjanaheto // AbhTs_1.3
iha jna mokakraa bandhanimittasya ajnasya virodhakatvt dvividha ca
ajna buddhigata paurua ca tatra buddhigatam anicayasvabhva
vipartanicaytmaka ca /
paurua tu vikalpasvabhva sakucitaprathtmaka tad eva ca mlakraa
3

sasrasya iti vakymo malaniraye /
tatra pauruam ajna dkdin nivartetpi ki tu dkpi buddhigate
anadhyavasytmake ajne sati na sambhavati heyopdeyanicayaprvakatvt
tattvauddhiivayojanrpy dky iti /
tatra adhyavasytmaka buddhiniham eva jna pradhnam tad eva ca
abhyasyamna pauruam api ajna nihanti vikalpasavidabhysasya
avikalpntatparyavasnt /
vikalpsakucitasavitprakarpo hy tm ivasvabhva iti sarvath
samastavastuniha samyanicaytmaka jnam updeyam /
tac ca straprvakam /
stra ca paramevarabhitam eva pramam /
aparastroktnm arthn tatra vaiviktyena abhyupagamt
tadarthtiriktayuktisiddhanirpac ca tena apargamokta jna tvata eva bandht
vimocakam na sarvasmt sarvasmt tu vimocaka paramevarastra
pacasrotomaya dadaavasvaabhedabhinnam /
tato 'pi sarvasmt sra aardhastri /
tebhyo 'pi mlinvijayam /
tadantargata crtha sakalayyakyo nirpayitum /
na ca anirpitavastutattvasya muktatva mocakatva v uddhasya jnasyaiva
tathrpatvt iti /
svabhyastajnamlatvt parapururthasya tatsiddhaye idam rabhyate /
ajna kila bandhahetur udita stre mala tat smta prajnakalodaye tad
akhila nirmlat gacchati /
dhvasteamaltmasavidudaye moka ca tenmun strea prakakaromi
nikhila yaj jeyatattva bhavet // AbhTs_1.4
tatra iha svabhva eva paramopdeya sa ca sarvabhvn prakarpa eva
aprakasya svabhvatnupapatte sa ca nneka prakasya
4

taditarasvabhvnupraveyoge svabhvabhedbhvt deaklv api ca asya na
bhedakau tayor api tatprakasvabhvatvt iti eka eva praka sa eva ca savit
arthaprakarp hi savit iti sarvem atra avivda eva /
sa ca prako na paratantra prakyataiva hi pratantryam prakyat ca
prakntarpekitaiva na ca prakntara kicit asti iti svatantra eka praka
svtantryd eva ca deaklkrvacchedaviraht vypako nitya
sarvkranirkrasvabhva tasya ca svtantryam nandaakti taccamatkra
icchakti prakarpat cicchakti martmakat jnaakti sarvkrayogitva
kriyakti ity eva mukhybhi aktibhi yukto 'pi vastuta icchjnakriyaktiyukta
anavacchinna prako nijnandavirnta ivarpa sa eva svtantryt tmna
sakucitam avabhsayan aur iti ucyate /
punar api ca svtmna svatantratay prakayati yena
anavacchinnaprakaivarpatayaiva prakate /
tatrpi svtantryavat anupyam eva svtmna prakayati sopya v sopyatve
'pi icch v jna v kriy v abhyupya iti traividhya mbhavaktavabhedena
samveasya tatra caturvidham api etad rpa kramea atra upadiyate /
tm prakavapur ea iva svatantra svtantryanarmarabhasena nija svarpam /
sachdya yat punar api prathayeta pra tac ca kramkramavad athav tribhedt
// AbhTs_1.5


Tantrasra, Dvityam hnikam Tantrasra, Dvityam hnikam Tantrasra, Dvityam hnikam Tantrasra, Dvityam hnikam
atha anupyam eva tvat vykhysyma // AbhTs_2.1
yad khalu dhaaktiptviddha svayam eva ittha vivecayati sakd eva
guruvacanam avadhrya tad punar upyavirahito nityodita asya samvea //
AbhTs_2.2
atra ca tarka eva yoggam iti katha vivecayati iti cet ucyate yo 'ya paramevara
5

svaprakarpa svtm tatra kim upyena kriyate na svarpalbho nityatvt na japti
svayaprakamnatvt nvaraavigama varaasya kasyacid api asabhavt na
tadanupravea anupraveu vyatiriktasya abhvt // AbhTs_2.3
ka ctra upya tasypi vyatiriktasya anupapatte tasmt samastam idam eka
cinmtratattva klena akalita deena aparicchinnam updhibhir amlnam ktibhir
aniyantrita abdair asadia pramair aprapacita klde
pramaparyantasya svecchayaiva svarpalbhanimitta ca svatantram
nandaghana tattva tad eva ca aham tatraiva antar mayi viva pratibimbitam
eva dha vivicnasya avad eva pramevara samveo nirupyaka eva tasya
ca na mantrapjdhynacarydiniyantra kcit // AbhTs_2.4


Tantrasra, T Tantrasra, T Tantrasra, T Tantrasra, T tyam hnikam tyam hnikam tyam hnikam tyam hnikam
yad etat prakarpa ivatattvam uktam tatra akhaamaale yad praveu na
aknoti tad svtantryaaktim eva adhik payan nirvikalpam eva
bhairavasamveam anubhavati aya ca asya upadea sarvam ida bhvajta
bodhagagane pratibimbamtra pratibimbalakaopetatvt ida hi pratibimbasya
lakaa yat bhedena bhsitam aaktam anyavymiratvenaiva bhti tat pratibimbam
mukharpam iva darpae rasa iva dantodake gandha iva ghra mithunaspara iva
nandendriye lakuntdisparo v antasparanendriye pratirutkeva vyomni //
AbhTs_3.1
na hi sa raso mukhya tatkryavydhiamandyade // AbhTs_3.2
npi gandhasparau mukhyau guina tatra abhve tayor ayogt
kryaparamparnrambht ca // AbhTs_3.3
na ca tau na sta dehoddhlanavisargdidarant // AbhTs_3.4
abdo 'pi na mukhya ko 'pi vakti iti gacchanty iva pratirutky ravat //
AbhTs_3.5
6

eva yath etat pratibimbita bhti tathaiva viva paramevaraprake // AbhTs_3.6
nanu atra bimba ki syt mbht kicit // AbhTs_3.7
nanu kim akraaka tat hanta tarhi hetuprana tat ki bimbavcoyukty hetu ca
paramevaraaktir eva svtantryparaparyy bhaviyati vivapratibimbadhritvc ca
vivtmakatva bhagavata savinmaya hi viva caitanyasya vyaktisthnam iti tad
eva hi vivam atra pratpam iti pratibimbadhritvam asya tac ca tvat vivtmakatva
paramevarasya svarpa na anma bhavati citsvabhvasya
svarpnmarannupapatte // AbhTs_3.8
svarpnmarane hi vastuto jaataiva syt mara ca aya na sketika api tu
citsvabhvatmtranntaryaka parandagarbha ukta sa ca yvn
vivavyavasthpaka paramevarasya aktikalpa tvantam mati // AbhTs_3.9
tatra mukhys tvat tisra paramevarasya aktaya anuttarecchonmea iti tad eva
parmaratrayam a i u iti etasmd eva tritayt sarva aktiprapaca caryate anuttara
eva hi virntir nanda icchym eva virnti anam unmea eva hi virntir rmi
ya kriyakte prrambha tad eva parmaratrayam iti // AbhTs_3.10
atra ca prcya parmaratraya prakabhgasratvt srytmaka carama
parmaratraya virntisvabhvhldaprdhnyt somtmakam iyati yvat
karmasya anupraveo nsti // AbhTs_3.11
yad tu icchym ane ca karma anupraviati yat tat iyamam yamam iti ca
ucyate tad asya dvau bhedau prakamtrea raruti virnty laruti ralayo
prakastambhasvabhvatvt iyama ca na bhyavat sphuam sphuarpatve tad
eva nirma syt na icch ana v ata asphuatvt eva rutimtra ralayo na
vyajanavat sthiti // AbhTs_3.12
tad etad varacatuayam ubhayacchydhritvt napusakam iti // AbhTs_3.13
anuttarnandayo icchdiu yad prasara tad varadvayam e o iti // AbhTs_3.14
tatrpi punar anuttarnandasaghat varadvayam ai au iti // AbhTs_3.15
s iya kriyakti tad eva ca varacatuayam e ai o au iti // AbhTs_3.16
7

tata puna kriyaktyante sarva kryabhta yvat anuttare pravekyati tvad eva
prva savedanasratay prakamtratvena bindutay ste am iti // AbhTs_3.17
tatas tatraiva anuttarasya visargo jyate a iti // AbhTs_3.18
eva oaaka parmarn bjasvarpam ucyate // AbhTs_3.19
taduttha vyajantmaka yonirpam // AbhTs_3.20
tatra anuttart kavarga raddhy icchy cavarga sakarmiky icchy dvau
avargas tavarga ca unmet pavarga aktipacakayogt pacakatvam //
AbhTs_3.21
icchy eva trividhy ya ra l unmet vakra icchy eva trividhy a a s
visargt hakra yonisayogaja kakra // AbhTs_3.22
ity eva ea bhagavn anuttara eva kulevararpa // AbhTs_3.23
tasya ca ekaiva kaulik visargaakti yay nandarpt prabhti iyat
bahisiparyantena praspandata vargdiparmar eva bahis tattvarpat prpt
// AbhTs_3.24
sa ca ea visargas tridh ava cittavirntirpa kta cittasabodhalakaa
bhava cittapralayarpa iti // AbhTs_3.25
eva visarga eva vivajanane bhagavata akti // AbhTs_3.26
ity evam iyato yad nirvibhgatay eva parmara tad eka eva bhagavn
bjayonitay bhgaa parmare aktimn akti ca // AbhTs_3.27
pthak aakaparmare cakrevarashityena navavarga ekaikaparmaraprdhnye
pacadtmakat // AbhTs_3.28
tatrpi sambhavadbhgabhedaparmarane ektirpatvam // AbhTs_3.29
vastutas tu a eva parmar prasaraapratisacaraayogena dvdaa bhavanta
paramevarasya vivaaktipratva puanti // AbhTs_3.30
t eva et parmararpatvt aktayo bhagavatya rklik iti nirukt // AbhTs_3.31
ete ca aktirp eva uddh parmar uddhavidyy parpararpatvena
myonmeamtrasakoct vidyvidyevararpat bhajante // AbhTs_3.32
8

myy puna sphabhtabhedavibhg myyavarat bhajante ye
payantmadhyamvaikharu vyvahrikatvam sdya
bahrpatattvasvabhvatpattiparyant te ca myy api arrakalpatvena yad
dyante yad ca tem uktanayair etai jvitasthnyai uddhai parmarai
pratyujjvana kriyate tad te savry bhavanti te ca td bhogamokaprad ity
eva sakalaparmaravirntimtrarpa
pratibimbitasamastatattvabhtabhuvanabhedam tmna payato nirvikalpatay
bhavena samveena jvanmuktat // AbhTs_3.33
atrpi prvavat na mantrdiyantra kcid iti // AbhTs_3.34


Tantrasra, Caturtham hnikam Tantrasra, Caturtham hnikam Tantrasra, Caturtham hnikam Tantrasra, Caturtham hnikam
tatra yad vikalpa kramea saskurute samanantaroktasvarpapraveya tad
bhvankramasya sattarkasadgamasadgurpadeaprvakasya asti upayoga //
AbhTs_4.1
tath hi vikalpabalt eva jantavo baddham tmnam abhimanyante sa abhimna
sasrapratibandhahetu ata pratidvandvirpo vikalpa udita sasrahetu
vikalpa dalayati iti abhyudayahetu // AbhTs_4.2
sa ca evarpa samastebhya paricchinnasvabhvebhya ivntebhya tattvebhyo
yat uttram aparicchinnasavinmtrarpa tad eva ca paramrtha tat
vastuvyavasthsthna tat vivasya oja tena priti vivam tad eva ca aham ato
vivottro vivtm ca aham iti // AbhTs_4.3
sa ca aya myndhn na utpadyate sattarkdnm abhvt // AbhTs_4.4
vaiavdy hi tvanmtra eva game rgatattvena niyamit iti na rdhvadarane 'pi
tadunmukhat bhajante tata sattarkasadgamasadgurpadeadveia eva //
AbhTs_4.5
yathokta pramevare vaiavdy samasts te vidyrgea rajit // AbhTs_4.6
9

na vindanti para tattva sarvajajnavarjit iti // AbhTs_4.7
tasmt bhavadaaktiptviddh eva sadgamdikramea vikalpa sasktya
para svarpa pravianti // AbhTs_4.8
nanu ittha para tattva vikalpyarpa syt maivam vikalpasya
dvaitdhivsabhagamtre caritrthatvt para tattva tu sarvatra sarvarpatay
svaprakam eva iti na tatra vikalpa kasyaicit upakriyyai khaanyai v //
AbhTs_4.9
tatra atidhaaktiptviddhasya svayam eva ssiddhikatay sattarka udeti yo 'sau
devbhi dkita iti ucyate // AbhTs_4.10
anyasya gamakramea itydi savistara aktiptaprakane vakyma //
AbhTs_4.11
ki tu guror gamanirpae vypra gamasya ca
niakasajtyatatprabandhaprasavanibandhanasamucitavikalpodaye vypra
tathvidhavikalpaprabandha eva sattarka iti ukta sa eva ca bhvan bhayate
asphuatvt bhtam api artham abhtam iva sphuatvpdanena bhvyate yay iti //
AbhTs_4.12
na ca atra sattarkt uddhavidyprakarpt te anyat yogga skt upya
tapaprabhte niyamavargasya ahisde ca yamaprakrasya prakde
prymavargasya vedyamtranihatvena ka iva savidi vypra // AbhTs_4.13
pratyhro 'pi karaabhmim eva stiay kuryt dhynadhrasamdhayo 'pi
yathottaram abhysakramea nirvartyamn dhyeyavastutdtmya dhytu vitareyu
// AbhTs_4.14
abhysa ca pare tattve ivtmani svasvabhve na sabhavaty eva // AbhTs_4.15
savidrhasya prabuddhidehanihkaraarpo hi abhysa
bhrodvahanastrrthabodhanttbhysavat savidrpe tu na kicit dtavya na
apasarayam iti katham abhysa // AbhTs_4.16
ki tarkepi iti cet uktam atra dvaitdhivsanirsaprakra eva aya na tu anyat
10

kicid iti // AbhTs_4.17
laukike 'pi v abhyse cidtmatvena sarvarpasya tasya tasya dehde
abhimatarpatprakakaraa taditararpanyagbhvana ca iti ea eva abhysrtha
// AbhTs_4.18
paratattve tu na kicit apsyam iti uktam // AbhTs_4.19
dvaitdhivso 'pi nma na kacana pthak vastubhta api tu svarpkhytimtra tat
ato dvaitpsana vikalpena kriyata ity ukte // AbhTs_4.20
aya paramrtha svarpa prakamnam akhytirpatva svaya svtantryt
ghta kramea projjhya viksonmukham atha vikasat atha vikasitam ity anena
kramea prakate tath prakanam api paramevarasya svarpam eva tasmt na
atra yoggni skt upya // AbhTs_4.21
tarka tu anughyur api sattarka eva skt tatra upya sa eva ca uddhavidy sa
ca bahuprakratay saskto bhavati tadyath ygo homo japo vrata yoga iti tatra
bhvn sarve paramevara eva sthiti nnyat vyatiriktam asti iti
vikalparhisiddhaye paramevara eva sarvabhvrpaa yga sa ca hdyatvt ye
savidanupravea svayam eva bhajante te suaka paramevare arpaam ity
abhipryea hdyn kusumatarpaagandhdn bahir upayoga ukta //
AbhTs_4.22
sarve bhv paramevaratejomay iti rhavikalpaprptyai
parameasavidanalatejasi samastabhvagrsarasikatbhimate
tattejomtrvaeatvasahasamastabhvavilpana homa // AbhTs_4.23
tath ubhaytmakaparmarodayrtha
bhybhyantardiprameyarpabhinnabhvnapekayaiva evavidha tat para
tattva svasvabhvabhtam iti anta parmarana japa // AbhTs_4.24
sarvatra sarvad nirupyaparamevarbhimnalbhya
paramevarasamatbhimnena dehasypi ghader api avalokana vratam //
AbhTs_4.25
11

yathokta rnandiikhym sarvasmya para vratam iti // AbhTs_4.26
ittha vicitrai uddhavidyarpai vikalpai yat anapekitavikalpa svbhvika
paramrthatattva prakate tasyaiva santanatathvidhaprakamtratrhaye
tatsvarpnusadhntm vikalpavieo yoga // AbhTs_4.27
tatra paramevara prasavitsvabhva prataiva asya akti kula smarthyam
rmi hdaya sra spanda vibhti trik kl kara ca v bhogo dk nity
itydibhi gamabhbhi tattadanvarthapravttbhi abhidhyate tena tena rpea
dhyyin hdi stm iti // AbhTs_4.28
s ca samagraaktitdaranena pratsavit prakate // AbhTs_4.29
aktaya ca asya asakhyey // AbhTs_4.30
ki bahun yat viva t asya aktaya t katham upadeu aky iti //
AbhTs_4.31
tisu tvat viva sampyate yay ida ivdidharayantam
avikalpyasavinmtrarpatay bibharti ca payati ca bhsayati ca paramevara s
asya rparaakti // AbhTs_4.32
yay ca darpaahastydivat bhedbhedbhy s asya rparparaakti //
AbhTs_4.33
yay parasparavivikttman bhedenaiva s asya rmadaparaakti // AbhTs_4.34
etat trividha yay dhraam tmany eva krokrea anusandhntman grasate s
asya bhagavat rparaiva rmanmtsadbhvaklakariydiabdntaranirukt //
AbhTs_4.35
t et catasra aktaya svtantryt pratyeka tridhaiva vartante // AbhTs_4.36
sau sthitau sahre ca iti dvdaa bhavanti // AbhTs_4.37
tath hi savit prvam antar eva bhva kalayati tato bahir api sphuatay kalayati
tatraiva raktimayat ghtv tata tam eva bhvam antar upasajihray kalayati
tata ca tadupasahravighnabht ak nirmioti ca grasate ca
grastaaka bhvabhgam tmani upasahrea kalayati tata upasaharttva
12

mameda rpam ity api svabhvam eva kalayati tata upasahartsvabhvakalane
kasyacid bhvasya vsantman avasthiti kasyacit tu savinmtrvaeat
kalayati tata svarpakalannntaryakatvenaiva karaacakra kalayati tata
karaevaram api kalayati tata kalpita myya pramtrpam api kalayati
sakocatygonmukhaviksagrahaarasikam api pramtra kalayati ato vikasitam api
rpa kalayati iti et dvdaa bhagavatya savida pramtn eka vpi uddiya
yugapat kramea dvia tria itydisthitypi udayabhginya cakravad vartamn
bahir api msakalrydikramea antato v ghaapadikramepi bhsamn
cakrevarasya svtantrya puatya rklabdavcy // AbhTs_4.38
kalana ca gati kepo jna gaana bhogkaraa abdana svtmalaykaraa
ca // AbhTs_4.39
yad hu rbhtirjagurava kepj jnc ca kl kalanavaataytha iti // AbhTs_4.40
ea ca artha tatra tatra madviracite vivarae prakaraastotrdau vitatya vkya //
AbhTs_4.41
na atirahasyam ekatra khypya na ca sarvath gopyam iti hi asmadgurava //
AbhTs_4.42
tad evam yad ukta ygahomdi tat evavidhe mahevara eva mantavyam //
AbhTs_4.43
sarve hi heyam eva updeyabhmirpa viuta prabhti ivnta paramaivatay
payanti tac ca mithydaranam avayatyjyam anuttarayogibhir iti tadartham eva
vidydhipate anubhavastotre mahn sarambha evavidhe ygdau yognte ca
pacake pratyeka bahuprakra nirhi yath yath bhavati tathaiva caret na tu
bhakybhakyauddhyauddhydivivecanay vastudharmojjhitay
kalpanmtrasray svtm khedanya iti ukta rprvdau na hi uddhi vastuno
rpa nlatvavat anyatra tasyaiva auddhicodant dnasyeva dkitatve codanta
tasya tat tatra auddham iti cet codanntare 'pi tulya codanntaram asat
tadbdhitatvt iti cet na ivacodany eva bdhakatva yuktisiddha
13

sarvajnottardyanantgamasiddha ca iti vakyma // AbhTs_4.44
tasmt vaidikt prabhti pramevarasiddhntatantrakulocchumdistrokto 'pi yo
niyamo vidhi v niedho v so 'tra yvad akicitkara eva iti siddham // AbhTs_4.45
tathaiva ca ukta rprvdau vitatya tantrlokt anveyam // AbhTs_4.46


Tantrasra, Pa Tantrasra, Pa Tantrasra, Pa Tantrasra, Pacamam camam camam camam hnikam hnikam hnikam hnikam
tatra yad vikalpa svayam eva saskram tmani upyntaranirapekatayaiva kartu
prabhavati tad asau pavavyprt pracyuta uddhavidynugrahea
parameaaktirpatm panna upyatay avalambyamna kta jnam
virbhvayati // AbhTs_5.1
tad etac ca nirtam anantara eva hnike // AbhTs_5.2
yad tu upyntaram asau svasaskrrtha vikalpo 'pekate tad
buddhipradehaghadikn parimitarpn upyatvena ghan autva prpta ava
jnam virbhvayati tatra buddhi dhyntmik pra sthla skma ca dya
uccratm uccraa ca nma paca prdy vttaya skmas tu
varaabdavcyo vakyate deha saniveavietm karaaabdavcya ghadayo
bhy kumbhasthailaligapjdyupyatay krtayiyam // AbhTs_5.3
tatra dhyna tvat iha ucitam upadekyma yat etat svapraka
sarvatattvntarbhta para tattvam ukta tad eva nijahdayabodhe dhytv tatra
pramtpramaprameyarpasya vahnyarkasomatritayasya saghaa dhyyet yvat
asau mahbhairavgni dhynavtasamiddhkra sampadyate tasya
prktanaaktijvldvdaakaparivtasya cakrtmana cakurdnm
anyatamasuiradvrea nistasya bhye grhytmani virnta cintayet tena ca
virntena prathama tadbhya somarpatay sikramea praprita tata
arkarpatay sthity avabhsita tato 'pi sahravahnirpatay vilpita tata
anuttartmatm pdita dhyyet // AbhTs_5.4
14

eva tac cakra samastabhyavastvabhedaparipra sampadyate // AbhTs_5.5
tato vsanen api bhvn tena cakrea ittha ktn dhyyet // AbhTs_5.6
evam asya anavarata dhyyina svasavinmtraparamrthn
sisthitisahraprabandhn sydisvtantryaparamrthatva ca svasavido
nicinvata sadya eva bhairavbhva // AbhTs_5.7
abhyst tu sarvepsitasiddhydayo 'pi // AbhTs_5.8
svapraka samasttmatattva mtrdika trayam // AbhTs_5.9
antaktya sthita dhyyed dhdaynandadhmani // AbhTs_5.10
tad dvdaamahaktiramicakrevara vibhum // AbhTs_5.11
vyomabhir nisarad bhye dhyyet sydibhvakam // AbhTs_5.12
tad grastasarvabhyntarbhvamaalam tmani // AbhTs_5.13
virmyan bhvayed yog syd evam tmana prath // AbhTs_5.14
iti sagrahalok // AbhTs_5.15
iti dhynam // AbhTs_5.16
tatra pram uccicrayiu prva hdaya eva nye virmyati tato bhye prodayt
tato 'pi bhya prati apnacandrpraena sarvtmat payati tata anyanirkko
bhavati tata samnodayt saghaavirntim anubhavati tata udnavahnyudaye
mtmeydikalan grasate // AbhTs_5.17
tadgrsakavahnipraame vynodaye sarvvacchedavandhya sphurati // AbhTs_5.18
eva nyt prabhti vynnta y et virntaya t eva nijnando nirnanda
parnando brahmnando mahnanda cidnanda iti a nandabhmaya upadi
ysm eka anusadht udaystamayavihna antarvirntiparamrtharpo
jagadnanda // AbhTs_5.19
tat etsu uccrabhmiu pratyeka dvydia sarvao v virmya anyat
taddehaprdivyatirikta virntitattvam sdayati // AbhTs_5.20
tad eva sisahrabjoccraarahasyam anusadadhat vikalpa saskuryt su ca
virntiu pratyeka paca avasth bhavanti praveatratamyt // AbhTs_5.21
15

tatra prg nanda prataspart tata udbhava kaa niarraty rhe
tata kampa svabalkrntau dehatdtmyaaithilyt tato nidr bahirmukhatvavilayt //
AbhTs_5.22
ittham antmani tmabhve lne svtmana sarvamayatvt tmani antmabhvo
vilyate iti ato ghri mahvyptyudayt // AbhTs_5.23
t et jgraddibhmaya turyttnt // AbhTs_5.24
et ca bhmaya trikoakandahttlrdhvakualincakrapravee bhavanti //
AbhTs_5.25
evam uccravirntau yat para spandana galiteavedya yac ca unmiad
vedya yac ca unmiitavedya tad eva ligatrayam iti vakyma svvasare //
AbhTs_5.26
para ctra liga yoginhdayam // AbhTs_5.27
tatra mukhy spandanarpat sakocavikstmatay ymalarpatodayena
visargakalvirntilbht ity alam // AbhTs_5.28
apraka atra anupravea // AbhTs_5.29
prva svabodhe tadanu prameye viramya meya pariprayeta // AbhTs_5.30
pre 'tra virmyati mtmeyavibhgam v eva sa sahareta // AbhTs_5.31
vyptytha virmyati t im syu nyena ska aupyabhmya // AbhTs_5.32
prdayo vynanapacims tallna ca jgrat prabhti prapaca // AbhTs_5.33
abhysaniho 'tra tu sisahdvimaradhmany acirea rohet // AbhTs_5.34
iti ntaralok // AbhTs_5.35
iti uccraam // AbhTs_5.36
asmin eva uccre sphuran avyaktnuktipryo dhvani vara tasya sisahrabje
mukhya rpa tadabhyst parasavittilbha tathhi kdau mnte scke anacke v
antaruccrite smte v samaviia savitspandaspara samaynapekitvt
paripra samayopekio 'pi abd tadarthabhvak manorjydivat
anuttarasavitspart ekktahtkahoho dvdantadvaya hdaya ca ekkuryt iti
16

vararahasyam // AbhTs_5.37
antasparadvimarnantarasamudbhta sitaptdyntara varam
udbhvyamna savidam anubhvayati iti kecit // AbhTs_5.38
vcyavirahea savitspandd indvarkagatinirodhbhym // AbhTs_5.39
yasya tu samasapravet pr cidbjapiavaravidhau // AbhTs_5.40
iti ntaraloka // AbhTs_5.41
iti varavidhi // AbhTs_5.42
karaa tu mudrprakane vakyma // AbhTs_5.43


Tantrasra, Tantrasra, Tantrasra, Tantrasra, a aa a ham hnikam ham hnikam ham hnikam ham hnikam
sa eva sthnaprakalpanaabdena ukta tatra tridh sthna pravyu arra
bhya ca tatra pre tvat vidhi sarva asau vakyama adhv prastha
kalyate tasya kramkramakalanaiva kla sa ca paramevara eva antarbhti
tadbhsana ca devasya kl nma akti bhedena tu tadbhsana kramkramayo
pravtti // AbhTs_6.1
savid eva hi prameyebhyo vibhakta rpa ghti ata eva ca avacchedayogt
vedyat ynt nabha tata svtantryt meye svkrautsukyena nipatant
kriyaktipradhn pranrp jvasvabhv pacabh rpai deha yata prayati
tato 'sau cetana iva bhti // AbhTs_6.2
tatra kriy aktau kldhv prcyabhge uttare tu mrtivaicitryarpo dedhv tatra
varamantrapaddhvana kldhvani sthiti paraskmasthlarpatvt // AbhTs_6.3
dedhvasthitis tu tattvapurakaltman iti bhaviyati svvasare // AbhTs_6.4
tatra yady api dehe sabhybhyantaram otaprotarpa pra tathpi
prasphuasavedyaprayatna asau hdayt prabhti iti tata eva aya nirpaya //
AbhTs_6.5
tatra prabhuakti tmaakti yatna iti tritaya prerae hetu guamukhyabhvt //
17

AbhTs_6.6
tatra hdayt dvdantnta svgulai sarvasya atriadagula pracra
nirgame pravee ca svocitabalayatnadehatvt sarvasya // AbhTs_6.7
tatra ghaik tithi mso vara ca varasamhtm iti samasta kla parisampyate
/
tatra sapace agule caaka iti sthity ghaikodaya ghaik hi ay caakai
tasmt dvsaptatyagul bhavati // AbhTs_6.8
atha tithyudaya // AbhTs_6.9
sapdam aguladvaya tui ucyate tsu catasu prahara tuyardha tuyardha
tatra sadhy eva nirgame dina pravee rtri iti tithyudaya // AbhTs_6.10
atha msodaya // AbhTs_6.11
tatra dina kapaka rtri ukla tatra prva tuyardham antya ca tuyardha
virnti aklakalit madhys tu pacadaa tuaya eva tithaya tatra prako virnti
ca iti ete eva dinanie // AbhTs_6.12
tatra vedyamayatprako dina vedyasya vicrayitari layo rtri te ca prakavirnt
circiravaicitryt anantabhede tatsmye tu viuvat // AbhTs_6.13
tatra kapake prrke apnacandra pyyikm ekm ek kalm arpayati yvat
pacaday tuau dvdantasampe kapthagbhtakalprasara candram
prrka eva lyate // AbhTs_6.14
tadanantara yat tuyardha sa pakasadhi // AbhTs_6.15
tasya ca tuyardhasya prcyam ardham mvasya dvitya prtipadam // AbhTs_6.16
tatra prtipade tasmin bhge sa mvasyo bhgo yad ksaprayatnvadhndiktt
tithicchedt viati tad tatra grahaam tatra ca vedyarpasomasahabhto
mypramtrhu svabhvatay vilpanakta kevalam cchdanamtrasamartha
sryagata cndram amta pibati iti // AbhTs_6.17
pramtpramaprameyatritayvibhgakritvt sa puya kla
pralaukikaphalaprada // AbhTs_6.18
18

tata praviati pre cidarka ekaikay kalay apnacandram prayati yvat pacada
tui prim tadanantara pakasadhi grahaa ca iti prgvat etat tu
aihikaphalapradam iti msodaya // AbhTs_6.19
atha varodaya // AbhTs_6.20
tatra kapaka eva uttaryaa asu asu aguleu sakrnti makart
mithunntm // AbhTs_6.21
tatra pratyagula paca tithaya tatrpi dinartrivibhga eva pravee
dakiyana garbhatvam udbhavecch udbubhut udbhaviyatvam
udbhavrambha udbhavatt janmdivikraaka ca iti kramt makardiu iti //
AbhTs_6.22
tathaiva ups atra phala samucita karoti // AbhTs_6.23
atra ca dakdy pitmahnt rudr aktaya ca dvdadhipataya iti varodaya //
AbhTs_6.24
pratyagula ai tithaya iti kramea sakrntau varam ity anena kramea
praveanirgamayo dvdabdodaya pratyagula tithn atatraya sapace
'gule vara yatra prk caakam uktam iti gaanay sakrntau paca vari iti
anay paripy ekasmin pranirgamapraveakle ayabdodaya atra
ekaviatisahasri a atni iti tithn sakhy // AbhTs_6.25
tvat eva ahortre prasakhy iti na ayabdodayt adhika parkyate nantyt //
AbhTs_6.26
tatra mnua vara devn tithi anena kramea divyni dvdaavarasahasri
caturyugam // AbhTs_6.27
catvri tri dve ekam iti ktt prabhti tvadbhi atai aau sadhy // AbhTs_6.28
caturyugnm ekasaptaty manvantaram manvantarai caturdaabhi brhma dina
brahmadinnte klgnidagdhe lokatraye anyatra ca lokatraye dhmaprasvpite sarve
jan vegavad agniprerit janaloke pralaykalbhya tihanti // AbhTs_6.29
prabuddhs tu kmahakedy maholoke kranti // AbhTs_6.30
19

tato nisamptau brhm si // AbhTs_6.31
anena mnena varaata brahmyu // AbhTs_6.32
tat vio dina tvat ca rtri tasypi atam yu // AbhTs_6.33
tat dina tadrdhve rudralokaprabho rudrasya tvat rtri prgvat vara tacchatam
api ca avadhi // AbhTs_6.34
tatra rudrasya tadavasitau ivatvagati rudrasya uktdhikrvadhi
brahmadhrak tat dina atarudr ni tvat tem api ca atam yu //
AbhTs_6.35
atarudrakaye brahmavina // AbhTs_6.36
eva jalatattvt avyaktntam etad eva kramea rudrm yu // AbhTs_6.37
prvasyyur uttarasya dinam iti // AbhTs_6.38
tata ca brahm rudr ca abdyadhikria avyakte tihanti iti // AbhTs_6.39
rkahantha ca tad sahart // AbhTs_6.40
eo 'vntarapralaya tatkaye si // AbhTs_6.41
tatra strntaram ukt api sjyante // AbhTs_6.42
yat tu rkahanthasya svam yu tat kacukavsin rudr dina tvat rajan
te yad yu tat gahaneadina tvat eva kap tasy ca samastam eva
myy vilyate // AbhTs_6.43
puna gahanea sjati // AbhTs_6.44
eva ya avyaktakla ta daabhi parrdhai guayitv mydina kathayet tvat
rtri // AbhTs_6.45
sa eva pralaya // AbhTs_6.46
mykla parrdhaatena guita aivaratattve dinam // AbhTs_6.47
atra pro jagat sjati tvat rtri yatra prapraama pre ca brahmabiladhmni
nte 'pi y savit tatrpy asti krama // AbhTs_6.48
aivare kle parrdhaataguite y sakhy tat sdiva dina tvat ni sa eva
mahpralaya // AbhTs_6.49
20

sadiva svaklaparikaye bindvardhacandranirodhik kramya nde lyate nda
aktitattve tat vypiny s ca anrite // AbhTs_6.50
aktiklena parrdhakoiguitena anritadinam // AbhTs_6.51
anrita smanase pade yat tat smanasya smya tat brahma // AbhTs_6.52
asmt smanasyt akalyt klt nimeonmeamtratay
prokteaklaprasarapravilayacakrabhramodaya // AbhTs_6.53
eka daa ata sahasram ayuta laka niyuta koi arbuda vnda kharva
nikharva padma aku samudram antya madhyam parrdham iti kramea
daaguitni adaa iti gaitavidhi // AbhTs_6.54
evam asakhy sipralay ekasmin mahsirpe pre so 'pi savidi s updhau
sa cinmtre cinmtrasyaiva aya spando yad aya klodayo nma // AbhTs_6.55
tata eva svapnasakalpdau vaicitryam asya na virodhvaham // AbhTs_6.56
eva yath pre klodaya tath apne 'pi hdayt mlaphaparyantam //
AbhTs_6.57
yath ca htkahatlulalarandhradvdanteu
brahmaviurudreasadivnritkhya kraaakam tathaiva apne 'pi
htkandnandasakocaviksadvdanteu
blyayauvanavrddhakanidhanapunarbhavamuktyadhipataya ete // AbhTs_6.58
atha samne klodaya // AbhTs_6.59
samno hrdu dasu nu sacaran samaste dehe smyena rasdn vhayati /
tatra digaake sacaran taddikpaticem iva pramtu anukrayati // AbhTs_6.60
rdhvdhas tu sacaran tisu nu gatgata karoti // AbhTs_6.61
tatra viuvaddine bhye prabhtakle sapd ghaik madhyamrge vahati //
AbhTs_6.62
tato navaatni pravikepm iti gaanay bahi srdhaghaikdvaya vme
dakie vme dakie vme iti paca sakrntaya // AbhTs_6.63
tata sakrntipacake vtte pdonsu caturdaasu ghaiksu atikrntsu dakia
21

rada viuvanmadhyhne nava praatni // AbhTs_6.64
tato 'pi dakie vme dakie vme dakie iti sakrntipacaka pratyeka
navaatni ity eva rtrv api iti // AbhTs_6.65
eva viuvaddivase tadrtrau ca dvdaa dvdaa sakrntaya // AbhTs_6.66
tato dinavddhikayeu sakrntivddhikaya // AbhTs_6.67
evam ekasmin samnamaruti varadvaya vsapravsayogbhvt // AbhTs_6.68
atrpi dvdabdodaydi prvavat // AbhTs_6.69
udne tu dvdantvadhi cra spandamtrtmana klasya // AbhTs_6.70
atrpi prvavat vidhi // AbhTs_6.71
vyne tu vypakatvt akrame 'pi skmocchalattyogena klodaya // AbhTs_6.72
atha varodaya // AbhTs_6.73
tatra ardhaprahare ardhaprahare vargodayo viuvati sama varasya varasya dve
ate oadhike prnm bahi atriat caaki iti udaya ayam ayatnajo
varodaya // AbhTs_6.74
yatnajas tu mantrodaya araghaaghayantravhanavat eknusadhibalt citra
mantrodaya divniam anusadadhat mantradevatay saha tdtmyam eti //
AbhTs_6.75
tatra sadodite pracrasakhyayaiva udayasakhy vykhyt taddviguite
tadardham itydi kramea aottaraate cakre dviata udaya iti kramea sthlaskme
crasvarpe virntasya pracre ke klagrse vtte samprm ekam eveda
savedana citraaktinirbhara bhsate // AbhTs_6.76
klabheda eva savedanabhedaka na vedyabheda ikharasthajnavat jnasya
yvn avasthitikla sa eva kaa prodaye ca ekasmin ekam eva jnam avaya
caitat anyath vikalpajnam eka na kicit syt kramikaabdritatvt mtry api
kramikatvt // AbhTs_6.77
yad ha tasydita udttam ardhahrasvam iti // AbhTs_6.78
tasmt spandntara yvat na udita tvat ekam eva jnam // AbhTs_6.79
22

ata eva ekti padasmaraasamaye vividhadharmnupraveamukhena eka eva asau
paramevaraviayo vikalpa klagrse na avikalptm eva sampadyate iti //
AbhTs_6.80
evam akhila kldhvna prodaya eva payan sisahr ca vicitrn
nisakhyn tatraiva kalayan tmana eva pramevarya pratyabhijnan mukta eva
bhavati iti // AbhTs_6.81
savidrpasytmana praakti payan rpa tatraga ctiklam /
ska sisthemasahracakrair nityodyukto bhairavbhvam eti // AbhTs_6.82


Tantrasra, Saptamam hnikam Tantrasra, Saptamam hnikam Tantrasra, Saptamam hnikam Tantrasra, Saptamam hnikam
tatra samasta eva aya mrtivaicitrybhsanaaktijo dedhv savidi virnta
taddvrea nye buddhau pre ncakrnucakreu bahi arre yval
ligasthailapratimdau samasto 'dhv parinihita ta samastam adhvna dehe
vilpya deha ca pre ta dhiyi t nye tatsavedane nirbharapariprasavit
sampadyate atriattattvasvarpaja taduttr savida paramaivarp
payan vivamaym api savedayeta aparath vedyabhgam eva kacit paratvena
ghyn mygarbhdhikria viubrahmdika v tasmd avaya
prakriyjnaparea bhavitavyam // AbhTs_7.1
tad ukta na prakriypara jnam iti // AbhTs_7.2
tatra pthivtattva atakoipravistra brahmagolakarpam // AbhTs_7.3
tasya anta klgnir narak ptlni pthiv svargo yvad brahmaloka iti // AbhTs_7.4
brahmabhye rudr atam // AbhTs_7.5
na ca brahmn sakhy vidyate // AbhTs_7.6
tato dhartattvd daagua jalatattvam // AbhTs_7.7
tata uttarottara daaguam ahakrntam // AbhTs_7.8
tad yath jala tejo vyur nabha tanmtrapacakkaikdaagarbho 'hakra ceti //
23

AbhTs_7.9
ahakrt atagua buddhitattvam // AbhTs_7.10
tata sahasradh praktitattvam etvat praktyaam // AbhTs_7.11
tac ca brahmavad asakhyam // AbhTs_7.12
praktitattvt puruatattva ca daasahasradh // AbhTs_7.13
purun niyati lakadh // AbhTs_7.14
niyater uttarottara daalakadh kaltattvntam // AbhTs_7.15
tad yath niyati rgo 'uddhavidy kla kal ceti // AbhTs_7.16
kaltattvt koidh my etvat myam // AbhTs_7.17
mytattvt uddhavidy daakoiguit // AbhTs_7.18
vidytattvd varatattva atakoidh // AbhTs_7.19
varatattvt sdkhya sahasrakoidh // AbhTs_7.20
sdkhyt vndaguita aktitattvam iti aktyaam // AbhTs_7.21
s aktir vypya yato vivam adhvnam antarbahir ste tasmd vypin // AbhTs_7.22
evam etni uttarottaram varaatay vartamnni tattvny uttara vypaka prva
vypyam iti sthity vartante // AbhTs_7.23
yvad aeaaktitattvnto 'dhv ivatattvena vypta // AbhTs_7.24
ivatattva punar aparimeya sarvdhvottra sarvdhvavypaka ca // AbhTs_7.25
etat tattvntarlavartni yni bhuvanni tatpataya eva atra pthivy sthit iti //
AbhTs_7.26
tev yataneu ye mriyante te tatra tatra gati te vitaranti // AbhTs_7.27
kramc ca rdhvordhva prerayanti dkkramea // AbhTs_7.28


Tantrasra, A Tantrasra, A Tantrasra, A Tantrasra, A amam hnikam amam hnikam amam hnikam amam hnikam
yad ida vibhavtmaka bhuvanajtam ukta garbhktnantavicitrabhoktbhogya
tatra yad anugata mahprakarpa tat mahsmnyakalpa paramaivarpam //
24

AbhTs_8.1
yat tu katipayakatipayabhednugata rpa tat tattva yath pthiv nma
dyutikhinyasthaulydirp
klgniprabhtivrabhadrntabhuvanedhihitasamastabrahmnugat //
AbhTs_8.2
tatra e tattvn kryakraabhvo daryate sa ca dvividha // AbhTs_8.3
pramrthika se ca // AbhTs_8.4
tatra pramrthika etvn kryakraabhvo yad uta kartsvabhvasya svatantrasya
bhagavata evavidhena ivdidharntena vapu svarpabhinnena svarpavirntena
ca prathanam // AbhTs_8.5
kalpitas tu kryakraabhva parameecchay niyatipray nirmita sa ca yvati
yad niyatapaurvparyvabhsana saty api adhike svarpnugatam etvaty eva tena
yogcchto 'pi akuro bjd api svapndau ghader apti // AbhTs_8.6
tatrpi ca paramevarasya karttvnapya iti akalpito 'pi asau pramrthika sthita eva
// AbhTs_8.7
pramrthike hi bhittisthnye sthite rpe sarvam idam ullikhyamna ghaate na
anyath ata eva smagry eva kruatva yuktam // AbhTs_8.8
s hi samastabhvasadarbhamay svatantrasavedanamahimn tath
niyatanijanijadeaklabhvarisvabhv pratyeka vastusvarpanipattisamaye
tathbht tathbhty hi anyathbhvo yath yath adhikbhavati tath tath
kryasypi vijtyatva tratamyena puyati // AbhTs_8.9
ity eva savedanasvtantryasvabhva paramevara eva vivabhvaarro ghader
nirmt kumbhakrasavidas tato 'nadhikatvt kumbhakraarrasya ca
bhvarimadhye nikept katha kumbhakraarrasya karttvbhimna iti cet
paramevarakta evsau ghadivat bhaviyati // AbhTs_8.10
tasmt smagrvdo 'pi vivaarrasya savedanasyaiva karttym upodbalaka //
AbhTs_8.11
25

merau hi tatrasthe na bhavet tathvidho ghaa // AbhTs_8.12
eva kalpite 'smin kryatve streu tattvn kryakraabhva prati yat
bahuprakratva tad api sagata gomayt kt yogcchto mantrd auadht
vcikodayavat // AbhTs_8.13
tatra nijatantrad ta kalpita darayma // AbhTs_8.14
tatra paramevara pacabhi aktibhi nirbhara ity uktam sa svtantryt akti t
t mukhyatay prakaayan pacadh tihati // AbhTs_8.15
citprdhnye ivatattvam nandaprdhnye aktitattvam icchprdhnye
sadivatattvam icchy hi jnakriyayo smyarpbhyupagamtmakatvt
jnaaktiprdhnye varatattvam kriyaktiprdhnye vidytattvam iti // AbhTs_8.16
atra ca tattvevar ivaaktisadivevarnant brahmeva nivttau e
smnyarp vie anugativiay paca tadyath mbhav kt
mantramahevar mantrevar mantr iti uddhdhv // AbhTs_8.17
iyati skt iva kart auddha punar adhvnam anantparanmghorea sjati
varecchvaena prakubdhabhogaloliknm an bhogasiddhyartham //
AbhTs_8.18
tatra loliko 'pram anyatrpa parispanda akarmakam abhilamtram eva
bhaviyad avacchedayogyateti na mala pusas tattvntaram // AbhTs_8.19
rgatattva tu karmvacchinno 'bhila // AbhTs_8.20
karma tu tatra karmamtra buddhidharmas tu rga karmabhedacitra iti vibhgo
vakyate // AbhTs_8.21
so 'ya mala paramevarasya svtmapracchdanecchta nnyat kicit vastv api ca
tatparamevarecchtmanaiva dharder api vastutvt // AbhTs_8.22
sa ca malo vijnakevale vidyamno dhvasonmukha iti na svakrya karma pyyati
// AbhTs_8.23
pralayakevalasya tu jmbhama eva sta iti malopodbalita karma
sasravaicitryabhoge nimittam iti tadbhogavsannuviddhnm an
26

bhogasiddhaye rmn aghorea sjati iti yuktam ukta malasya ca prakobha
varecchbald eva jaasya svata kutracid api asmarthyt // AbhTs_8.24
aur nma kila cidacidrpvabhsa eva tasya cidrpam aivaryam eva acidrpataiva
mala tasya ca sjata paramevarecchmaya tata eva ca nitya
srakyamavastugatasya rpasya jaataybhsayiyamatvt jaa
sakalakryavypandirpatvc ca vypaka mykhya tattvam updnakraa
tadavabhsakri ca paramevarasya my nma aktis tato 'nyaiva // AbhTs_8.25
eva kalditattvn dharntnm api dvairpya nirpyam // AbhTs_8.26
atra ca dvairpye pramam api hur abhinavaguptagurava // AbhTs_8.27
yat sakalpe bhti tat pthagbhta bahir api asti sphuena vapu ghaa iva //
AbhTs_8.28
tath ca mykaldikhapupder api eaiva vartan iti kevalnvay hetu // AbhTs_8.29
anena ca mykalpraktibuddhydiviaya sktkrarpa jna ye bhajante te
'pi siddh siddh eva // AbhTs_8.30
eva sthite mytattvt vivaprasava // AbhTs_8.31
sa ca yady api akramam eva tathpi uktad kramo 'vabhsate iti // AbhTs_8.32
so 'pi ucyate tatra pratytma kaldivargo bhinna // AbhTs_8.33
tatkryasya karttvopodbalande pratytmabhedena upalambht sa tu varga kadcit
ekbhavet api varecchay smjiktmanm iva tatra sarvo 'ya kaldivarga uddha
ya paramevaraviayatay tatsvarpalbhnuguanijakryakr
sasrapratidvadvitvt // AbhTs_8.34
sa ca paramevaraaktiptavat tath bhavati iti vakymas tatprakane //
AbhTs_8.35
auddhas tu tadviparta // AbhTs_8.36
tatra myta kal jt y suptasthnyam au kicitkarttvena yunakti s ca
ucchnateva sasrabjasya myvor ubhayo sayogt utpannpi my vikaroti
na avikryam aum iti mykryatvam asy // AbhTs_8.37
27

evam anyonyalet alakayntaratva puskalayo // AbhTs_8.38
mygarbhdhikrias tu kasyacid varasya prasdt sarvakarmakaye
mypuruaviveko bhavati yena myordhve vijnkala ste na jtucit mydha
kalpuviveko v yena kalordhve tihati // AbhTs_8.39
praktipuruaviveko v yena pradhndho na sasaret // AbhTs_8.40
malapuruaviveke tu ivasamnatvam // AbhTs_8.41
puruapratdau tu ivatvam eveti // AbhTs_8.42
eva kaltattvam eva kicitkarttvadyi na ca // AbhTs_8.43
karttvam ajasya iti // AbhTs_8.44
kicijjatvadyiny auddhavidy kalto jt s ca vidy buddhi payati tadgat ca
sukhdn vivekena ghti // AbhTs_8.45
buddher guasakrkry vivekena grahtum asmarthyt // AbhTs_8.46
tasmt buddhipratibimbito bhvo vidyay vivicyate // AbhTs_8.47
kicitkarttva kicidbhgasiddhaye kvacid eva karttvam ity atra arthe paryavasyati
kvacid eva ca ity atra bhge rgatattvasya vypra // AbhTs_8.48
na ca avairgyakta tat avairgyasypi araktidarant // AbhTs_8.49
vairgye dharmdv api raktir dyate // AbhTs_8.50
tptasya ca anndau avairgybhve 'pi antasthargnapyt // AbhTs_8.51
tena vin punar avairgynutpattiprasagt // AbhTs_8.52
kla ca krya kalayas tadavacchinna karttvam api kalayati tulye kvacittve
asminn eva karttvam ity atrrthe niyater vypra // AbhTs_8.53
kryakraabhve 'pi asy eva vypra tena kalta eva etac catuka jtam idam eva
kicid adhun jnan abhivakta karomi ity evarp savid dehapuryaakdigat
paur ity ucyate // AbhTs_8.54
tad ida mydiaka kacukaakam ucyate // AbhTs_8.55
savido myay apahastitatvena kaldnm upariptin kacukavat avasthnt //
AbhTs_8.56
28

eva kicitkarttva yat mykrya tatra kicit tv aviia yat karttva vieya
tatra vypriyam kal vidydiprasavahetu iti nirpitam // AbhTs_8.57
idn vieaabhgo ya kicid ity ukto jeya krya ca ta yvat s kal
svtmana pthak kurute tvat ea eva
sukhadukhamohtmakabhogyavienusytasya smnyamtrasya
tadguasmyparanmna praktitattvasya sarga iti bhoktbhogyayugalasya samam
eva kaltattvyatt si // AbhTs_8.58
atra cai vstavena path kramavandhyaiva sir ity ukta kramvabhso 'pi cstty
api uktam eva // AbhTs_8.59
krama ca vidyrgdn vicitro 'pi da kacid rajyan vetti ko 'pi vidan rajyate itydi
// AbhTs_8.60
tena bhinnakramanirpaam api rauravdiu streu aviruddha mantavya tad eva
tu bhogyasmnya prakobhagata guatattvam // AbhTs_8.61
yatra sukha bhogyarpapraka sattvam dukha prakprakndolantmakam
ata eva kriyrpa raja moha prakbhvarpas tama // AbhTs_8.62
tritayam api etat bhogyarpam // AbhTs_8.63
eva kubdht pradhnt kartavyntarodaya na akubdhd iti // AbhTs_8.64
kobha avayam eva antarle abhyupagantavya iti siddha skhyparida
pthagbhta guatattvam // AbhTs_8.65
sa ca kobha praktes tattvedhihnd eva anyath niyata purua prati iti na
sidhyet // AbhTs_8.66
tato guatattvt buddhitattva yatra puprako viaya ca pratibimbam arpayata //
AbhTs_8.67
buddhitattvt ahakro yena buddhipratibimbite vedyasamparke kalue puprake
antmani tmbhimna uktau rajatbhimnavat // AbhTs_8.68
ata eva kra ity anena ktakatvam asya ukta skhyasya tu tat na yujyate sa hi na
tmano 'havimaramayatm icchati vaya tu karttvam api tasya icchma //
29

AbhTs_8.69
tac ca uddha vimara eva apratiyogi svtmacamatkrarpo 'ham iti // AbhTs_8.70
eo 'sya ahakrasya karaaskandha // AbhTs_8.71
praktiskandhas tu tasyaiva trividha sattvdibhedt // AbhTs_8.72
tatra sttviko yasmt mana ca buddhndriyapacaka ca tatra manasi janye
sarvatanmtrajananasmarthyayukta sa janaka // AbhTs_8.73
rotre tu abdajananasmarthyaviia iti yvat ghre gandhajananayogyatyukta iti
bhautikam api na yuktam aha omi itydyanugamc ca sphuam hakrikatvam
karaatvena ca avaya kartraasparitvam anyath karantarayojanym
anavasthdyptt // AbhTs_8.74
kartraa ca ahakra eva tena mukhye karae dve pusa jne vidy kriyy
kal andhasya pago ca ahatrpajnakriynapagamt
udriktatanmtrabhgaviit tu sttvikd eva ahakrt karmendriyapacakam aha
gacchmi iti ahakraviia kryakaraakama pdendriya tasya
mukhydhihna bhyam anyatrpi tad asty eva iti rugasypi na gativiccheda //
AbhTs_8.75
na ca kartavyaskaryamuktd eva heto kriy karaakry mukhya ca
gamandn kriytva na rpdyupalambhasya tasya kdatantre guatvt tasmt
avaybhyupeya karmendriyavarga // AbhTs_8.76
sa ca pacaka anusadhes tvattvt // AbhTs_8.77
tath hi bahis tvat tygya v anusadhi dnya v dvayya v ubhayarahitatvena
svarpavirntaye v tatra kramea pyu pi pda upastha iti // AbhTs_8.78
anta prrayakarmnusadhes tu vgindriyam tena indriydhihne haste yat
gamana tad api pdendriyasyaiva karma iti mantavyam tena karmnantyam api na
indriynantyam vahet iyati rjasasya upaleakatvam ity hu // AbhTs_8.79
anye tu rjasn mana ity hu // AbhTs_8.80
anye tu sttvikt mano rjasc ca indriyi iti // AbhTs_8.81
30

bhoktrac chdakt tu tamapradhnhakrt tanmtri vedyaikarpi paca //
AbhTs_8.82
abdavie hi kobhtman yad ekam akobhtmaka prgbhvi smnyam
avietmaka tat abdatanmtram // AbhTs_8.83
eva gandhnte 'pi vcyam // AbhTs_8.84
tatra abdatanmtrt kubhitt avakadnavypra nabha abdasya
vcydhysvakasahatvt // AbhTs_8.85
abdatanmtra kubhita vyu abdas tu asya nabhas virahbhvt // AbhTs_8.86
rpa kubhita teja prvaguau tu prvavat // AbhTs_8.87
rasa kubhita pa prve traya prvavat // AbhTs_8.88
gandha kubhito dhar prve catvra prvavat // AbhTs_8.89
anye abdasparbhy vyu itydikramea pacabhyo dhara iti manyante //
AbhTs_8.90
guasamudyamtra ca pthiv nnyo gu kacit // AbhTs_8.91
asmi ca tattvakalpe rdhvordhvagua vypaka nikagua tu vypyam //
AbhTs_8.92
sa eva guasya utkaro yat tena vin guntara na upapadyate tena pthivtattva
ivatattvt prabhti jalatattvena vyptam eva jala tejas itydi yvac chaktitattvam //
AbhTs_8.93


T TT Tantrasra, Navamam hnikam antrasra, Navamam hnikam antrasra, Navamam hnikam antrasra, Navamam hnikam
sa ca saptadh aardhastra eva para parameena ukta // AbhTs_9.1
tatra iv mantramahe mantre mantr vijnkal pralaykal sakal iti
sapta aktimanta // AbhTs_9.2
e saptaiva aktaya tadbhedt pthivydipradhnatattvnta caturdaabhir
bhedai pratyeka sva rpa pacadaam // AbhTs_9.3
31

tatra sva rpa prameyatyogya svtmaniham aparbhariknugraht
pramtu udriktaaktiu yat virntibhjana tat tasyaiva kta rpa
rmatparparnugraht tac ca saptavidha aktn tvattvt // AbhTs_9.4
aktimadrpapradhne tu pramtvarge yat virnta tac chaktimac chivarpa
rmatparbhariknugraht tad api saptavidham // AbhTs_9.5
pramt ivt prabhti sakalntn tvatm uktatvt // AbhTs_9.6
tatra aktibhedd eva pramt bheda sa ca sphukarartha sakaldikramea
bhayate tatra sakalasya vidykale akti tadviearpatvt buddhikarmkaaktn
pralaykalasya tu te eva nirviayatvt asphue // AbhTs_9.7
vijnkalasya te eva vigalatkalpe tatsaskrasaciv prabudhyamn uddhavidy
mantrasya // AbhTs_9.8
tatsaskrahn saiva prabuddh mantreasya // AbhTs_9.9
saiva icchaktirpat svtantryasvabhv jighkant mantramahevarasya //
AbhTs_9.10
icchtmik sphuasvtantrytmik ivasya iti aktibhed sapta mukhy // AbhTs_9.11
tadupargakta ca aktimatsu pramtu bheda karaabhedasya
kartbhedaparyavasnt akter eva ca avyatirikty karakartu akyatvt na
anyasya anavasthdypatte // AbhTs_9.12
vastuta punar eka eva citsvtantrynandavirnta pramt tatra pthiv
svarpamtravirnt yad vedyate tad svarpam asy kevala bhti
caitracakurda caitravidita jnmti tatra sakalaaktikta
sakalaaktimadrpakta svarpntara bhty eva eva ivntam api vcya
ivaaktiniha ivasvabhvavirnta ca viva jnmi iti pratyayasya vilakaasya
bhvt // AbhTs_9.13
nanu bhvasya cet vedyat sva vapu tat sarvn prati vedyatva vedyatvam api
vedyam ity anavasth tay ca jagato 'ndhasuptatva suprakam eva tay ca
vedyatvvedyatve viruddhadharmayoga iti doa atra ucyate // AbhTs_9.14
32

na tat sva vapu svarpasya pthaguktatvt ki tarhi tat pramtaktau pramtari ca
yat virntibhjana yat rpa tat khalu tat tat svaprakam eva tat prakate na tu
kicid api prati iti sarvajatvam anavasthviruddhadharmayoga ca iti drpstam //
AbhTs_9.15
anantapramtsavedyam api ekam eva tat tasya rpa tvati tem
ekbhsarpatvt iti na pramtrantarasavedannumnavighna kacit tac ca tasya
rpa satyam arthakriykritvt tathaiva paradyamn knt dv tasyai
samryati ivasvabhva virntikumbha payan samviati
samastnantapramtvirnta vastu payan prbhavati nartakprekaavat tasyaiva
nlasya tadrpa pramtari yat virnta tathaiva svaprakasya vimarasyodayt iti
pacadatmakatva pthivy prabhti pradhnatattvaparyantam // AbhTs_9.16
tvaty udriktargdikacukasya sakalasya pramttvt sakalasypi eva pcadaya
tasypi tvad vedyatvt // AbhTs_9.17
vitatya caitat nirta tantrloke // AbhTs_9.18
pusa prabhti kaltattvnta trayodaadh // AbhTs_9.19
sakalasya tatra pramttyogena tacchaktiaktimadtmano bhedadvayasya
pratyastamayt tath ca sakalasya svarpatvam eva kevala pralaykalasya
svarpatve pacn pramttve ekdaa bhed // AbhTs_9.20
vijnkalasya svarpatve catur pramttve nava bhed // AbhTs_9.21
mantrasya svarpatve tray pramttve sapta // AbhTs_9.22
mantreasya svarpatve dvayo pramttve paca // AbhTs_9.23
mantramaheasya svarpatve bhagavata ekasyaiva pramttve aktiaktimadbhedt
traya // AbhTs_9.24
ivasya tu prakaikacitsvtantryanirbharasya na ko 'pi bheda paripratvt //
AbhTs_9.25
evam aya tattvabheda eva paramevarnuttaranayaikkhye nirpita
bhuvanabhedavaicitrya karoti narakasvargarudrabhuvann prthivatve samne 'pi
33

dratarasya svabhvabhedasya uktatvt // AbhTs_9.26
atra ca paraspara bhedakalanay avntarabhedajnakuthal tantrlokam eva
avadhrayet // AbhTs_9.27
evam ekaikaghadyanusrepi pthivydn tattvn bhedo nirpita //
AbhTs_9.28
adhun samasta pthivtattva pramtprameyarpam uddiya nirpyate yo
dhartattvbhedena praka sa iva // AbhTs_9.29
yath ruti pthivy eveda brahma iti // AbhTs_9.30
dhartattvasiddhipradn prerayati sa dharmantramahevara preryo dharmantrea
tasyaivbhimnikavigrahattmako vcako mantra
skhydipavavidyottraivavidykramea abhyastaprthivayogo
'prptadhruvapada dharvijnkala // AbhTs_9.31
pavavidykramea abhyastaprthivayoga kalpnte marae v dharpralayakevala
// AbhTs_9.32
sauupte hi tattvveavad eva citrasya svapnasya udaya syt ghtadharbhimnas
tu dharsakala // AbhTs_9.33
atrpi aktyudrekanyagbhvbhy caturdaatvam iti pramttpannasya
dhartattvasya bhed svarpa tu uddha prameyam iti evam aparatrpi //
AbhTs_9.34
atha ekasmin pramtari prapratihitatay bhedanirpaam iha nla ghata
pra tuioaaktm vedyveaparyantam udeti tatra dy tuir avibhgaikarp
dvity grhakollsarp anty tu grhybhinn tanmay upnty tu
sphubhtagrhakarp madhye tu yat tuidvdaaka tanmadhyt dya aka
nirvikalpasvabhva vikalpc chdaka atva ca asya svarpea ek tui
cchdanye ca vikalpe pacarpatvam unmimi unmiatt s ca iya
sphuakriyrpatvt tuidvaytmik spandanasya ekakaarpatvbhvt unmiitat
svakryakarttva ca ity evam cchdanyavikalpapcavidhyt svarpc ca a ka
34

nirvikalpak tato 'pi nirvikalpasya dhvasamnat dhvaso vikalpasya unmimi
unmiatt tuidvaytmik unmiitat ca iti a tuaya // AbhTs_9.35
svakryakartt tu grhakarpat iti ukta na s bhyo gayate ity eva vivekadhan
gurpavenulina sarvatra pcadaya pravibhgena vivicate // AbhTs_9.36
vikalpanynatve tu tuinynat sukhdisavittv iva yvat avikalpataiva // AbhTs_9.37
loks tu vikalpavirnty tm ahatmaym ahatcchditedabhvavikalpaprasar
nirvikalp vimarabhuvam aprakitm iva manyante dukhvasth sukhavirnt
iva vikalpanirhrsena tu s prakata eva iti iyam asau sambandhe grhyagrhakayo
svadhnat iti abhinavaguptagurava // AbhTs_9.38
eva ca pcadaye sthite yvat sphuedattmano bhedasya nynat tvat dvaya
dvaya hrasati yvat dvituika ivvea tatra dy tui sarvata pr dvity
sarvajnakaravibhyasyamn sarvajatvasarvakarttvya kalpate na tu dy //
AbhTs_9.39
yad ha rkallaa tuipta iti atra ptaabda saiva bhagavat rmatkl
mtsadbhvo bhairava pratibh ity ala rahasyrahasyanena // AbhTs_9.40
eva mantramaheatue prabhti tattadabhyst tattatsiddhi // AbhTs_9.41
athtraiva jgraddyavasth nirpyante tatra vedyasya tadviayy ca savido yat
vaicitryam anyonypeka sat s avasth na vedyasya kevalasya na cpi kevaly
savido na cpi pthak pthak dve // AbhTs_9.42
tatra yaddhiheyatay bahrpatay bhna tad jgradavasth meye mtari mne
ca // AbhTs_9.43
yad tu tatraiva adhihnarpatay bhna sakalpa tad svapnvasth //
AbhTs_9.44
yad tu tatraiva adhihtrpatay bjtmatayaiva bhna tad suuptvasth //
AbhTs_9.45
im eva tisra prameyapramapramtravasth pratyeka jgraddibhedt
caturvidh ukt // AbhTs_9.46
35

yad tu tasminn eva pramtvirntigate pramtu prataunmukhyt taddvrea
pratonmukhatay bhna tad turyvasth s ca rpa dham ity evavidham
aatrayam uttrya paymti anupyik pramtt svtantryasr
naikayamadhyatvadratvai pramtpramaprameyatbhieka dadat
tadavasthtraynugrhakatvt tribhed // AbhTs_9.47
etad eva avasthcatuaya piasthapadastharpastharpttaabdair yogino
vyavaharanti prasakhynadhans tu sarvatobhadra vypti mahvypti pracaya iti
abdai // AbhTs_9.48
anvartha ctra darita tantrloke lokavrttike ca // AbhTs_9.49
yac ca sarvntarbhta prarpa tat turytta sarvtta mahpracaya ca
nirpayanti // AbhTs_9.50
ki ca yasya yad yad rpa sphua sthiram anubandhi tat jgrat tasyaiva
tadviparyaya svapna ya laykalasya bhoga sarvvedana suupta yo
vijnkalasya bhoga bhogybhinnkaraa turya mantrdn sa bhoga
bhvn ivbhedas turytta sarvttam // AbhTs_9.51
tatra svarpasakalau 1 pralaykala 2 vijnkala 3 mantratadatanmaheavarga 4
iva 5 iti pacadaabhede paca avasth // AbhTs_9.52
svarpa pralaykala itydikramea trayodaabhede svarpa vijnkalaakti
vijnkala ity ekdaabhede svarpa mantr tad mahe iva iti navabhede
svarpa mantre mahea akti iva iti saptabhede svarpa maheaakti
mahea akti iva iti pacabhede svarpa kriyakti jnaakti icchakti iva
iti tribhede abhinne 'pi ivatattve kriyjnecchnandacidrpakpty
prasakhynayogadhan pacapadatvam hu // AbhTs_9.53



36

Tantrasra, Daamam hnikam Tantrasra, Daamam hnikam Tantrasra, Daamam hnikam Tantrasra, Daamam hnikam
uktas tvat tattvdhv // AbhTs_10.1
kaldyadhv tu nirpyate tatra yath bhuvaneu anugmi kicid rpa tattvam ity
uktam tath tattveu vargao yat anugmi rpa tat kal ekarpakalansahiutvt //
AbhTs_10.2
tad yath pthivy nivtti nivartate yatas tattvasarga iti // AbhTs_10.3
jaldipradhnnte varge pratih kraataypyyanapraakritvt // AbhTs_10.4
pumdimynte vidy vedyatirobhve saviddhikyt // AbhTs_10.5
uddhavidydiaktyante nt kacukataragopaamt // AbhTs_10.6
etad eva aacatuaya prthivaprktamyyaktbhidham // AbhTs_10.7
pthivydiaktnm atra avasthnena aktitattve yvat parasparo vidyate sparasya ca
sapratighatvam iti tvati yuktam aatvam // AbhTs_10.8
ivatattve nttt tasyopadeabhvanrcdau kalyamnatvt // AbhTs_10.9
svatantra tu para tattva tatrpi yat aprameya tat kalttam // AbhTs_10.10
eva pacaiva kal atriattattvni // AbhTs_10.11
tathhi prameyatva dvidh sthlaskmatvena iti daa // AbhTs_10.12
karaatva dvidh uddha karttspari ca iti daa // AbhTs_10.13
karaatopasarjanakartbhvasphuatvt paca uddhakartbhvt paca
vigalitavibhgatay viksonmukhatve paca sarvvacchedanya ivatattva
atriam // AbhTs_10.14
tad yad upadiyate bhvyate v yat tatpratihpadam tat saptatriam tasminn api
bhvyamne atriam na ca anavasth tasya bhvyamnasya
anavacchinnasvtantryayogino vedykarae saptatria eva paryavasnt atria
tu sarvatattvottratay sabhvyvacchedam iti pacakalvidhi // AbhTs_10.15
vijnkalaparyantam tmakal nta vidykal ia ivakal iti tritattvavidhi //
AbhTs_10.16
eva navatattvdy api hayet iti // AbhTs_10.17
37

meyagm sthlaskmapararpatvt trividho bhuvanatattvakaltmdhvabheda
mtvirnty tathaiva trividha tatra pramaty paddhv pramasyaiva
kobhataragamyatty mantrdhv tatpraame prapramtty vardhv sa
eva ca asau tvati virnty labdhasvarpo bhavati iti ekasyaiva avidhatva yuktam
// AbhTs_10.18


Tantrasra, Ekdaam hnikam Tantrasra, Ekdaam hnikam Tantrasra, Ekdaam hnikam Tantrasra, Ekdaam hnikam
tatra yvat idam uktam tat skt kasyacit apavargptaye yathoktasagrahanty
bhavati kasyacit vakyamadkym upayogagamant iti dkdika vaktavyam //
AbhTs_11.1
tatra ka adhikr iti nirpartha aktipto vicryate // AbhTs_11.2
tatra kecit hu jnbhvt ajnamla sasra tadapagame jnodayt aktipta
iti te samyak jnodaya eva vikta iti vcyam karmajanyatve karmaphalavat
bhogatvaprasage bhogini ca aktiptbhyupagatau atiprasaga varecchnimittatve
tu jnodayasya anyonyrayat vaiyarthya ca vare rgdiprasaga viruddhayo
karmao samabalayo anyonyapratibandhe karmasmya tata aktipta iti cet na
kramikatve virodhyogt virodhe 'pi anyasya aviruddhasya karmao
bhogadnaprasagt aviruddhakarmpravttau tadaiva dehaptaprasagt
jtyyuprada karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kuta
tatkarmasadbhve yadi akti patet tarhi s bhogapradt ki bibhiyt // AbhTs_11.3
atha malaparipke aktipta so 'pi kisvarpa ki ca tasya nimittam iti etena
vairgya dharmavieo viveka satsev satprpti devapj itydihetu pratyukta iti
bhedavdin sarvam asamajasam // AbhTs_11.4
svatantraparamedvayavde tu upapadyate etat yathhi paramevara
svarpcchdanakray pau pudgalo 'u sampanna na ca tasya
deaklasvarpabhedavirodha tadvat svarpasthaganavinivtty svarpapratypatti
38

jhaiti v kramea v samrayan aktiptaptram au ucyate svtantryamtrasra
ca asau paramaiva akte ptayit iti nirapeka eva aktipto ya
svarpaprathphala yas tu bhogotsukasya sa karmpeka
lokottararpabhogotsukasya tu sa eva aktipta
paramevarecchpreritamygarbhdhikryarudraviubrahmdidvrea
mantrdirpatva mypuviveka puskalviveka pupraktiviveka
pubuddhivivekam anyac ca phala prasnuvna tadadharatattvabhoga
pratibadhnti bhogamokobhayotsukasya bhoge karmpeko moke tu tannirapeka
iti spekanirapeka // AbhTs_11.5
na ca vcya kasmt kasmicid eva pusi aktipta iti sa eva paramevara tath
bhti iti satattve ko 'sau pumn nma yaduddeena viayakt codan iyam //
AbhTs_11.6
sa cya aktipto navadh tvramadhyamandasya utkaramdhyasthyanikarai
punas traividhyt tatra utkatvrt tadaiva dehapte parameat madhyatvrt
strcrynapekia svapratyayasya prtibhajnodaya yadudaye
bhyasaskra vinaiva bhogpavargaprada prtibho gurur ity ucyate tasya hi na
samayydikalpan kcit atrpi tratamyasadbhva icchvaicitryt iti saty api
prtibhatve strdyapek savdya syd api iti nirbhittisabhittydibahubhedatvam
cryasya prtibhasygameu uktam sarvath pratibho balyn tatsanidhau
anyem anadhikrt // AbhTs_11.7
bhedadarana iva andiivasanidhau muktaivn silaydiktyeu mandatvrt
aktiptt sadguruviay yiys bhavati asadguruviayy tu tirobhva eva
asadgurutas tu sadgurugamana aktiptd eva // AbhTs_11.8
sadgurus tu samastaitacchstratattvajnapra skt bhagavadbhairavabharaka
eva yogino 'pi svabhyastajnatayaiva mocakatve tatra yogyatvasya
saubhgyalvaydimattvasyevnupayogt // AbhTs_11.9
asadgurus tu anya sarva eva // AbhTs_11.10
39

eva yiysu guro jnalaka dk prpnoti yay sadya eva mukto bhavati
jvann api atra avalokant kathant strasambodhant carydarant carudnt
itydayo bhed // AbhTs_11.11
abhysavato v tadn sadya eva praviyojik dk labhate s tu maraakaa
eva kry iti vakyma iti // AbhTs_11.12
tvrs tridh utkamadhyt aktiptt ktadkko 'pi svtmana ivaty na tath
dhapratipatti bhavati pratipattiparipkakramea tu dehnte iva eva madhyamadhyt
tu ivatotsuko 'pi bhogaprepsu bhavati iti tathaiva dky jnabhjanam sa ca
yogbhysalabdham anenaiva dehena bhoga bhuktv dehnte iva eva //
AbhTs_11.13
nikamadhyt tu dehntarea bhoga bhuktv ivatvam eti iti // AbhTs_11.14
madhyas tu tridh bhogotsukat yad pradhnabht tad mandatva
pramevaramantrayogopyatay yatas tatra autsukyam prameamantrayogde ca
yato mokaparyantatvam ata aktiptarpat // AbhTs_11.15
tatrpi tratamyt traividhyam ity ea mukhya aktipta // AbhTs_11.16
vaiavdn tu rjnugrahavat na mokntat iti na iha vivecanam // AbhTs_11.17
ivaaktyadhihna tu sarvatra iti uktam s para jyeh na bhavati api tu ghor
ghoratar v sa ea aktipto vicitro 'pi tratamyavaicitryt bhidyate kacid
vaiavdistha samayydikramea srotapacake ca prptaparipka
sarvottrabhagavataardhastraparamdhikritm eti anyas tu ullaghanakramea
anantabhedena ko 'pi akramam iti ata eva adhardharasanasth guravo 'pi iha
maalamtradarane 'pi anadhikria rdhvasanasthas tu guru
adhardharasana pratyuta prayati pratvt iti sarvdhikr // AbhTs_11.18
sa ca daiiko guru cryo dkaka cumbaka sa cya prajna eva sarvottama
tena vin dkdyasampatte // AbhTs_11.19
yog tu phalotsukasya yukto yadi upyopadeena avyavahitam eva phala dtu
akta upyopadeena tu jne eva yukto moke 'pi abhyupyt jnapratkk ca
40

bahn api gurn kuryt // AbhTs_11.20
uttamottamdijnabhedpekay teu varteta samprajnagurutyge tu
pryacittam eva // AbhTs_11.21
nanu so 'pi abruvan viparta v bruvan ki na tyjya naiva iti brma tasya hi
prajnatvt eva rgdyabhva iti avacandika iyagatenaiva kenacit
ayogyatvnvastatvdin nimittena syt iti tadupsane yatanya iyea na tattyge
// AbhTs_11.22
evam anugrahanimitta aktipto nirapeka eva karmdiniyatyapekat //
AbhTs_11.23
tirobhva iti tirobhvo hi karmdyapekaghadukhamohabhgitvaphala yathhi
prakasvtantryt prabuddho 'pi mhavat ceate hdayena ca mhace nindati
tath mho 'pi prabuddhace mantrrdhandik kuryt nindec ca yath ca asya
mhace kriyampi prabuddhasya dhvasam eti tath asya prabuddhace s
tu nindyamn niiddhcaraarpatvt svaya ca tayaiva viakamnatvt ena
dukhamohapake nimajjayati na tu utpannaaktiptasya tirobhvo 'sti atrpi ca
karmdyapek prvavat niedhy tatrpi ca icchvaicitryt etad
dehamtropabhogyadukhaphalatva v dksamayacarygurudevgnydau
sevnindanobhayaprasaktnm iva prk ivasanasthn tattyginm iva //
AbhTs_11.24
tatrpi icchvaicitryt tirobhto 'pi svaya v aktiptena yujyate mto v
bandhugurvdikpmukhena ity eva ktyabhgitva svtmani anusadadhat
paramevara eva iti na khaitam tmna payet // AbhTs_11.25



41

Tantrasra, Dvdaam hnikam Tantrasra, Dvdaam hnikam Tantrasra, Dvdaam hnikam Tantrasra, Dvdaam hnikam
dkdika vaktavyam iti uktam ato dksvarpanirpartha prk kartavya
snnam upadiyate // AbhTs_12.1
snna ca uddhat ucyate uddhat ca paramevarasvarpasamvea //
AbhTs_12.2
kluypagamo hi uddhi kluya ca tadekarpe 'pi
atatsvabhvarpntarasavalanbhimna // AbhTs_12.3
tad iha svatantrnandacinmtrasre svtmani vivatrpi v
tadanyarpasavalanbhimna auddhi s ca mahbhairavasamveena
vyapohyate so 'pi kasyacit jhaiti bhavet kasypi upyntaramukhaprek // AbhTs_12.4
tatrpi ca ekadvitrydibhedena samastavyastatay kvacit kasyacit kadcit ca tath
vsopalabdhe vicitro bheda // AbhTs_12.5
sa ca aadh kitijalapavanahutankasomasrytmarpsu asu mrtiu
mantranysamahimn paramevararpatay bhvitsu tdtmyena ca dehe
paramevarasamvie arrdivibhgavtte caitanyasypi
paramevarasamveaprpti kasypi tu snnavastrdituijanakatvt
parameopyatm etti ukta ca rmadnanddau dhti pyyo vrya maladho
vypti sismarthya sthitismarthyam abheda ca ity etni teu mukhyaphalni
teu teu uphitasya mantrasya tattadrpadhritvt // AbhTs_12.6
vroddeena tu viea tad yath raareu vrmbha mahmarut vrabhasma
mananabha tadupahitau candrrkau tm nirvikalpaka // AbhTs_12.7
punar api bhybhyantaratay dvitvam bahirupsyamantratdtmyena tanmaykte
tatra tatra nimajjanam ity uktam // AbhTs_12.8
vieas tu nandadravya vrdhragata nirkaena ivamayktya tatraiva
mantracakrapjanam tata tenaiva dehaprobhayritadevatcakratarpaam iti
mukhya snnam // AbhTs_12.9
bhyantara yath tattaddhardirpadhraay tatra tatra prthivdau cakre
42

tanmaybhva // AbhTs_12.10


Tantrasra, Trayodaam hnikam Tantrasra, Trayodaam hnikam Tantrasra, Trayodaam hnikam Tantrasra, Trayodaam hnikam
atha prasannahdayo ygasthna yyt tac ca yatraiva hdaya prasdayukta
paramevarasamveayogya bhavati tad eva na tu asya anyal lakaam uktv api
dhyeyatdtmyam eva kraam tad api bhvaprasdd eva iti nnyat sthnam //
AbhTs_13.1
phaparvatgram itydis tu stre sthnoddea etatpara eva boddhavya //
AbhTs_13.2
teu teu phdisthneu parameaniyaty paramevarvin aktn
dehagrahat ryade iva dhrmik mlecchade iva adhrmikm
parvatgrde caikntatvena vikepaparihrt aikgryapadatvam iti // AbhTs_13.3
tatra ygaghgre bahir eva smnyanysa kuryt karayo prva tato dehe //
AbhTs_13.4
hr na pha hr hr ka hr ity bhy aktiaktimadvcakbhy
mlinabdarimantrbhym ekenaiva dau akti tata aktimn iti muktau pdgrc
chiro'ntam bhuktau tu sarvo viparyaya // AbhTs_13.5
mlin hi bhagavat mukhyam kta rpa bjayonisaghaena
samastakmadugham // AbhTs_13.6
anvartha caitan nma rudraaktimlbhir yukt phaleu pupit
sasraiirasahrandabhramar siddhimokadhri dndnaaktiyukt iti ralayor
ekatvasmte // AbhTs_13.7
ata eva hi bhraavidhir api mantra etannyst pro bhavati sjano 'pi
gruavaiavdir nirajanatm etya mokaprado bhavati // AbhTs_13.8
dehanysnantaram arghaptre ayam eva nysa // AbhTs_13.9
iha hi kriykrak paramevarbhedapratipattidrhyasiddhaye pjkriy
43

udharakt tatra ca sarvakrakm ittha paramevarbhva tatra yardhrasya
sthnauddhypdnakaraayor arghaptrauddhinysbhym yaur dehanyst
yjyasya sthaildinyst // AbhTs_13.10
eva kriykramepi paramevarktasamastakraka tayaiva d sarvakriy payan
vinpi pramukhajnayogbhy paramevara eva bhavati // AbhTs_13.11
evam arghaptre nyasya pupadhpdyai pjayitv tadviprubhir ygasra pupdi
ca prokayet // AbhTs_13.12
tata prabhmaale bhmau khe v o bhyaparivrya nama iti pjayet //
AbhTs_13.13
tato dvrasthne o dvradevatcakrya nama iti pjayet // AbhTs_13.14
agupte tu bahisthne sati praviya maalasthailgra eva
bhyaparivradvradevatcakrapj prvokta ca nysdi kuryt na bahi //
AbhTs_13.15
tato 'pi pha pha pha iti astrajaptapupa prakipya vighnn apasritn dhytv anta
praviya paramevarakiraeddhay dy abhito ygagha payet // AbhTs_13.16
tatra mumukur uttarbhimukhas tihet yath bhagavadaghoratejas jhaity eva
pruapo bhavet // AbhTs_13.17
tatra paramevarasvtantryam eva mrtybhsanay diktattvam avabhsayati //
AbhTs_13.18
tatra citpraka eva madhya tata itarapravibhgapravtte prakasvkryam rdhvam
atathbhtam adha prakanasammukhna prvam itarat aparam
samukhbhtaprakatvt anantara tatprakadhrrohasthna dakiam
nuklyt tatsammukha tu avabhsyatvt uttaram iti dikcatukam // AbhTs_13.19
tatra madhye bhagavn rdhve 'sya aina vaktram adha ptlavaktram
prvdidikcatuke rtatpurughorasadyovmkhya dikcatukamadhye any
catasra // AbhTs_13.20
ity eva savinmahimaiva mrtikta digbheda bhsayati iti dik na tattvntaram //
44

AbhTs_13.21
yath yath ca svacchy laghayitum i sat pura puro bhavati tath
paramevaramadhyatm eti sarvdhihttaiva mdhyasthyam ity uktam //
AbhTs_13.22
eva yath bhagavn digvibhgakr tath sryo 'pi sa hi pramevary eva jnaaktir
ity ukta tatra tatra tatra prva vyakte prv yatraiva ca tath tatraiva eva
svtmdhnpi svasammukhnasya deasya purastttvt // AbhTs_13.23
eva svtmasryaparameatritayaikbhvanay dikcarc iti abhinavaguptagurava //
AbhTs_13.24
eva sthite uttarbhimukham upaviya dehapuryaakdau ahambhvatygena
dehat dahet sanidhv api paradehavat adehatvt tato
nistaragadhruvadhmarhasya disvbhvyt y kila dy spandakal saiva mrti
tadupari yathopadiayjyadevatcakranysa prdhnyena ca iha aktayo yjy //
AbhTs_13.25
tadsanatvt bhagavannavtmdn akter eva ca pjyatvt iti gurava //
AbhTs_13.26
tatra ca paca avasth jgraddy ah ca anuttar nma svabhvada
anusadhey // AbhTs_13.27
iti oh nyso bhavati // AbhTs_13.28
tatra kran brahmaviurudreasadivaaktirp pratyekam adhihnt
atriattattvakalpasya laukikatattvottrasya bhairavabharakbhedavtte nyse
pratvt bhairavbhva tena etat anavakam // AbhTs_13.29
yad hu ataragarhau labdhy puna ki tattvasir nysdin iti //
AbhTs_13.30
tvat hi tad ataraga bhairavavapu yat svtmani avabhsitasisahrvaicitryakoi
// AbhTs_13.31
evam anyonyamelakayogena paramevarbhta pradehabuddhydi bhvayitv
45

bahir anta pupadhpatarpadyair yathsambhava pjayet // AbhTs_13.32
tatra arre pre dhiyi ca tadanusrea lbjanysa kuryt tad yath
dhraaktimle mla kanda mlasraka lambiknte kaltattvnto daa
mytmako granthi catukiktm uddhavidypadma tatraiva sadivabharaka
sa eva mahpreta prakarea lnatvt bodht prdhnyena vedytmakadehakayt
ndmartmakatvc ca iti // AbhTs_13.33
tan nbhyutthita tanmrdharandhratrayanirgata
ndntarvartiaktivypinsamanrpamartraya dviaknta tadupari
uddhapadmatrayam aunmanasam etasmin vivamaye bhede sankte adhihttay
vypakabhvena dheyabht yathbhimat devat kalpayitv yat tatraiva
samasvabhvanirbhartmani vivabhvrpaa tad eva pjana yad eva
tanmaybhavana tad dhyna yat tathvidhntaparmarasadbhvandndolana
sa japa yat tathvidhaparmarakramaprabuddhamahtejas tathbald eva
vivtmkaraa sa homa tad eva ktv parivra tata eva vahnirer
visphuligavat dhytv tathaiva pjayet // AbhTs_13.34
dvdantam ida prgra vila mlata smaran // AbhTs_13.35
devcakrgraga tyaktakrama khecarat vrajet // AbhTs_13.36
mldhrd dviakntavyomgrpratmik // AbhTs_13.37
khecarya khasacramsthitibhy khmtant // AbhTs_13.38
evam antarygamtrd eva vastuta ktaktyat // AbhTs_13.39
satyata tadviasya tathpi bahir api kryo ygo 'vacchedahnaya eva yo 'pi tath
samveabhk na bhavati tasya mukhyo bahiryga tadabhyst samvealbho yatas
tasypi tu pauttirodhnyntaryga tadarhv api tatsakalpabalasya
uddhipradatvt // AbhTs_13.40
atha yad dk cikret taddhivsanrtha bhmiparigraha gaercana
kumbhakalaayo pj sthailrcana havana ca kuryt // AbhTs_13.41
nityanaimittikayos tu sthaildyarcanahavane eva // AbhTs_13.42
46

tatra adhivsana iyasya sasktayogyatdhnam amblkaraam iva dantn
devasya kartavyonmukhatvagrhaam guros tadgrahaam // AbhTs_13.43
upakaraadravy ygaghntarvartitay parameatejobhaena
pjopakaraayogyatrpaam iti // AbhTs_13.44
tatra sarvopakaraapra ygagha vidhya bhagavat mlin mtk v
smtv tadvaratejapujabharita ghta bhvayan pupjali kipet //
AbhTs_13.45
tata uktstrajaptni yathsambhava siddhrthadhnykataljdni tejorpi vikrya
ainy dii kramea saghaayet iti bhparigraha // AbhTs_13.46
tata uddhavidyntam sana dattv gaapate pj tata kumbham
nandadravyapritam alakta pjayet tato yjyam anu pga nyasya tatra
mukhya mantra sarvdhihttay vidhiprvakatvena smaran
aottaraatamantrita tena ta kumbha kuryt // AbhTs_13.47
dvityakalae vighnaamanya astra yajet // AbhTs_13.48
tata svasvadiku lokapln sstrn pjayet // AbhTs_13.49
tata iyasya prk dkitasya haste astrakalaa dadyt // AbhTs_13.50
svaya ca guru kumbham dadta // AbhTs_13.51
tata iya ghaparyanteu vighnaamanya dhr ptayanta sakumbho
'nugacchet ima mantra pahan bho bho akra tvay svasy dii
vighnaprantaye // AbhTs_13.52
svadhnena karmnta bhavitavya ivjay // AbhTs_13.53
tryakare nmni bho ity ekam eva // AbhTs_13.54
tata ainy dii kumbha sthpayet // AbhTs_13.55
vikiropari astrakalaam // AbhTs_13.56
tata ubhayapjanam // AbhTs_13.57
tata sthailamadhye parameapjanam // AbhTs_13.58
tata agnikua paramevaraaktirpatay bhvayitv tatra agni prajvlya
47

hdayntarbodhgnin saha ekktya mantraparmarashityena jvalanta ivgni
bhvayitv tatra nyasya abhyarcya mantrn tarpayet jyena tilai ca // AbhTs_13.59
arghaptrea ca prokaam eva tiljydn saskra // AbhTs_13.60
sruksruvayo ca paramebhedadir eva hi saskra // AbhTs_13.61
tato yathakti hutv sruksruvau rdhvdhomukhatay aktiivarpau
parasparonmukhau vidhya samapdotthito
dvdantagaganoditaivapracandranistapatatparmtadhrbhvan kurvan
vauaanta mantram uccrayan ca jyakaynta tihet iti prhuti
mantracakrasatarpa // AbhTs_13.62
tata caru prokitam nya sthailakalaakumbhavahniu bhga bhga nivedya
ekabhgam avaeya iyya bhga dadyt // AbhTs_13.63
tato dantakham // AbhTs_13.64
tatpto 'gniyamanirtidiku adha ca na ubha iti // AbhTs_13.65
tatra homo 'stramantrea krya // AbhTs_13.66
tato vikepaparihrea bhvimantradaranayogyatyai baddhanetra iya praveya
jnusthita ta ktv pupjali kepayet // AbhTs_13.67
tata sahas apsitanetrabandho 'sau aktiptnughtakaraatvt sanihitamantra
tatsthna sktkrea payan tanmayo bhavati anughtakaran
mantrasanidhi pratyaka yatas trasyatm iva bhtnm // AbhTs_13.68
tata svadakiahaste dpyatay devatcakra pjayitv ta hasta
mrdhahnnbhiu iyasya pn dahanta nikipet // AbhTs_13.69
tato vme somyatay pjayitv uddhatattvpyyina tata prama kuryt //
AbhTs_13.70
tato bhtadevatdigbali madyamsajaldipra bahir dadyt cmeta //
AbhTs_13.71
tata svaya carubhojana ktv iytman saha aikyam panna prabuddhavtti
tihet // AbhTs_13.72
48

svapan api prabhte iya cet aubha svapna vadet tat asmai na vykuryt //
AbhTs_13.73
aktakau hi tathsya sytm kevalam astrea tannikti kuryt // AbhTs_13.74
tatas tathaiva paramevara pjayitv tadagre iyasya prakramea praviya
htkahatlulalarandhradvdanteu asu kraaakaspara kurvan pratyekam
aau saskrn cintayan kacit kla iyapra tatraiva viramayya punar
avarohet // AbhTs_13.75
ity evpditcatvriatsaskropariktarudrpatti samaybhavati //
AbhTs_13.76
tata asmai pjya mantra pupdyai saha arpayet // AbhTs_13.77
tata samayn asmai nirpayet // AbhTs_13.78
gurau sarvtman bhakti tath stre deve tatpratidvadvini parmukhat guruvat
guruputrde vidysambandhaktasya tatprvadkitde sadaranam
yaunasambandhasya tadrdhanrtham na tu svata iti mantavyam // AbhTs_13.79
striyo vandhyys tajjugupshetu na kuryt // AbhTs_13.80
devatnma gurunma tath mantra pjklt te na uccrayet // AbhTs_13.81
gurpabhukta ayydi na bhujta // AbhTs_13.82
yat kicit laukika krdi tat gurusanidhau na kuryt // AbhTs_13.83
tadvyatirekea na anyatra utkarabuddhi kuryt // AbhTs_13.84
sarvatra rddhdau gurum eva pjayet // AbhTs_13.85
sarveu ca naimittikeu kintydiabdn na vadet // AbhTs_13.86
parvadinni pjayet // AbhTs_13.87
vaiavdyair adhodibhi saha sagati na kuryt // AbhTs_13.88
etacchsanasthn prvajtibuddhy na payet // AbhTs_13.89
guruvarge ghgate yathakti yga kuryt // AbhTs_13.90
adhomrgasthita kacit vaiavdya tacchstrakult gurktypi tyajet //
AbhTs_13.91
49

tadpi na utkarabuddhy payet // AbhTs_13.92
ligibhi saha samcramelana na kuryt tn kevala yathakti pjayet //
AbhTs_13.93
aks tyajet // AbhTs_13.94
cakre sthita caramgrydivibhga janmakta na sakalpayet // AbhTs_13.95
arrt te na anyat yatanatrthdika bahumnena payet // AbhTs_13.96
mantrahdayam anavarata smaret ity eva iya rutv praamya abhyupagamya
guru dhanadraarraparyantay dakiay paritoya prvadkit ca
dnnthdikn tarpayet // AbhTs_13.97
bhvividhin ca mrticakra tarpayet // AbhTs_13.98
ittha samaybhavati // AbhTs_13.99
mantrbhyse nityapjy ravae 'dhyayane adhikr naimittike tu sarvatra gurum
eva abhyarthayet // AbhTs_13.100
iti smayiko vidhi // AbhTs_13.101


Tantrasra, Caturdaam hnikam Tantrasra, Caturdaam hnikam Tantrasra, Caturdaam hnikam Tantrasra, Caturdaam hnikam
atha putrakadkvidhi // AbhTs_14.1
sa ca vistra tantrlokt avadhrya // AbhTs_14.2
sakiptas tu ucyate // AbhTs_14.3
samayyanta vidhi ktv ttye 'hni trilbje maale smudyika yga pjayet
tatra bhyaparivra dvradevatcakra ca bahi pjayet tato maalaprvabhge
aiakot rabhya gneynta paktikramea gaapati guru paramaguru
paramehina prvcryn yogincakra vgvar ketrapla ca pjayet //
AbhTs_14.4
tata j samucitm dya lamlt prabhti sitakamalnta samastam adhvna
nyasya arcayet tato madhyame trile madhyry bhagavat rparbharik
50

bhairavanthena saha vmry tathaiva rmadapar dakiry rparpar
dakie trile madhye rparpar vme trile madhye rmadapar dve tu
yathsvam // AbhTs_14.5
eva sarvasthndhihttve bhagavaty sarva pra tadadhihnt bhavati iti //
AbhTs_14.6
tato madhyalamadhyry samasta devatcakra lokaplstraparyantam
abhinnatayaiva pjayet tadadhihnt sarvatra pjitam // AbhTs_14.7
tata kumbhe kalae maale agnau svtmani ca abhedabhvanay pacdhikaraam
anusadhi kuryt tata paramevardvayarasabhitena pupdin vieapj
kuryt // AbhTs_14.8
ki bahun tarpaanaivedyaparipra vittahyavirahito ygasthna kuryt //
AbhTs_14.9
asati vitte tu mahmaalaygo na kartavya eva // AbhTs_14.10
pa ca jvato nivedayet // AbhTs_14.11
te 'pi hi evam anught bhavanti iti kruikatay pauvidhau na vicikitset //
AbhTs_14.12
tato 'gnau paramevara tiljydibhi satarpya tadagre 'nya pau
vaphomrtha kuryt devatcakra tadvapay tarpayet punar maala pjayet
tata paramevara vijapya sarvbhinnasamastaaadhvaparipram tmna
bhvayitv iya puro 'vasthita kuryt // AbhTs_14.13
parokadky jvanmtarpym agre ta dhyyet tady v pratikti
darbhagomaydimaym agre sthpayet // AbhTs_14.14
tathvidha iyam arghaptravipruprokita pupdibhi ca pjita ktv samastam
adhvna taddehe nyaset // AbhTs_14.15
tata ittha vicrayet bhogeccho ubha na odhayet // AbhTs_14.16
mumukos tu ubhubham ubhayam api // AbhTs_14.17
nirbjy tu samayapn api odhayet s ca sannamaraasya atyantamrkhasypi
51

kartavy iti paramevarj tasypi tu gurudevatgnibhaktinihatvamtrt siddhi //
AbhTs_14.18
atra ca sarvatra vsangrahaam eva bhedakam mantr vsannuguyena
tattatkryakritvt // AbhTs_14.19
eva vsanbhedam anusadhya mukhyamantraparmaravieea samastam
adhvna svadehagata ivdvayabhvanay odhayet // AbhTs_14.20
eva kramea pdguht prabhti dvdantaparyanta
svtmadehasvtmacaitanybhinnktadehacaitanyasya iyasya sdya tatraiva
anantnandasarasi svtantryaivaryasre
samastecchjnakriyaktinirbharasamastadevatcakrevare samastdhvabharite
cinmtrvaeavivabhvamaale tathvidharpaikkrea iytman saha ekbhto
virntim sdayet ity eva paramevarbhinno 'sau bhavati // AbhTs_14.21
tato yadi bhogecchu syt tato yatraiva tattve bhogecch asya bhavati tatraiva
samastavyastatay yojayet // AbhTs_14.22
tadanantara eavttaye paramevarasvabhvt jhaiti prasta uddhatattvamaya
deham asmai cintayet ity e samastapaviyojik dk // AbhTs_14.23
tata iyo guru dakibhi prvavat pjayet // AbhTs_14.24
tato 'gnau iyasya vidhi kuryt rparmantra amukasymuka tattva odhaymi
iti svhnta pratitattva tisra hutaya ante pr vauaant // AbhTs_14.25
eva ivntatattvauddhi tato yojanikoktakramea prhuti // AbhTs_14.26
bhogeccho bhogasthne yojanikrtham apar uddhatattvasyartham any //
AbhTs_14.27
tato guro dakibhi pjanam ity e putrakadk // AbhTs_14.28
yatra vartamnam eka varjayitv bhta bhaviyac ca karma udhyati //
AbhTs_14.29


52

Tantrasra, Pa Tantrasra, Pa Tantrasra, Pa Tantrasra, Pacada cada cada cadaam hnikam am hnikam am hnikam am hnikam
yad punar sannamaraasya svaya v bandhumukhena aktipta upajyate tad
asmai sadya samutkramaadk kuryt // AbhTs_15.1
samastam adhvna iye nyasya ta ca kramea odhayitv bhagavat klartrm
marmakartan nyasya tay kramt krama marmapn vibhidya brahmarandhravarti
iyacaitanya kuryt // AbhTs_15.2
tata prvoktakramea yojanikrtha prhuti dadyt yath prhutyante jvo
nikrnta paramaivbhinno bhavati // AbhTs_15.3
bubhukos tu dvity prhuti // AbhTs_15.4
bhogasthne yojanya tatkle ca tasya jvalaya ntra eavartanam brahmavidy v
kare pahet s hi parmarasvabhv sadya prabuddhapaucaitanye
prabuddhavimara karoti // AbhTs_15.5
samayyder api ca etatphe 'dhikra // AbhTs_15.6
sapratyay nirbj tu yadi dk mhya ytaaktiptya ca darayet tad hi
ivahastadnakle aya vidhi trikoam gneya jvlkarla rephavisphuliga
bahirvtycakradhyyamna maala dakiahaste cintayitv tatraiva haste bja
kicit nikipya rdhvdhorephavibodhitaphakraparamparbhi asya t
jananaakti dahet eva kurvan ta hasta iyasya mrdhani kipet iti dvayor api
e dk nirbj svakryakaraasmarthyavidhvasin bhavati sthvarm api
dkyatvena uktatvt vyupurntarvyavasthita dodhyamna iya laghbhta
cintayet yena tulay laghu dyate iti // AbhTs_15.7


Tantrasra, Tantrasra, Tantrasra, Tantrasra, odaam hnikam odaam hnikam odaam hnikam odaam hnikam
atha parokasya dk dvividha ca sa mto jva ca // AbhTs_16.1
tatra ktaguruseva eva mta udvsito v abhicrdihato imbhato
mtyukaoditatathruci mukhntarytaaktipto v tath dkya ity j //
53

AbhTs_16.2
atra ca mtadkym adhivsdi na upayujyate // AbhTs_16.3
maale mantravieasanidhaye yatra bahul kriy uttamam upakaraa pupdi
sthna phdi maala trilbjdi kti dhyeyaviea mantra svaya dpta ca
dhynaparasya yogina tadekabhaktisamvealino jnina ca sambandha ity ete
sanidhnahetavo yathottaram ukt // AbhTs_16.4
samuditatve tu k kath syt iti paramevarea uktam // AbhTs_16.5
tato deva pjayitv tadkti kudimaym agre sthpayitv
gurvsditajnopadeakramea t payet sa ca mldhrd udetya
prastasuvitatnantanyadhvadaa vryekramya nsgaganaparigata vikipan
vyptum e // AbhTs_16.6
yvad dhmbhirmapracitataraikhjlakendhvacakra
sachdybhajvnayanam iti mah jlanm prayoga // AbhTs_16.7
etencchdanya vrajati paravaa samukhnatvam dau pacd nyate cet
sakalam atha tato 'py adhvamadhyd yatheam // AbhTs_16.8
kv uddhatau v mtajanaviaye karaye 'tha jve yoga
rabhunthgamaparigamito jlanm mayokta // AbhTs_16.9
bahir api ittha katha na bhavati karadau vinbhyst iti cet
rgadvediyogavaena tatpravttau aivaryveyogt // AbhTs_16.10
tato niyatiniyantritatvt abhysdyapek syd eva // AbhTs_16.11
iha tu anugrahtmakaparamevaratvet tathbhva // AbhTs_16.12
paramevara eva hi guruarrdhihnadvrea anugrhyn anughti //
AbhTs_16.13
sa ca acintyamahim iti uktapryam // AbhTs_16.14
eva jlaprayogko jvo drbha jtphaldi v arra samvio bhavati na ca
spandate manapradismagryabhvt tadanudhynabalt tu spandate 'pi tde 'pi
tasmin prvavat prokadisaskra prhutiyojaniknta // AbhTs_16.15
54

atra para prhuty tasya drbhdykrasya paratejasi laya kartavya //
AbhTs_16.16
evam uddhto 'sau prhutyaiva apavjyate yadi svarnarakapretatiryaku sthita //
AbhTs_16.17
manuyas tu tadaiva jna yoga dk viveka v labhate // AbhTs_16.18
adhikriarratvt iti mtoddharaam // AbhTs_16.19
jvato 'pi parokasya utpanne aktipte 'yam eva krama
drbhktikalpanajvkivarjam // AbhTs_16.20
dhynamtropasthpitasyaiva asya saskra // AbhTs_16.21
dk ca bhogabhokobhayadyin // AbhTs_16.22
svavsanbalyastvt bhogavsanvicchedasya ca asabhvyamnatvt bahubhi
dkym rdhvasanasaskro balavn anyas tu tatsaskrya syt // AbhTs_16.23
paroasypi dkitasya tathaiva jndyvirbhva iti // AbhTs_16.24


Tantrasra, Saptadaam hnikam Tantrasra, Saptadaam hnikam Tantrasra, Saptadaam hnikam Tantrasra, Saptadaam hnikam
vaiavdidakiatantrnteu saneu ye sthit tadghtavrat v ye ca
uttamasanasth api anadhiktdharasanagurpasevina te yad aktiptena
pramevarea unmukhkriyante tad tem aya vidhi tatra ena ktopavsam
anyadine sdhraamantrapjitasya tady ce rvitasya bhagavato 'gre
praveayet tatrsya vrata ghtv ambhasi kipet tato 'sau snyt tata prokya
carudantakhbhy sasktya baddhanetra praveya sdhraena mantrea
paramevarapj krayet // AbhTs_17.1
tata sdhraamantrea ivkte agnau vratauddhi kuryt tanmantrasampua
nma ktv pryacitta odhaymi iti svhnta ata juhuyt // AbhTs_17.2
tato 'pi prhuti vauaantena // AbhTs_17.3
tato vratevaram hya pjayitv tasya ivjay akicitkara tvam asya bhava iti
55

rva ktv ta tarpayitv visjya agni visjet iti ligoddhra // AbhTs_17.4
tato 'sya adhivsdi prgvat // AbhTs_17.5
dk yatheccham // AbhTs_17.6


Tantrasra, A Tantrasra, A Tantrasra, A Tantrasra, A daam hnikam daam hnikam daam hnikam daam hnikam
svabhyastajnina sdhakatve gurutve v abhiicet yata sarvalakaahno 'pi
jnavn eva sdhakatve anugrahakarae ca adhikta na anya abhiikto 'pi //
AbhTs_18.1
svdhikrasamarpae guru dkdi akurvan api na pratyavaiti prva tu pratyavyena
adhikrabandhena vidyeapadadyin bandha eva asya dkdyakaraam so 'bhiikto
mantradevattdtmyasiddhaye msika pratyaha japahomavieapjcaraena
vidyvrata kuryt tadanantara labdhatanmaybhvo dkdau adhikta tatra na
ayogyn dketa na ca yogya pariharet dkitam api jnadne parketa
chadmaghtajnam api jtv upeketa atra ca abhiekavibhavena devapjdikam //
AbhTs_18.2


Tantrasra, Ekonavi Tantrasra, Ekonavi Tantrasra, Ekonavi Tantrasra, Ekonavi am hnikam am hnikam am hnikam am hnikam
atha adharasanasthn gurvantnm api maraasamanantara
mtoddhroditaaktiptayogd eva antyasaskrkhy dk kuryt
rdhvasanasthnm api luptasamaynm aktapryacittnm iti paramevarj //
AbhTs_19.1
tatra yo mtoddhre vidhi ukta sa sarva eva arre kartavya prhuty
avaarradha mhn tu prattirhaye sapratyaym antyei
kriyjnayogabalt kuryt tatra avaarre sahrakramea mantrn nyasya
jlakramea kya rodhanavedhanaghaandi kuryt prasacrakramea hdi
56

kahe lale ca ity eva avaarra kampate // AbhTs_19.2
tata paramaive yojanik ktv tat dahet prhuty antyey uddhnm anyem
api v rddhadk tryaha turye dine msi msi savatsare savatsare kuryt //
AbhTs_19.3
tatra homnta vidhi ktv naivedyam ekahaste ktv tady vryarp akti
bhogykr paugatabhogyaaktitdtmyapratipann dhytv paramevare
bhoktari arpayet ity eva bhogyabhve nivtte patir eva bhavati
antyeimtoddharaarddhadkm anyatamenpi yadyapi ktrthat tathpi
bubhuko kriybhyastva phalabhyastvya iti sarvam caret // AbhTs_19.4
mumukor api tanmaybhvasiddhaye ayam jvata pratyaham anuhnbhysavat //
AbhTs_19.5
tattvajninas tu na ko 'py ayam antyeydirddhnto vidhi upayog tanmaraa
tadvidysatnin parvadina savidaaprat tvata satnasya
ekasavinmtraparamrthatvt jvato jnalbhasatnadivasavat // AbhTs_19.6
sarvatra ca atra rddhdividhau mrtiyga pradhnam iti rsiddhmatam tadvidhi
ca vakyate naimittikaprakane // AbhTs_19.7


Tantrasra, Vi Tantrasra, Vi Tantrasra, Vi Tantrasra, Vi am hnikam am hnikam am hnikam am hnikam
tatra y dk saskrasiddhyai jnayogyn prati y ca tadaaktn prati mokadk
sabj tasy ktym jva eavartana guru upadiet // AbhTs_20.1
tatra nitya naimittika kmyam iti trividha eavartanam antya ca sdhakasyaiva
tat na iha nicetavyam // AbhTs_20.2
tatra niyatabhava nitya tanmaybhva eva naimittika tadupayogi
sadhyopsana pratyaham anuhna parvadina pavitrakam itydi // AbhTs_20.3
tad api nitya svaklanaiyatyt iti kecit // AbhTs_20.4
naimittika tu tacchsanasthnm api aniyatam tadyath gurutadvarggamana
57

tatparvadina jnalbhadinam itydikam iti kecit // AbhTs_20.5
tatra niyatapj sadhyops gurupj parvapj pavitrakam iti avayabhvi //
AbhTs_20.6
naimittikam jnalbha stralbho gurutadvargaghgamana
tadyajanmasaskrapryaadinni laukikotsava stravykhy dimadhynt
devatdarana melaka svapnj samayaniktilbha ity etat naimittika
viercanakraam // AbhTs_20.7
tatra ktadkkasya iyasya pradhna mantra savryaka savittisphuraasram
alikhita vaktrgamenaiva arpayet tata tanmaybhvasiddhyartha sa iya
sadhysu tanmaybhvbhysa kuryt taddvrea sarvakla
tathvidhasaskralbhasiddhyartha pratyaha ca paramevara ca sthaile v
lige v abhyarcayet // AbhTs_20.8
tatra hdye sthaile vimalamakuravad dhyte svam eva rpa
yjyadevatcakrbhinna mrtibimbitam iva dv
hdyapupagandhsavatarpaanaivedyadhpadpopahrastutigtavdyanttdin
pjayet japet stuvta tanmaybhvam aakita labdhum // AbhTs_20.9
dare hi svamukham aviratam avalokayata tatsvarpaniciti acireaiva bhavet na
ctra kacit krama pradhnam te tanmaybhvt // AbhTs_20.10
paramantratanmaybhvviasya nivttapauvsankalakasya
bhaktirasnuvedhavidrutasamastapajlasya yat adhivasati hdaya tad eva
paramam updeyam iti asmadgurava // AbhTs_20.11
adhiayya pramrthika bhvaprasara prakam ullasati y // AbhTs_20.12
parammtadktva tayrcayante rahasyavida // AbhTs_20.13
ktvdhradhar camatktirasaprokkaaklitm ttair mnasata
svabhvakusumai svmodasadohibhi // AbhTs_20.14
nandmtanirbharasvahdaynarghrghaptrakramt tv devy saha
dehadevasadane devrcaye 'harniam // AbhTs_20.15
58

iti lokadvayoktam artham antar bhvayan devatcakra bhvayet // AbhTs_20.16
tato mudrpradarana japa tannivedanam // AbhTs_20.17
bodhyaiktmyena visarjanam // AbhTs_20.18
mukhya naivedya svayam anyt sarva v jale kipet jalaj hi prina
prvadkit carubhojanadvrea iti gamavida // AbhTs_20.19
mrjramakavdibhakae tu ak janit nirayya iti jn api loknugrahecchay
na tdk kuryt loka v parityajya sta iti sthailayga // AbhTs_20.20
atha lige tatra na rahasyamantrai liga pratihpayet viet vyaktam iti
prvapratihiteu vhanavisarjanakramea pj kuryt dhratay // AbhTs_20.21
tatra gurudeha svadeha aktideha rahasyastrapustaka vraptram akastra
prharaa bya mauktika sauvara pupagandhadravydihdyavastukta
makura v ligam arcayet // AbhTs_20.22
tatra ca dhrabald eva adhikdhikamantrasiddhi bhavati iti prva prva
pradhnam dhragunuvidhyitvt ca mantr tatra tatra sdhye tattatpradhnam
iti stragurava // AbhTs_20.23
sarvatra paramevarbhedbhimna eva parama saskra // AbhTs_20.24
atha parvavidhi // AbhTs_20.25
tatra smnya smnyasmnya smnyavieo vieasmnya vieo
vieaviea ca iti oh parva // AbhTs_20.26
prat vidhe // AbhTs_20.27
tatra msi msi prathama pacama dina smnyam
caturthamanavamacaturdaapacadani dvayor api pakayo smnyasmnyam
anayor ubhayor api ryo vakyamatattattithyucitagrahanakatrayoge
smnyaviea mrgarasya prathamartribhga kanavamym pauasya tu
rtrimadhya kanavamym mghasya rtrimadhya uklapacadaym
phlgunasya dinamadhya ukladvdaym caitrasya uklatrayodaym vaikhasya
kamym jyaihasya kanavamym hasya prathame dine rvaasya
59

divasaprvabhga kaikdaym bhdrapadasya dinamadhya uklaaym
vayujasya uklanavamdinam krttikasya prathamo rtribhga uklanavamym iti
vieaparva // AbhTs_20.28
citrcandrau maghjvau tiyacandrau prvaphlgunbudhau ravaabudhau
atabhiakcandrau dityau rohiukrau vikhbhaspat ravaacandrau iti //
AbhTs_20.29
yadi mrgardikramea yathsakhya bhavati vayuja varjayitv tad
vieaviea // AbhTs_20.30
anyaviea cet anyaparvai tad tat anuparva ity hu // AbhTs_20.31
bhagrahayoge ca na vel pradhnam // AbhTs_20.32
tither eva viealbht anuygaklnuvttis tu parvadine mukhy anuygaprdhnyt
parvaygnm anuygo mrtiyga cakrayga iti paryy // AbhTs_20.33
tatra guru tadvargya sasatna tattvavit kany anty vey aru tattvavedin v iti
cakrayge mukhyapjy viet smastyena // AbhTs_20.34
tatra madhye guru tadvaraakramea gurvdisamayyanta vra akti iti kramea
ity eva cakrasthity v paktisthity v sta tato gandhadhpapupdibhi kramea
pjayet tata ptra sadivarpa dhytv aktyamtadhytena savena prayitv
tatra bhoktr akti ivatay pjayitv tayaiva devatcakratarpaa ktv
naraaktiivtmakatritayamelaka dhytv varavataraakramea
mokabhogaprdhnya bahir anta ca tarpaa kuryt puna
pratisacaraakramea eva pra bhramaa cakra puti // AbhTs_20.35
tatra dhre vivamaya ptra sthpayitv devatcakra tarpayitv svtmna
vanditena tena tarpayet ptrbhve bhadra vellitaukti v dakahastena ptrkra
bhadra dvbhym uparigatadakibhy nisadhktbhym vellitaukti
patadbhi bindubhi vetlaguhyak satuyanti dhray bhairava atra praveo na
kasyacit deya pramdt praviasya vicra na kuryt ktv punar dvigua
cakrayga kuryt tato 'vadan bhojandn ca agre yathea vikryeta guptaghe
60

v saketbhidhnavarja devatabdena sarvn yojayet iti vrasakarayga //
AbhTs_20.36
tato 'nte dakitmblavastrdibhi tarpayet iti pradhnatamo 'ya mrtiyga //
AbhTs_20.37
adamaalo 'pi mrtiygena parvadinni pjayan vard eva putrakokta phalam eti
vin sadhynuhndibhi iti vddhn bhogin str vidhir ayam aktipte sati
upadeavyo guru // AbhTs_20.38
atha pavitrakavidhi // AbhTs_20.39
sa ca rratnamltriiromatarsiddhmatdau vidhiprvaka pramevarjpraka
ca ukta caitat rtantrloke vin pavitrakea sarva niphalam iti // AbhTs_20.40
tatra hauklt kulaprimdinnta krya pavitrakam tatra
krttikakapacada kulacakra nitycakra prayati iti rnitytantravida //
AbhTs_20.41
mghauklapacada iti rbhairavakulormivida // AbhTs_20.42
dakiyanntapacada iti rtantrasadbhvavida // AbhTs_20.43
tatra vibhavena deva pjayitv huty tarpayitv pavitraka dadyt
sauvaramuktratnaviracitt prabhti paastrakrpsakuagarbhntam api kuryt //
AbhTs_20.44
tac ca tattvasakhyagranthika padakalbhuvanavaramantrasakhyagranthi ca
jnvantam eka nbhyantam apara kahntam anyat irasi anyat iti catvri
pavitraki devya gurave ca samastdhvaparipratadrpabhvanena dadyt
eebhya ekam iti // AbhTs_20.45
tato mahotsava krya cturmsya saptadina tridina ca iti mukhynvpatkalp
sati vibhave msi msi pavitrakam atha v caturu mseu atha v sakt tadakarae
pryacitta japet jn api sambhavadvitto 'pi akarae pratyavaiti
lobhopahitajnkarae jnanindpatte // AbhTs_20.46
yad prpypi vijna dita parameasana tad pryacitt // AbhTs_20.47
61

iti vacant // AbhTs_20.48
ity ea pavitrakavidhi // AbhTs_20.49
jnalbhdau laukikotsavnte 'pi sarvatra savidullsdhikya devatcakrasanidhi
vieato bhavati iti tathvidhdhikyaparylocanay tathvidham eva vieam
anuygdau kuryt // AbhTs_20.50
atha vykhyvidhi // AbhTs_20.51
sarvastrasampra guru vykhyrtham abhyarthayeta so 'pi svaiyya
paraiyypi v samucitasaskrocita stra vycakta adharasanasthypi
karuvat varecchvaicitryodbhvitaaktiptasambhvanbhvitahdayo vycakta
marmopadeavarjam // AbhTs_20.52
tatra nimnsanasthitebhya tatparebhyo niyamitavmanakyebhyo vykhy
kriyam phalavat bhavati prathama gandhdilipty bhuvi ullikhya sakalpya v
padmdhra caturara padmatraya padmamadhye vg vmadakiayo
gaapatigur ca pjayet dhrapadme vykhyeyakalpadevatm // AbhTs_20.53
tata smnyrghaptrayogena cakra tarpayet tato vycakta
stravkyapaalagrantham prvparviruddha kurvan
tantrvttiprasagasamuccayavikalpdistranyyaucityena prva paka samyak
ghaayitv samyak ca dayan sdhya sdhayan ttparyavtti pradarayan
paalnta vycakta ndhikam tatrpi vastvante vastvante tarpaa pjanam iti
yvad vykhysampti // AbhTs_20.54
tato 'pi pjayitv vidypha visarjya upalipya agdhe tat kepayet // AbhTs_20.55
iti vykhyvidhi // AbhTs_20.56
atha samayanikti // AbhTs_20.57
yady api tattvajnanihasya pryacittdi na kicit tathpi carymtrd eva
mokabhgina tn anugrahtum cravartan darayet // AbhTs_20.58
atattvajn tu caryaikyattabhogamoka samayollaghane kte pryacittam akurvan
varaata kravydo bhavatti iti pryacittavidhi vaktavya tatra strvadhe
62

pryacitta nsti anyatra tu balbala jtv akha bhagavat mlinm ekavrt
prabhti trilakntam vartayet yvat akvicyuti bhavati tadante vieapj tatrpi
cakrayga sa hi sarvatra eabhta // AbhTs_20.59
iti samayaniktividhi // AbhTs_20.60
atha gurupjvidhi // AbhTs_20.61
sarvaygnteu upasahte yge aparedyu gurupj kuryt prva hi sa
vidhyagatay toito na tu prdhnyena iti t prdhnyena akurvan
adhikrabandhena baddho bhavati // AbhTs_20.62
iti t sarvath caret // AbhTs_20.63
tatra svstika maala ktv tatra sauvara pha dattv tatra samastam
adhvna pjayitv tatpha tena adhihpya tasmai pj ktv tarpaa
bhojana dakim tmnam iti nivedya naivedyocchia prrthya vanditv svaya
prya cakrapj kuryt // AbhTs_20.64
ita gurupjvidhi // AbhTs_20.65


Tantrasra, Ekavi Tantrasra, Ekavi Tantrasra, Ekavi Tantrasra, Ekavi am hnikam am hnikam am hnikam am hnikam
eva samasta nitya naimittika karma nirpitam // AbhTs_21.1
adhun asyaiva gamasya prmyam ucyate // AbhTs_21.2
tatra savinmtramaye vivasmin savidi ca vimartmiky vimarasya ca
abdantmakaty siddhy sakalajagannihavastuna tadgatasya ca
karmaphalasambandhavaicitryasya yat vimarana tad eva stram iti
paramevarasvabhvbhinna eva samasta strasadarbho vastuta
ekaphalaprpaka ekdhikryuddeenaiva tatra tu paramevaraniyatiaktimahimnaiva
bhge bhge rhi loknm iti // AbhTs_21.3
kecit myocitabhedaparmartmani vedgamdistre rh anye tathvidha eva
mokbhimnena skhyavaiavastrdau pare tu viviktaivasvabhvmaranasre
63

aivasiddhntdau anye sarvamayaparamevaratmaranasre matagdistre kecit
tu viralaviral
samastvacchedavandhyasvtantrynandaparamrthasavinmayaparamevarasvarp
marantmani rtrikastrakrame kecit tu prvaprvatygakramea laghanena v ity
evam ekaphalasiddhi ekasmd eva gamt // AbhTs_21.4
bhedavde 'pi samastgamnm ekevarakryatve 'pi prmya tvat avasthitam
prmyanibandhanasya ekadeasavdasya avigtaty anidatpravtte ca
tulyatvt parasparabdho viayabhedt akicitkara // AbhTs_21.5
brahmahananatanniedhavat saskrabheda saskrtiaya tadabhve kvacit
anadhiktatvam iti samnam ramabhedavat phalotkarc ca utkara tatraiva
upaniadbhgavat bhinnakartkatve 'pi sarvasarvajaktatvam atra sabhvyate
taduktatadatiriktayuktrthayogt nityatve 'pi gamn prasiddhi tvat
avayopagamy anvayavyatirekdhyakdn tatprmyasya tanmlatvt satya
rajata paymi iti hi sauvarikdiparaprasiddhyaiva prasiddhir eva gama s kcit
daphal bubhukito bhukte iti blasya prasiddhita eva tatra tatra pravtti
nnvayavyatirekbhy tad tayo abhvt yauvanvasthy tadbhvo 'pi
akicitkara prasiddhi tu mlktya so 'stu kasmaicit kryya kcit
adavaidehyapraktilayapuruakaivalyaphalad kcit ivasamnatvaphalad kcit
aikyaparyavasyin s ca pratyekam anekavidh ity eva bahutaraprasiddhipre jagati
yo ydo bhaviyan sa tdm eva prasiddhi bald eva hdayaparyavasyinm
abhimanyate // AbhTs_21.6
iti riktasya janto atirikt vcoyukti ts kcana prasiddhi pramkurvat
abhyupagantavyam eva gamaprmyam iti sa gama rayayo yatra utka
phalam ity alam anyena // AbhTs_21.7
savitprakaparamrthatay yathaiva bhty maty api tatheti vivecayanta //
AbhTs_21.8
santa samastamayacitpratibhvimarasra samrayata stram anuttartma //
64

AbhTs_21.9
jissa dahapasiddhighaie vavahre soi asmi sako // AbhTs_21.10
taha hohi jahuttia pasiddhirhie paramasivo // AbhTs_21.11
nijadhaprasiddhighaite vyavahre loka asti niaka // AbhTs_21.12
tad bhavati janottraprasiddhirha paramaiva // AbhTs_21.13


Tantrasra, Dvvi Tantrasra, Dvvi Tantrasra, Dvvi Tantrasra, Dvvi am hnikam am hnikam am hnikam am hnikam
atha samast iyam ups samunmiattdadhavsanrhn adhikria prati
rmatkaulikaprakriyay nirpyate tatra ukta yogasacrdau nanda brahma
taddehe tridhauyntyavyavasthitam // AbhTs_22.1
abrahmacrias tasya tygd nandavarjit // AbhTs_22.2
nandaktrimhravarja cakrasya yjak // AbhTs_22.3
dvaye 'pi narake ghore tasmd en sthiti bhajet // AbhTs_22.4
tad anay sthity kulayga sa ca oh bhye aktau svadehe ymale pre savidi
ca iti // AbhTs_22.5
tatra ca uttara uttara utka prva prvas tadrucyartham // AbhTs_22.6
siddhikmasya dvityaturyapacam sarvath nirvarty ahas tu mumuko
mukhya tasypi dvitydy naimittike yathsambhavam anuhey eva
vidhiprartha ca // AbhTs_22.7
tatra bhya sthailam nandapra vraptram arua paa prvoktam api v
ligdi // AbhTs_22.8
tatra snndikartavynapekayaiva prnandavirntyaiva labdhauddhi prathama
prasaviddehaikbhva bhvayitv savida ca paramaivarpatvt
saptaviativra mantram uccrya mrdhavaktrahdguhyamrtiu
anulomavilombhy vivdhvapariprat paramevare aparatve parparatve
paratve 'pi ca // AbhTs_22.9
65

tathhi mypupraktiguadhprabhti dharnta saptaviatitattvni kaldn
tatraiva antarbhvt vidyaktv api parparatve brahmapacakasya
sadyastvjtatvabhavodbhavatvdn dharm saptaviatirpatvam eva ukta
rmallakuledipdai // AbhTs_22.10
paratve 'pi pacaakti hi paramevara pratiakti ca pacarpat eva pacaviati
aktaya t ca anyonyam anudbhinnavibhg ity ek akti s cnudbhinnavibhg
ity eva saptaviatirpay vypty savidagne ikh buddhiprarp
sakduccramtreaiva baddh kuryt yena paramaiva eva pratibaddh
tantrtirikta na kicid abhidhvati tathvidhabuddhyadhihitakaraacakrnuvedhena
purovartino ygadravyaghadigdhrdn api tanmaybhtn kuryt tato 'rghaptram api
ikhbandhavyptyaiva prayet pjayec ca tadviprubhi sthailny api tadrasena
vmnmguhayogt dehacakreu mantracakra pjayet tarpayet ca tata
prnta tata sthaile triltmaka aktitrayntam sana kalpayet mynta hi
sre aukre ca aktitrayntam sana kalpayet mynta hi sre aukre ca
aktitraynta tadupari yjy vimararp akti ity eva sakd uccreaiva
dhrdheyanysa ktv tatraiva dheyabhtym api savidi viva payet tad api
ca savinmayam ity eva vivasya savid tena ca tasy sapubhvo bhavati
savida udita tatraiva paryavasita yato viva vedyc ca savit udeti tatraiva ca
virmyati iti etvattva savittattva sapubhvadvayt labhyate // AbhTs_22.11
tad uktam si tu sapuktya iti // AbhTs_22.12
tato gandhadhpsavakusumdn tmaprahvbhvntn arpayitv svavirnty japtv
upasahtya jale nikipet // AbhTs_22.13
iti bhyayga // AbhTs_22.14
atha aktau tatra anyonya aktitlsvrm ubhayem ubhaytmakatvena
prollsaprrambhasyantaivaaktiprabodhe paraspara vyprt parameaniyaty
ca uddharpatay tatra prdhnyam etena ca viiacakrasypi aktitva vykhytam
tatra ikhbandhavyptyaiva pjana aktitrayntam sana koatraye madhye
66

visargaakti iti tu vyptau viea // AbhTs_22.15
eva svadehe tatraiva cakre tato brahmarandhrdyanucakreu // AbhTs_22.16
atha ymale akter lakaam etat tadvad abhedas tato 'napekya vaya /
jtyd csagt loketarayugalaja hi tdtmyam // AbhTs_22.17
kryahetusahotthatvt traidha skd athnyath /
kptvato mitho 'bhyarcya tarpynandntikatvata // AbhTs_22.18
cakram arcet tadaucityd anucakra tathnugam /
bahi pupdinnta ca gandhabhuktysavdibhi // AbhTs_22.19
evam nandasadohitatacceocchalatsthiti /
anucakragaa cakratdtmyd abhilyate // AbhTs_22.20
nijanijabhogbhogapraviksamayasvarpaparimare /
kramao 'nucakradevya saviccakra hi madhyama ynti // AbhTs_22.21
anucakradevattmakamarcigaapradhigatavryam /
tacchaktitadvadtmakam anyonyasamunmukha bhavati // AbhTs_22.22
tadyugalamrdhvadhmapraveasaspandajtasakobham /
kubhnty anucakry api tni tad tanmayni na pthak tu // AbhTs_22.23
ittha ymalam etad galitabhidsakatha yadaiva tad /
kramatratamyayogt saiva hi savidvisargasaghaa // AbhTs_22.24
taddhruvadhmnuttaram ubhaytmakajagad udram nandam /
no nta npy udita ntoditastikraa para kaulam // AbhTs_22.25
anavacchinnapadepsus t savidam tmastkuryt /
ntodittmakadvayam atha yugapad udeti aktiaktimato // AbhTs_22.26
svtmnyonyvet ntnyatve dvayor dvaytmatvt /
aktis tu tadvad udit si puti no tadvn // AbhTs_22.27
tasy crya kulam atha tay nu proktayogasaghan /
atha se dvitaye 'smin ntoditadhmni ye 'nusadadhate // AbhTs_22.28
prcy visargasattm anavacchidite pade rh /
67

udita ca mitho vaktrn mukhyd vaktre praghyate ca bahi // AbhTs_22.29
tpta devcakra siddhijnpavargada bhavati /
ntbhyse nta ivam eti yad atra devatcakram // AbhTs_22.30
nya nirnandamaya nirvtinijadhmato 'rgha ca /
raaraakarasn nijarasabharitabahirbhvacarvaarasena // AbhTs_22.31
ntaraprasamucchaladanucakra yti cakram atha tad api /
ucchalati prgvad iti trividho 'nvartho visargo 'yam // AbhTs_22.32
etad visargadhmani parimaranatas tridhaiva manuvryam /
tattatsavidgarbhe mantras tattatphala ste // AbhTs_22.33
koatrayntarritanityoditamagalacchade kamale /
nityviyuta nla oaadalakamalasanmlam // AbhTs_22.34
madhyasthanlagumphitasarojayugaghaanakramdagnau /
madhyasthaaadharasundaradinakarakaraughasaghat // AbhTs_22.35
tridalruavryakalsagn madhye 'kurasi /
iti aadharavsarapaticitraguaghaamudray jhaiti // AbhTs_22.36
sydikramam anta kurvas turye sthiti labhate /
etat khecaramudrvee 'nyonya svaaktiaktimato // AbhTs_22.37
pnopabhogallhsdiu yo bhaved vimaramaya /
avyaktadhvanirvasphoarutindandntai // AbhTs_22.38
avyucchinnnhataparamrthair mantravrya tat /
gamangamavirntiu kare nayane dvilakyasamparke // AbhTs_22.39
tatsammlanayoge dehntkhye ca ymale cakre /
kucamadhyahdayaded ohnte kahaga yad avyaktam // AbhTs_22.40
tac cakradvayamadhyagam karya kobhavigamasamaye yat /
nirvnti tatra caiva yo 'avidho ndabhairava parama // AbhTs_22.41
jyotir dhvani ca yasmt s mntr vyptir ucyate param /
karmai karmai vidua syj jvato mukti // AbhTs_22.42
68

tajja stre mukta parakulavijnabhjana garbha /
nynylaya kuryd ekadae 'nalnilau // AbhTs_22.43
la samarasktya rase rasam iva sthitam /
tyaktako nircro nham asmti bhvayan // AbhTs_22.44
dehasth devat payan hldodvegdi ciddhane /
karkimukhansdicakrastha devatgaam // AbhTs_22.45
grahtra sad payan khecary sidhyati dhruvam // AbhTs_22.47
vabhre sudre jhaiti svadeha saptayan vsam ashasena /
kucya hastadvitaya prapayan mudrm im vyomacar bhajeta // AbhTs_22.48
ity ea ymalayga // AbhTs_22.49
uktavyptike pre vivamaye proktasavidvypty
tarpannagandhadhpdisamarpaena upodbalana prayga // AbhTs_22.50
virntirhis tu savidyga prg eva nirpita // AbhTs_22.51
evam etebhyo ygebhyo 'nyatama ktv yadi tathvidhanirvicikitsatpacitritahdaya
iyo bhavati tad tasmai tadygadaranaprvaka tiljyhutiprvakanirapekam eva
prvoktavypty anusadhnakramea avalokanay dk kuryt parokadkdike
naimittiknte tu prva eva vidhi // AbhTs_22.52
kevalam etad ygapradhnatay iti // AbhTs_22.53
guruarre saptama kulayga sarvottama so 'pi prg ygashityena sakd eva kta
sarva prayati iti ivam // AbhTs_22.54

You might also like