You are on page 1of 101

||||

Pacartra Prayoga
Compiled By
U.Ve Pait rrma Rmnuja cri
kulaguru@bigpond.com
srimatham.com

05:2013

Contents
Bhagavad rdhanam
Laghubhta uddhi
Mnasika pj
Pacsana kriya
Vaidika upacra
Pacartra prvgam
Vivaksena pj
Vsudeva puyha vcanam
Svasti vcanam
Pratisarbandham
Sudarana Kavaca
Akrarpaam
Nitya Homa Vidhnam
Sudarana Homa
Abhieka prayoga
Cakrbja Maala vhanam
crya sambhvana
irvdam
Pacartra Saskras
1. Garbha-dna
2. Pusavana
3. Smantam
4. Viu-bali
5. Jtakarma
6. Nma-karaa
7. Upanikramaam
8. Anna-prana
9. Caua
10. Paca-sakra Prayoga

3
4
4
9
17
23
24
26
30
32
33
37
40
43
45
51
52
52
54
54
55
55
55
56
56
57
57
58

Puj vidhnam
Lakm pj
Hanumn pj
Hayagrva pj
Nsiha pj
Rma pj
Vmana pj
Dhanvantari pj

68
73
74
77
82
82
84

Appendix Aottara nmavais


Agnir nmni

91
98

rmate rmnujya nama

B h a g a v a d r d h a n a m
Do camanam and pryma
Light the lamp

o ra jagat jyoti rpya nama


Salutations to the Supreme Light of the Universe

Salute the Gurus

ajna gahanloka srya somgni mrtaye |


dukha traygni satpa ntaye gurave nama ||
Salutation to my preceptor, who has the form of Surya, Soma and Agni, illuminating the deep
darkness of ignorance and who quenches the fire of the three types of misery.

o asmat gurubhyo nama


Salutations to all our Spiritual Masters.
Salute Vivaksena

o yasya dviradha vaktrdya paridya paraatam |


vighna nighnanti satata vivaksena tamraye ||
divykra sarojka akha-cakra gad dharam |
sarva vighna vinya vivaksenam upsmahe ||
Salute the dvrplakas

o cadi dvraplebhyo nama


krmdn divya loka tad-anu mai-maya maapa tatra ea | tasmin
dharmdi pha tad upari-kamala cmara grhins ca || viu dev
vibhyudha-gaa muraga pduke vainateya | senea dvra-pln
kumuda-mukha gan viu bhaktn prapadye ||
In the spiritual world there is a divine pavillion supported by Sesham & Kurma. Therein is the divine
Throne supported by dharma etc. and surrounded by the attendants. Upon the throne is seated the
supreme Lord Vishnu along with His consorts and paraphernalia. I take refuge in the devotees and
attendants of the Lord like Vishvaksena, Kumuda and Garuda.

Ring the bell.


Clap the hands thrice and then open the door of the shrine -

o ya vyave nama

4
Arouse the Lord from sleep

kausalya supraj rma prv sandhya pravartate |


uttiha nara-rdla kartavya daiva hnikam ||
O Rama, son of Kausalya full of grace! The dawn lights up the east, rise up O Tiger amongst men! The
daily routine must be done.

Bala mantra Empowerment


bhagavato balena bhagavato vryea bhagavatas tejas bhagavata karman
bhagavata karma kariymi bhagavato vsudevasya ||
By the power of the Lord, by the energy of the Lord, by the refulgence of the Lord, by the instigation
of the Lord I now perform the work of the Supreme Lord Vasudeva.

L
Laagghhuu B
Bhhttaa uuddddhhii
Purification of the Elements of the Body
Do pryma 10 times with the kri.
Show Agni-prkra mudra

o ra nama prya klnaltmane


Show Cakra mudra above the head

o namo bhagavate sudaranya


Do 3 prymas.
Recite the pacopaniad mantras while touching the parts of the body indicated

(feet) o l nama parya sarvtmane nryaya nama


(navel) o v nama parya nivttytmane aniruddhya nama
(heart) o r nama parya vivtmane pradyumnya nama
(nose) o y nama parya purutmane sakaranya nama
(head) o au nama parya parameytmane vsudevya nama
Visualise that the physical body is being burnt up and a new spiritual body is being
generated; then repeat the process in the inverse order, touching from head to feet.

Mnasika Pj
Perform mental worship of the Lord show the appropriate mudras

o la pthivy-tmane gandha parikalpaymi |


I offer scent in the form of the element earth.

o ha k-tmane pupa parikalpaymi |


I offer flowers in the form of the element ether.

o ya vyur-tmane dhpa parikalpaymi |


I offer incense in the form of the element wind.

o ra tejtmane dpa parikalpaymi |


I offer light in the form of the element fire.

o va amttmane neivedya parikalpaymi |


I offer food in the form of the element water.

o sa sarvtmane tmbla parikalpaymi |


I offer betel in the form of the entire Universe.

Gha pj
Offer sandal-paste and flowers to the bell:

o sarva vdyamay ghayai nama

In the bell
In the body
In the threads
In the clapper
In the sound

o brahmae nama
o cakra-rjya nama
o mah-ngebhyo nama
o sarasvatyai nama
o prajpataye nama

Ring the bell.

o kr jagad dhvani mantre mtre svh ||


gamartantu devnm nirgamarthan tu rkasm |
sarva bhta hitrthya ghaa ndam karmomyaham ||
In order to invoke the divine forces and to dispel the anti-divine, and for the welfare of all beings I
now ring the bell.

sana pj
Touch the seat:

o anantsanya nama |
o amalsanya nama |
o vimalsanya nama |
o yogsanya nama |
o vrsanya nama |
o krmsanya nama |
pthivi tvay dhtloka dev tvam viun dht |
tvam ca dhraya mm dev pavitram kuru csanam ||
O Mother Prithivi the world is supported by you and you are supported by Vishnu, please support me
and purify my seat.

tm pj
Place some sandalwood paste on the forehead and a flower on the head or behind the right
ear

aham tm na deho'smi viu-eo-parigraha |


tam-eva araa prpta tat-kaikarya cikray ||
I am the atman and not the body. I am dependant upon Lord Vishnu and exist solely for Him. I have
no possession of my own. I have taken refuge in Him with the desire to render service to Him.

o jvtmane nama

Preparation of the Holy Water


Fill the Tiru-kveri (pot) with water and add some parimala-dravya.
Show surabhi mudra

o surabhi mudryai nama o va


Pavitra mantra Purification
bhagavan pavitra, vsudeva pavitra, tat pdau pavitra, tat pdodaka
pavitra, ata dhra, sahasra dhra, aparimita dhra, acchidra, ananta
aparimita ariha, acyutan, akaya, parama pavitra, bhagavan vsudeva
puntu ||
The Supreme All pervading Lord is pure, His feet are pure, the water from His feet is pure, an
hundred streams, a thousand streams, immeasurable streams, unbroken, imperishable,
undiminishing, by these supremely purifying forces may the Supreme Godhead purify.

Do avaguanam o vryya astrya pha |


Take water from the tiru-kveri with the uddharini in the left hand, raise it to the level of
the face, covering it with the right hand, repeat the mla mantra 4 times

o vi virajyai nama |
Return the water to the tiru-kveri, and then fill the paca-ptra with the sanctified water.
Recite the mantra -

o jnya hdayya nama |


Touch each of the ptras in turn repeating

o namo nryaya arghya


parikalpaymi | pdya
parikalpaymi |
camaniya
parikalpaymi | snna
parikalpaymi | uddhodaka
parikalpaymi |
[if offering to Lord Ka then the mla mantra throughout is the dvdakari]

Pha Pj
Offer a flower to the pha

o sakala gutma akti yuktya yoga-pha-tmane nama |

Salutations to the energetic Seat of Yoga, the repository of all positive qualities

o dhra aktyai nama


o mla-praktyai nama
o di-varhya nama
o di-krmya nama
o anantya nama
o pthivyai nama
o daa kaltmane dharma-pradya vahni-maalya nama |
Salutations to the 10 rayed mandala of fire bestower of Dharma.

o dvdaa kaltmane artha-pradya srya-maalya nama |


Salutations to the 12 rayed mandala of Sun bestower of Artha.

o oaa kaltmane kma-pradya soma-maalya nama |


Salutations to the 16 rayed mandala of Moon bestower of Kama.

Guru-parampara Dhynam
Salute the guru parampara and offer a flower

lakm-ntha samrambhm ntha ymuna madhyamm |


asmat crya paryantm vande guru paramparm ||
Beginning from the Supreme Lord, through Nathamuni and Yamunacharya, down to our own
acarya I salute the entire lineage of spiritual masters.

asmad gurubhyo nama


asmat parama gurubhyo nama
asmat sarva gurubhyo nama
rmate rmnujya nama
rmate parkua-dsya nama
rmad ymuna-munaye nama
rmate rma-mirya nama
rmate punarkkya nama
rman ntha-munaye nama
rmate ahakopya nama
rmate vivaksenya nama
riyai nama
rdharya nama

8
Salute the Lord, offer a flower and request permission to begin

o samasta parivrya rmate nryaya nama |


bhagavn tvad rdhanya m anujnhi ||
I pay my obeisance to the Lord Narayana along with His entire entourage. Lord! Grant me
permission to worship You!

P a c s a n a K riy a
1. Mantra sanam
Take a flower and tulasi in the uddharini with the left hand and cover it with the right
hand. Touch it to the forehead and meditate upon the refulgent form of the Lord within the
heart and repeat -

Dhynam
savya pda prasrya rita durita hara dakia kucayitv |
jnunydya savyetaram itara bhuja nga bhoge nidhya ||
pacd bhu-dvayena prati-bhaa-amane, dhrayan akha-cakre |
dev bhdi juo janayatu, jagat arma vaikuha-ntha ||
The Lord of Vaikunta is seated on the Serpent Throne, with His left leg hanging down, with His right
which removes the distress of those who take refuge, bent and kept upon the throne, with His right
arm hanging over His right knee, and the left hand braced upon the throne, He holds in His rear
hands the conch and discus which are used for quelling enemies, He sits in the company of His
consorts and is well adorned; May He grant peace to the entire world.

vhanam Invocation
o o o parama dhma avasthita mad anugraha kmyayodhyat vatra
ihbhmata siddhida mantra arro namo nama ||
Lord seated in the Highest Realm, out of compassion for me please deign to be present here in the
form of Your Sound Vibration, salutations again and again to You.

Offer the flower and tulasi on the head of the Icon display the 5 invocatory mudras.

om vhito bhava | sthpito bhava | sannidho bhava | sanniruddho bhava |


sannihito bhava | avaguhito bhava |
he bhagavan vsudeva sumukho bhava | summukho bhava | yvad rdhana
kariye tvat-snnidhya kuruva ||
Lord Vasudeva please be present here, please interface with me! Please be present here for the
duration of the worship !

Svgatam Welcoming
svgata deva devea sannidhi bhava me'cyuta |
prabuddha tva jagan-ntha loknugraha kmyay |
Welcome O God of gods! Please be present for me O Acyuta! O Lord of the Universe out of compassion
for the world manifest Yourself.

Show the mudra of welcome then offer obeisance

jitante puarkka namaste vivabhvana |


namaste'stu hkea mah-purua prvaja ||

10
Victory to you O Lotus-eyed-one, salutations to you O Saviour of the World Obeisance to you O Lord-
of-the-senses, Supreme Person, Primeval Being.

o namo nryaya mantrsanam samarpayami |


o namo nryaya arghyam samarpaymi | (x1)
o namo nryaya pdyam samarpaymi | (x2)
o namo nryaya camaniyam samarpaymi | (x3).
Wipe the Lord's face and right hand with the plota-vastra.

2. Snnsanam
o snnsanya nama
sphui ktam may deva snnsanam idam mahat |
sdaysu snnrtham loknugraha kmyay ||
A separate seat have I prepared for your ablution, please be seated here for your bath, with a view to
bestowing your compassion on the world.

Take flower and tulsi & offer at feet of the Lord

o namo nryaya snnsana samarpaymi |


o namo nryaya pdyam samarpaymi | (x2)
o namo nryaya camaniyam samarpaymi | (x3).
Recite the purua skta while bathing the Lord. If the purua skta is not known then one
can chant the mla mantra 28 times.
Dry the Lord with the plota-vastra and place Him on a clean place.
Empty the paca-ptra into the phela.
Repeat the ptra-kalpanam.

3. Alakrsanam
Offer flower and tulsi

o alakrsanya nama
deva deva jagan-ntha bhsana ida mahat |
kalpa dhrarthya alakuruva jagatpate ||
Lord of the Universe! Please accept this fabulous throne that I have (mentally) created in the shape
of a lotus for your adornment.

Offer flower and tulsi

o namo nryaya alakrsana samarpaymi |


o namo nryaya arghyam samarpaymi | (x1)
o namo nryaya pdyam samarpaymi | (x2)
o namo nryaya camaniyam samarpaymi | (x3).

11
Dress and decorate the Lord, applying rdhva-pura

o
o
o
o

namo nryaya vastrrtham pupam samarpaymi |


namo nryaya uttarya artham pupam o |
namo nryaya upavta artham pupam o |
namo nryaya bharartham pupam o |

Offer sandal paste & kumkum

paramnanda saurabhya paripra dig-antaram |


gha paramam gandha kpay paramevara ||
Lord out of compassion for me please accept this fine scent which fills the directions with its joyful
fragance.

o namo nryaya gandha dhraymi |


gandhasyopari-kumkumam samarpaymi
Offer flowers

turya gua sampannam nn gua manoharam |


nanda saurabha pupa ghyatm idam uttamam ||
Please O Lord accept this flower of various pleasing qualities with great pleasure.

o namo nryaya pupa-mlik o | pupai pjaymi |


o keavya nama | nryaya o | madhavya o | govindya o | viave o |
madhusdanya o | trivikramya | vmaaya o | rdharya o | hikeya o |
padmanabhya o | dmodarya o | sakaraya o | vsudevya o | pradyumnya o
| aniruddhya o | puruottamya o | adhokajya o | nrasihya o | acyutya o |
janrdanya o | upendrya o | haraye o | o r kya nama ||
o ryai nama | amtodbhavyai o | kamalyai o | candrasodaryai o | viupriyyai o | vaiavyai o | varrohyai o | hari-vallabhyai o | rginyai o | devadevkyai o | sura-sundaryai o | sarva abhia-phala-pradyai nama ||
o bhmyai nama | mahyai o | devyai o | vasundharyai o | vasudhyai o |
vsavyai o | hirayagarbhiyai o | samudravatyai o | mahdharayai o | viupatnyai o | vypinyai o | dharyai nama ||
Offer incense

vanaspati rasotpanno gandhyo gandha uttama |


ghreya sarva devn dhpoyam pratighyatm ||
Lord please accept this very sweet smelling incense appreciated by all the gods, endowed with
fragrance from the sap of trees.

o namo nryaya dhpa ghrpaymi |

12
Show a lamp

bhakty dpa prayacchmi devya paramtmane |


trhi m timirt ghort divya jyoti namostu-te ||
With devotion I offer you this lamp O Supreme Godhead, protect me from the terrible darkness of
ignorance, I salute the divine Light of Wisdom.

o namo nryaya pratyaka dpa daraymi |


Offer camaniya

o namo nryaya dhpa dpa anantara punar-camaniya samarpaymi

4. Bhojysanam
Offer flower and tulsi

o bhojysanya nama
ma-medhya sthira-annni, bhakya bhojny-anekaa |
sampannni jagan-ntha, bhojysanam upraye ||
O Lord of the Universe, please be enthorned here for partaking of these various preparations which
we have arranged for your enjoyment.

Offer flower and tulsi

o namo nryaya bhojysana samarpaymi |


tvadya vastu govinda tubhyam eva samarpaye |
gha sumukho bhtv prasda puruottama ||
The object which already belongs to you, O Govinda I am offering to you. Please deign to accept it, O
Supreme Godhead, and have compassion upon me.

Offer water

o namo nryaya pdyam samarpaymi | (x2)


o namo nryaya camaniyam samarpaymi | (x3).
Sprinkle the food while reciting the gyatri or the mla mantra.
Do raka with o vrya astrya pha |
Ring the bell and recite

o namo nryaya anna spa vyajana rasdi bhakya vastni dadhi takra
pniyni sarva naivedaymi ||
Lord I offer you, grain, soups, victuals and other edibles like curds, butter-milk, and fruit juices.

Pour water around the platter

o bhr bhuvas suva | satyam tvartena parisicmi |

13
Offer one spoon of water

o amto-pastaraam-asi
Show the five prna mudras

prya svh | apnya svh | vynya svh | udnya svh | samnya svh
| r govindya svh ||
Offer one spoon of water

o amtpidhnam-asi
madhye madhye pniya samarpaymi |
hasta praklaa samarpaymi |
mukha praklaa samarpaymi |

5. Puna Mantrsanam
Offer flower and tulsi

o mantrsanya nama |
mantrsanam idam tubhyam may dattam anuttamam |
krcena odhitam vio punar-sdaya prabho ||
O Lord Vishnu I offer you the second Throne of Sonic Power, an exceptional seat purified by the
sacred grass, please be seated once again.

Offer flower and tulsi

o namo nryaya punar mantrsana samarpaymi |


Offer water

o namo nryaya arghyam samarpaymi |


o namo nryaya pdyam samarpaymi |
o namo nryaya camaniyam samarpaymi |
Offer fruit

o namo nryaya nn vidhni phalni samarpaymi |


Offer betel

pgi-phalaica karprai ngavalli-dalair-yutam |


muktcra samyukta tmbla pratighyatm |


Please accept this betel nut O Lord scented with camphor, together with betel leaves and powdered
pearls.

o namo nryaya tmbla samarpaymi |

14
Offer karpra hrati

tad vio parama padagu sad payanti sraya |


divva cakurtatam ||
tad viprso vipanyavo jgvgu sas samindhate |
vior yat paramam padam ||
The nitya suris evermore behold that loftiest place where Vishnu is, established as it were, like an eye
in heaven. Through all this world strode Vishnu; thrice His foot he planted, and the whole was
gathered in His footstep's dust.


o nryaya vidmahe | vsudevya dhmahi | tanno viu pracodayt ||


om mahdevyai ca vidmahe | viu patnca dhmahi | tanno lakm pracodayt ||
o dhanur-dharya vidmahe | sarva siddhyai ca dhmahi | tanno dhar pracodayt
o namo nryaya karpura nrjana daraymi |
Offer water

o namo nryaya camaniyam samarpaymi | (x3).


Offer pupjali -

ahis prathama pupa pupa indriya-nigraha |


sarva-bhta day pupa kam pupa vieata ||
nti pupa tapa pupa jna pupa tathaiva ca |
satya aha-vidha pupa vio prti-kara bhavet ||
The eight types of flowers that are pleasing to Vishnu are: non-injury in word deed or thought to any
sentient being, self control, compassion to all sentient beings, and particularly forgiveness,
cultivation of tranquility, restraint of speech, body and mind, and the cultivation of wisdom and
truth.

o namo nryaya pupjali samarpaymi |

6. Paryaksanam
Offer flower and tulsi

o paryaksanya nama
deva svmin jaganntha riy bhmy ca nlay |
jagad rakana jgary yoga-nidr upakuru ||
Lord of the Universe, together with Sri, Bhu and Nila, Please remain in your yogic trance
contemplating the salvation of the Universe.

Offer flower and tulasi

o namo nryaya paryaksana samarpaymi |

Offer water

o namo nryaya pdyam samarpaymi | (x2)


o namo nryaya camaniyam samarpaymi | (x3).

15

Visarjanam Valediction
o bhagavan mantra mrte svapadam sdaya sdaya kamasva o namo
nama ||
Lay the Lord to rest on a bed or return Him to the shrine box.

Prayer for Forgiveness and Refuge


mantra hna kriy hna bhakti hna janrdana |
yat kta tu may deva paripra tad-astu te ||
This liturgy, O Krishna is deficient in mantra and methodology, and lacking in devotion, Lord! let
whatever little I have done be acceptable to you, as complete.

anyath araam nsti tvam-eva araa mama |


tasmt kruya bhvena raka raka janrdana ||
I have no other recourse, you are my only refuge. Therefore out of your boundless compassion save
me O Janardana!

sasra dukara ghora dur-nirka dursadam |


bhto'ha drua dv trhi m bhava sgart ||
This terrible ocean of Samsara, is full of ignorance, incomprehensible, and hard to cross. Having
experienced its unbearable nature, I'm terrified O Lord! Liberate me from this Ocean of
transmigration.

ajnd athav jnd aubha yan may ktam |


kantu arhasi tat sarva dsyena ca graha mm ||
Wittingly or unwittingly whatever offence I may have committed it behoves you to forgive them,
regarding me as your servant.

jnato 'jnato vpi vihita yan may ubha |


tat sarva pra eva astu prto bhava janrdana ||
Whatever virtue I have done or attempted to do knowingly or unknowingly, may it please you, O
Janardana, accepting it as complete.

na dharma-nihosmi na ctma-vedhi, na bhaktims-tvac-cararavinde |


akicino nnya gati-araye, tvt-pad-mle araa prapadye ||
I am not established in the practice of dharma, and I am not a Self-realised person, and I am devoid
of devotion to your lotus feet, I am helpless with no other refuge but you, at your feet I surrender
myself.

Offer the nrmlya to Vivaksena

o vivaksendibhyo nama |

16

Relinquishment of Merit
yat ktam yat kariymi tat sarvam na may ktam |
tvay ktam tu phala-bhuk tvam eva puruottama ||
Whatever I have done or whatever I shall do not by me is it done, you alone are the doer and the
reaper of rewards O Supreme Being!

Dedication of Action
kyea vc manasendriyair v buddhytman va praktair svabhvt |
karomi yadyat sakalam parasmai nryayeti samarpaymi ||
Whatever I achieve through action or speech, by thought or sense organ, by intellect or Self or
through my natural disposition, all that I dedicate to the Supreme Lord Sriman Narayana.

Universal Prayers
svasti prajbhy pariplayantm nyyena margea mahm mah |
go brhmaebhya ubham astu nitya lok samast sukhino bhavantu ||
May all the citizens enjoy wellbeing, may the administrators protect them and walk in the path of
justice, may the whole universe and all spiritual aspirants have perpetual auspiciousness, may all the
worlds be happy.

sarve bhavantu sukhina sarve santu nirmay |


sarve bhadri payantu m kacid dukha bhk bhavet ||
May all beings be happy, may all be free from disease,
May all find what they seek, and may none experience sorrow.

kle varatu parjanya pthiv sasya lini |


deo'ya kobha rahito sajjan santu nirbhay ||
May the rains fall on time, and may the earth yield its produce in abundance, May this country be
free from disturbances, and may the good be free from fear.

sarve taratu durgi sarvo bhadri payatu |


sarva kmn avpnotu sarva sarvatra nandatu ||
May all beings cross over their tribulations, and may all attain their respective goals. May all realize
their desires and may all beings at all times and places be happy.

durjana sajjana bhyt sajjano ntim pnuyt |


nto mucyeta bandhebhya muktcnya vimocayet ||
May the wicked become righteous, and may the righteous attain peace. May the peaceful attain
Liberation, and may they help others to be liberated.

o nti nti nti

17

V
Vaaiiddiikkaa U
Uppaaccrraa
taga satya para brahma ka pigalam |
rdhva-reta virpka viva-rpya vai namo nama ||
The Supreme Brahman the Absolute Reality is a Person dark-blue and yellowish in colour,
absolutely chaste and possessing uncommon eyes; salutations to Him of the Universal-form.

padma-priye padmini padma-haste padmlaye padma-dalyatki |


viva-priye viu manonukle tvat pda padmam mayi sannidhatsva ||
O Lakshmi with eyes like lotuses and to who lotuses are dear, who holds lotuses in her hands,
and dwells within the lotus of the heart, the beloved of the whole world and the one to whom
Vishnu conceeds, may your lotus feet always be the object of contemplation for me.

sahasra r purua | sahasrka sahasra pt |


sa bhmi vivato vtv | atyatihad dagulam || 1 ||
hirayavar hari suvara rajata-srajm |
candr hiramay lakm jtavedo ma vaha || 1 ||
vhaymi
purua evedagu sarva | yad bhta yac ca bhavyam |
utmtatva syena | yad annen tirohati || 2 ||
t ma vaha jtavedo lakmm anapagminm |
yasy hiraya vindeya gmava purun aham || 2 ||
sanam samarpaymi
etvn asya mahim | ato jyygu ca prua |
pdosya viv bhtni | tripd asym tam divi || 3 ||
avaprv ratha-madhy hastinda prabodhinm |
rya devm upahvaye rrm dev juatm || 3 ||
pdyam samarpaymi.
tripd rdhva udait purua | pdosyehbhavt puna |
tato viva vyakrmat | sannaane abhi || 4 ||
k sosmit hiraya prkrm rdr jvalant tpt tarpayantm |
padme sthit padma-var tm ihopahvaye ryam || 4 ||
arghya samarpaymi.
tasmd vir ajyata | virjo adhi prua |
sa jto atyaricyata | pacd bhmim atho pura || 5 ||
candr prabhs yaas jvalant riya loke deva jum udrm
t padminm araam aha prapadye'lakmr me nayat tv
ve || 5 ||
camanam samarpaymi
yat puruea havi | dev yajam atanvata |
vasanto asysd jyam | grma idhma arad-havi || 6 ||

18

ditya vare tapaso'dhijto vanaspatis tava vko'tha bilva |


tasya phalni tapas nudantu myntar yca bhy alakm || 6 ||
snna snpaymi.
saptsysan paridhya | tri sapta samidha kt |
dev yad yajam tanvn | abadhnan puruam paum || 7 ||
upaitu m deva-sakha krtica main saha |
prdurbhtosmi rre'smin krtim ddhi dadtu me || 7 ||
vastra yugmam samarpaymi.
tam yajam barhii praukan | puruam jtam agrata |
tena dev ayajanta | sdhy aya ca ye || 8 ||
kut-pips mal jyehm alakm naymyaham |
abhtim asamddhi ca sarvn niruda me ght || 8 ||
upavta samarpaymi
tasmd yajt sarva huta | sambhta pad jyam |
pagus tgga cakre vyavyn | rayn grmyca ye || 9 ||
gandha-dvr durdhar nitya pu karim |
vargu sarva bhtn tm ihopahvaye riyam || 9 ||
candana samarpaymi
tasmd yajt sarva huta | ca smni jajire |
chandgusi jajire tasmt | yajus tasmd ajyata || 10 ||
manasa kmam kti vcas satyam amahi |
pangu rpam-annasya mayi r rayat yaa || 10 ||
pupni pjaymi.
Viu nmavalli o keavya nama | nryaya | mdhavya |
govindya | viave | madhusdanya | trivikramya | vmanya | rdharya |
hikeya | padmanbhya | dmodarya | sakaraya | vsudevya |
pradyumnya | aniruddhya | puruottamya | adhokajya | nrasihya |
acyutya | janrdanya | upendrya | haraye | kya ||
r devi nmavalli o ryai nama | amtodbhavyai | kamalyai | candrasodaryai | viu-priyyai | vaiavyai | varrohyai | hari-vallabhyai | rginyai
| deva-devkyai | sura-sundaryai | sarva abhia-phala-pradyai
Bh Dev nmavalli o bhmyai nama | mahyai |
pthivyai |
vasundharyai | vasudhyai | vsavyai | hiraya-garbhiyai | samudravatyai |
mah- dharayai | viu-patnyai | vypinyai | dharyai
tasmd ava ayjanta | ye ke cobhaydata |
gavo ha jajire tasmt | tasmj jt aj vaya || 11 ||
kardamena prajbht mayi sabhava kardama |
riya vsaya me kule mtara padma mlinm || 11 ||
dhpa aghrpaymi

19

yat purua vyadadhu | katidh vyakalpayan |


mukha kim asya kau bh | k vr pd vucyete || 12 ||
pa sjantu snigdhni ciklta vasa me ghe |
nica dev mtaragga riya vsaya me kule || 12 ||
dpa daraymi
brhmaosya mukham st | bh rjanya kta |
r tad asya yad vaiya | padbhygu dro ajyata || 13 ||
rdr pukari pui suvar hema mlinm |
sry hiramay lakm jtavedo ma vaha || 13 ||
madhuvt tyate madhu karanti sindhava |
mdhvrnas-santvoadh ||
madhu nakta utoasi madhumat prthivagu raja |
madhu dyaur astu nah pit ||
madhu mnno vanaspatir madhumgu astu srya |
mdhvr gvo bhavantu || RV.1.90.6 TS.4.2.9.7
To the pious the winds blow sweet, the streams are sweet; be sweet to us the plants.
Sweet is the night, and sweet at dawn the air of the earth, sweet be the sky our father.
Sweet to us be the Lord of the forest, sweet the sun, sweet be the cows to us.

ghta pakva haviyanna pyasa ca saarkaram |


nna vidha ca naivedya vio pratighyatm ||
naivedya nivedaymi
pg-phala samyuktam nga-valli dalairyutam |
el-lavaga sanyuktam tmblam pratighyatm ||
tmbla samarpaymi
candram manaso jta | cakos-sryo ajyata |
mukhd indra cgni ca | prd vyur ajyata || 14 ||
rdr ya kari yai pigal padma mlinm |
candr hiramay lakm jtavedo ma vaha || 14 ||
tad vio parama padagu sad payanti sraya | divva
cakurtatam || tad viprso vipanyavo jgvgu sas samindhate |
vior yat paramam padam ||
nirjanam sadaraymi
nbhy sd antarikam | ro dyau samavartata |
padbhy bhmir dia rotrt | tath lokgu akalpayan || 15 ||
t ma vaha jtavedo lakmm anapagminm | yasy hiraya
prabhta gvo dsyo'vn vindeya purun aham ||
vedham eta purua mahntam | ditya vara tamasas tu pre |
sarvi rpi vicitya dhra | nmni ktvbhivadan yadste || 16 ||
namaskran samarpaymi

20

Mantra Pupam
yo'pm pupam veda | pupavn prajvn paumn bhavati | candram
v apm pupam | pupavn prajvn paumn bhavati | ya evam veda |
yo'pm yatanam veda | yatanavn bhavati ||
The one who understands the blooming potency of the Supreme Being, is blessed with health,
progeny and cattle. The Mind is certainly the blossom of that potency. One who realises the qualities
of the Mind, which are nothing but the blooming divine Powers, is blessed with an unfolding of
perfection, progeny and cattle. One who realises this principle and the Source from Whom all these
powers have come, himself becomes the repository of those divine Powers.

agnirv apm yatanam | yatanavn bhavati | yo'gner yatanam veda |


yatanavn bhavati | po v agner-yatanam | yatanavn bhavati | ya
eva veda | yo'pm yatana veda | yatanavn bhavati ||
The Fire is certainly the blossom of that potency. One who realises the qualities of the Fire, which are
nothing but the blooming divine Powers, is blessed with those powers. One who realises this
principle and the Source from Whom all these powers have come, himself becomes the repository of
those divine Powers.

vyur v apm yatanam | yatanavn bhavati | yo vyur-yatanam


veda | yatanavn bhavati | po vai vyor yatanam | yatanavn
bhavati | ya eva veda | yo'pm yatana veda | yatanavn bhavati ||
The Breath of Life is certainly the blossom of that potency. One who realises the qualities of the
Breath of Life, which are nothing but the blooming divine Powers, is blessed with those powers. One
who realises this principle and the Source from Whom all these powers have come, himself becomes
the repository of those divine Powers.

asau vai tapannapm yatanam | yatanavn bhavati | yo'muya tapata


yatanam veda | yatanavn bhavati | po v amuya tapata yatanam |
yatanavn bhavati | ya eva veda | yo'pm yatana veda |
yatanavn bhavati ||
The Life-giving force of the Sun is certainly the blossom of that potency. One who realises the
qualities of the Sun, which are nothing but the blooming divine Powers, is blessed with those powers.
One who realises this principle and the Source from Whom all these powers have come, himself
becomes the repository of those divine Powers.

candram v apm yatanam | yatanavn bhavati | ya-candramasa


yatana veda | yatanavn bhavati | po vai candramasa yatanam |
yatanavn bhavati | ya eva veda | yo'pm yatana veda |
yatanavn bhavati ||
The Nurturing Moon is certainly the blossom of that potency. One who realises the qualities of the
Moon, which are nothing but the blooming divine Powers, is blessed with those powers. One who
realises this principle and the Source from Whom all these powers have come, himself becomes the
repository of those divine Powers.

nakatri v apm yatanam | yatanavn bhavati | yo nakatrm


yatanam veda | yatanavn bhavati | po vai nakatrm yatanam |

21

yatanavn bhavati | ya eva veda | yo'pm yatana veda |


yatanavn bhavati ||
The Constellations are certainly the blossom of that potency. One who realises the qualities of the
Constellations, which are nothing but the blooming divine Powers, is blessed with those powers. One
who realises this principle and the Source from Whom all these powers have come, himself becomes
the repository of those divine Powers.

parjanyo v apm yatanam | yatanavn bhavati |


ya
parjanyasyyatanam veda
| yatanavn bhavati |
po vai
parjanyasy'yatanam | yatanavn bhavati | ya eva veda | yo'pm
yatana veda | yatanavn bhavati ||

The Life-giving rain is certainly the blossom of that potency. One who realises the qualities of the
rain, which are nothing but the blooming divine Powers, is blessed with those powers. One who
realises this principle and the Source from Whom all these powers have come, himself becomes the
repository of those divine Powers.

samvatsaro v apm yatanam | yatanavn bhavati |


yas
savatsarasyyatanam veda | yatanavn bhavati |
po vai
savatsarasyyatanam | yatanavn bhavati | ya eva veda | yo'psu
nva pratihat veda | pratyeva tihati ||
The Force of Time is certainly the blossom of that potency. One who realises the qualities of the Time,
which are nothing but the blooming divine Powers, is blessed with those powers. One who realises
this principle and the fact that everything is guided by the Supreme Being attains Him.
Taittiriya Aranyaka.1.12.22

o tad brahma | o tad vyu | o tad tm | o tat satya | o tat


sarva | o tat puror nama | antacarati bhteu guhy vivamrtiu | tva yajas tva vaakras tva indras tvagu rudras tva
vius tva brahma tva prajpati | tvam tad pa po jyotir rasomta brahma bhr bhuvas suvar o ||
Om that is Brahman. Om that is Vayu. Om that is the Self. Om that is the Truth. Om that is everything.
Om that is the multitude of recepticles (physical bodies of sentient beings). Salutation to That
Supreme Being who moves inside the hearts of all created beings of manifold forms. O Supreme
being! You are the sacrifice, You are the sacrificial chants, You are the Indra, You are the Rudra, You
are the Brahma, You are the Lord of all beings, You are the That, You are the water in the rivers and
the ocean, You are the Sun, You are the essence of life, You are the necter of immortality, You are the
Vedas, You are the triple universe You are the AUM.

rjdhirjya prasahya shine | namo vaya vairavaya kurmahe | sa


me kmn kma kmya mahyam | kmevaro vairavao dadhtu |
kuberya vairavaya | mahrjya nama ||
mantra-pupjalm samarpaymi |
yajena yajam ayajanta dev | tni dharmi pratham-nysan |
te ha nka mahimnas sacante | yatra prve sdhys santi dev ||

22

yath sthnam pratihpaymi obhanrthya kemya punargamanya


yi ki ca ppi janmntara kti ca |
ti ti vinayanti pradakina pade pade ||
anyath araam nsti tvam eva araam mama |
tasmt kruya bhvena raka mm ram-pate ||
nama sarva hitrthya jagad dhra hetave |
shgoya pramaste prayatnena may kta ||
grha paramena saratne chatra- cmare |
darpaam vyajanam caiva rja-bhogya yatnata ||
chatra, cmara vyajana, darpana, ntya gta vdya samasta rjopacrn
samarpaymi

23

Pacartra Prvgam
General Preliminaries1

Salute the guru parampara and offer a flower

lakm-ntha samrambhm ntha ymuna madhyamm |


asmat crya paryantm vande guru paramparm ||
Beginning from the Supreme Lord, through Nathamuni and Yamunacharya, down to our own
acarya I salute the entire lineage of spiritual masters.

ajna gahanloka srya somgni mrtaye |


dukha traygni satpa ntaye gurave nama ||
Salutation to my preceptor, who has the form of Surya, Soma and Agni, illuminating the deep
darkness of ignorance and who quenches the fire of the three types of misery.

asmad gurubhyo nama


asmat parama gurubhyo nama
asmat sarva gurubhyo nama
pryma
uklm baradhara viu ai vara caturbhujam |
prasanna vadana dhyyet sarva vighnopa ntaye ||
yasya dviradha vaktrdy priadhya paraatam |
vighnam nighnanti satata vivaksena tamraye ||
I take refuge in Vishvaksena who always destroys all hindrances, he is the general of the elephant
faced attendants and the numerous others.

Arambha mantra;
Hari o tat sat, kta ca kariymi bhagavan nityena, bhagavat kaikarya
rpa, mah vibhti ctur-tmya bhagavad vsudeva pdravinda arcanena,
jyay, bhagavata karman, bhagavanta arcayiymi ||
All those actions of worship which have been done and which I am about to do as eternal service to
the Lord the Supreme Being who has a fourfold Hypostatic form I offer the fruit of all those deeds
at the feet of the Lord.

Sttvika tygam
Bhagavn eva sva-niymya sva-rpa sthiti pravtti sva-eataika rasena, anena
tman kartr svakiyai-copakaraai svrdhanaika prayojanya, parama1

This preliminary is done before every Samskara or major ritual function.

24

purua sarva e rya pati svaea-bhtam, ida [jya] khya karma


svasmai, svaprtaye svayam-eva krayati ||
Bala mantra;
bhagavato balena, bhagavato vryea, bhagavatas tejas, bhagavata karman,
bhagavata karma kariymi, bhagavato vsudevasya ||

Dpa Pj
bhakty dpa prayacchmi devya paramtmane |
trhi m timirt ghort divya jyoti namo'stute ||

Vivaksena Pja
sakalpa
hari o tatsat, govinda govinda govinda, bhagavad jay bhagavad
kaikarya rpea asmin ............ khya karmai nirvighnena parisamptyartham,
dau vivaksena pjm kariye |
Take water in the uddharii add chandan, akata and a flower. Hold it in the left hand and
cover it with the right hand raising it to the forehead, meditate upon Vivaksena;

dhynam;
vivaksena sakala vibhuda prauu-sendi ntham
mudra cakra kara-kamala yuge akha-daau dadhnam |
megha-ymam sumai mukua pta-vastra ubhgam,
dhyyed deva vijaya kmam stravatyai sametam ||
O Vishvaksena, Stalwart Commander in chief of the Spiritual Forces; with cautioning gesture,
brandishing the conch & discus in your lotus-like hands; the color of the rain-cloud, with bejewelled
diadem, garbed in yellow silk, of comely limbs, I meditate upon you with your consort Sutravati, for
the attainment of victory.

Take the water and flower in the right hand and place it on top of the krca of vivaksena;

o bhu vivaksenam vhaymi !


o bhuva vivaksenam vhaymi !
o suva vivaksenam vhaymi !
o bhur-bhuvas-suva vivaksenam vhaymi !
o vivaksenya nama sana samarpaymi | rghya samarpaymi | pdya
samarpaymi | camaniya samarpaymi | snna samarpaymi | vastra
samarpaymi | uttaryam samarpaymi | upavta samarpaymi | alakra artha
pupa samarpaymi | gandha dhraymi | puspai pjaymi

25

o ri vivaksenya nama | catur bhave | akha-cakra-gad-dharya | rmate |


r stravati-nthya | gaja-ava-mukha sevitya | prasanna-vadanya | ntya |
prabhkara-sama-prabhya | vetra-paye | hkeya | viv-raka-paryaya |
bhaktntarya | viddhvamsine | ryya | amtyya | kp-nidhaye | sakala vibudhaprauu-sainydi-nthya | mudra-dharya | daa-dharya | megha-ymya |
suma-makuya | pta-vastrya | ubhgya | devya | dalita-danujya | tarjanihastya | vighna-nakya | saparivrya stravaty sametya rmate
vivaksenya nama ||
dhpam | dpam | naivedyam | phalam | tmblam | karpra-nirjanam ||
o vivaksenya vidmahe, vetra hastya dhmahi, tanno senni pracodayt ||
o yasya dviradha vaktrdya paridya paraatam |
vighna nighnanti satata vivaksena tamraye ||
divykra sarojka akha-cakra gad dharam |
sarva vighna vinya vivaksenam upsmahe ||

Pradhna sakalpa
Take some akata assume brahma-sana and repeat:

hari om tat sat | govinda govinda govinda, asya r bhagavato mah puruasya,
r vio jay pravarta mnasya, dya brahmao dvitya parrdhe, r veta
varha kalpe, vaivasvata manvantare, ahvimattame, kali yuge, kali-yugasya
prathama pde, akbde mero [gnaye] dik bhge, ..country.. dee ....state......
rjye ....city... mah-nagatri antargate, asmin vartamnm vyavahriknm
prabhavdi ai savatsarnm madhye, .................. nma savatsare,
.................. ayane, ............... tau, msottame ............... mse, ................. pake,
.................. tithau, .................. vsare, ................ nakatra yukty, r viu
yoga, r viu karae, ubha yoga ubha karaa eva gua vieaa visihy,
asy ubha tithau, bhagavad jay bhagavad kaikarya rpea ...............
samskra karma kariye ||
tadagatvena sthala, jala, ygopakaraa uddhyartha, arra uddhyartha
vsudeva puyha vcana karma kariye || apa upaspya (drop the akata
down and touch water)

Gha pj page 4
sana pj page 5
tm pj page 5

26

Vsudeva Puyha2 Vcanam


Upon a pile of rice in front place a kumbha filled with water add a coin, akata, parimaladravya a betel leaf and nut, place 5 mango or banyan leaves in the kumbha and a kurca
of 7 blades of darbha grass- place a coconut on the top.
Offer flowers to the deities of the pha;

o dhra saktaye nama


o kurma klgnaye nama
o dharayai nama
o dharmya nama
o jnya nama
o vairgyya nama
o aivaryya nama
o pa padmya nama

Invocation of sudarana
akha cakra ca cpa parau asimiu la p kuca | bibhrnam
vajra kea hala musula gad kua atyugra dara || jvl kea trinetra
jvaladnala nibha hra keyra bham | dhyyet akona sastha sakala ripukula pra sahra cakram ||
I visualize Sudarshana the eliminator of all hostile forces, located within the six-cornered star,
bearing the conch, discus, bow, axe, sword, trident, noose, goad, the diamond-shield, plough, cudgel,
mace, spear, with aweful sharp fangs, with blazing halo, three eyes, the intensity of a raging
inferno, adorned with garlands and anklets.

o sahasrra hu pha
Place flower and water on top of the kalaa;

o nama sudaranya gaccha gaccha [3 times]


2

athta pravakymi puyhasya vidhi kramam |


pukra ppa nana syd yakra deha uddhidam ||
Now I shall declare the rite of sanctification (pu-nya-ha vacanam)
'Pu' indicates absolution of sins, 'nya' indicates physical purification

hakra sthna-uddhi syt puyha tu vidhyate |


sarva ppahara caiva sarva siddhi pradyakam ||
'ha' indicates sanctification of space, this is the meaning of punyaha,
It absolves one from all sins, and grants all success and prosperity.
nitye naimittike kmye sthnabimbdi uddhiu |
athav magale krye puyha tu samcaret ||
It should be performed at all obligatory, occasional and optional liturgies, Or else, on all auspicious occasions it
should be properly done.

27
offer sanam then do nysa on the kalaa.

o cakrya svh jnya nama


o vicakrya balya svh
o sucakrya vryya vaa
o srya cakrya svh aivaryya hu
o jvla-cakrya svh tejase pha
o mah sudarana cakrya svh aktyai vaua.

[heart]
[head]
[sikh]
[shoulders]
[eyes]

snap finges around the kalaa and show cakra mudra, dhenu mudra and yoni mudra.

arghyam | pdyam | camaniyam | snnam | vastram | upavtam | gandham |


pupa-mlik | pupai pjaymi o r sudaranya namah | cakra-rjya |
tejo-vyuhya | mah-dyutya | sahasra-bhave | dptgya | arukya |
pratpavate | anekditya-sakya | prordhva-jvala-bhirajitya | saudmaisahasrbhya | mai-kuala-obhitya | paca-bhta-mano-rpya | akontara-sasthitya | harnta-kraodbhuta-roa-bhana-vigrahya | hari-pilasat-padma-vihra-manoharya ||
dhpam | dpam | naivedyam | tmblam | phalam | karpra nirjanam |
o sudaranya vidmahe | heti-rjya dhmahi | tannas cakra pracodayt ||
sudarana mah cakra govindasya karyudha |
tka dhra mahvega srya koi samaprabh ||
O Sudarshana great discus held in the hand of Govinda, you are exceedingly, sharp, very swift and
radiate like a million Suns.

Invite four sdhakas to sit down in the four directions .


Offer them respect and take their permission;

o bhavadbhir anujta punyha vcayiye |

o vcayat!

pavitra mantra.
o bhagavan pavitra vsudeva pavitra, tat pdau pavitra, tat
pdodaka pavitra, ata dhra, sahasra dhra, aparimita dhra, acchidra
anantam aparimita ariha acyutan akaya parama pavitra bhagavan
vsudeva puntu ||
recite gyatr mantra
recite viu gyatr

o pavitra bhagavn astu vsudeva paro guru |


astu sakarao deva pavitra paramo vibhu || 1 ||
pradyumno'stu pavitra vai sk vivasya smpratam |
pavitra aniruddho 'stu vivatrta jagat-pati || 2 ||

28

uddhaye 'stu paro devo vsudevo'stu uddhaye |


sad sakarao deva uddhaye 'stu sad mala || 3 ||
pradyumnas uddhaye c'stu sarvatra mama sarvad |
aniruddhas sad devas uddhaye'stu jagat-pati || 4 ||
uddhaye viur astvdya uddhaye madhusdana |
sarva loka hito deva uddhaye 'stu trivikrama || 5 ||
vmanas uddhaye astvdya rdharo 'stvdya uddhaye |
uddhaye 'stu hkea padmanbho 'stu uddhaye || 6 ||
sad dmodaro deva uddhaye'stu jagat-pati |
uddhaye'stu sad deva keava kei-sdana || 7 ||
nryao 'stu vivea uddhaye sarva karmasu |
uddhaye mdhavo 'stvatra sarva loka-hite rata || 8 ||
uddhaye c'stu govinda paramtma santana |
mntm uddhaye 'stvadya krmtmdystu uddhaye || 9 ||
uddhaye'stu varhtm nsihtm'stu uddhaye |
uddhaye vmantm 'stu rmtmdy 'stu uddhaye ||10 ||
tath darath rma uddhaye 'stu sad guru |
vsudevtmajo rma uddhaye 'stu sad-mala || 11 ||
ko'stu uddhaye auri buddhtm'stu viuddhaye |
uddhaye'stu mah-mya kalk viu santana || 12 ||
devya ntydaya santu uddhaye viu-vallabh |
dvra-pla santu cady prabhavntca uddhaye ||13
uddhaye'stu gadhyako durgstvadya viuddhaye |
uddhaye vainateyo'stu paki-rjo ngana || 14 ||
indrdy akarntca uddhaye santu lokap |
vivakseno'stu bhtea uddhaye'stu mah-tap ||15 ||
kumuddystu bhte uddhaye santu sarvad |
uddhaye santu sarve sarve sarvatra sarvad ||16 ||
ete sarve sad dev-ntaye santu pjit |
uddhaye puye santu siddhaye muktaye'pi ca || 17 ||
ivya muktaye santu siddhaye karmam api |
mantr deikdn sthnn api sarvad || 18 ||
putra mitra kalatr dsdn gavm-api |
veda strgamdn vratn ia sapadm ||19 ||

29

manorathn sarve hitn santu sarvad |


yuyrogya medhn dhana dhnydi sapadm || 20 ||
puyn aimdn gun reyasm-api |
rjo janapadasypi yajamnasya mantrim || 21 ||
vaiavn vieea paratra hitam icchatm |
paca-kla vidhi-jn sattva-sthn ubhrtinm || 22
svastir-astu ivacstu ntir-astu puna puna |
avighnam-ania drgham yuyam astu vai || 23 ||
samhita man cstu sapadacottarottaram |
vaiav bhagavad bhakt ht-samhita cetasa || 24 ||
ekntino mahtmna sarve bhgavattotamh |
puyha bhavanto bruvantu puyha harisattam ||25||
o karmana puyha bhavanto bruvantu |
o karmane svasti bhavanto bruvantu |
o karmane ddhim bhavanto bruvantu |
o puyha karmano'stu svasti karmano'stu
karma ddhyetm ||

prativacanam
o punyham-astu
o svastir-astu
o ddhim-astu
o tathstu

With the following declarations pour a little water on top of the kumbha.

ddhir-astu | samddhir-astu | puyha-samddhir-astu | ntir-astu | puir-astu |


tuir-asti | vddhir-astu | avighnam-astu | yuyam-astu | rogyam-astu | o
ivam astu | o iva karmstu | o karma samddhir-astu | o dharma
samddhir-astu | o veda samddhir-astu | o stra samddhir-astu | o dhanadhnya samddhir-astu | o putra pautra sapad-astu | o ia-sapad-astu |
pour a little water out in the nairi kona

o sakala aria nirasanam-astu | o yat ppa roga okam akalya tat dre
pratihatam-astu |
Pour on top of the kumbha

sarva obhana bhavatu | sarva sampads santu | o anno astu dvipade a


catupade || o nti nti nti ||
May there be for you prosperity, advancement, sanctification, peace, nourishment, satisfaction,
prosperity, absence of impediments, longevity, health. May all the world and the spiritual aspirants
have auspiciousness. May all your difficulties be eliminated. May you be absolved of all your sins, may
all glory be yours, may all prosperity be yours. Om Peace, Peace, Peace.

tacchayo rvmahe | gtu yajya | gtu yaja-pataye |


daiv svastir astu na | svastir mnuebhya | rdhva jigtu
bheajam | anno astu dvipade | a catupade ||

30

We worship the Supreme Person for the welfare of all. May all miseries and shortcomings leave us
forever so that we may always chant in the sacrifices and for the Lord of Sacrifices. May the
medicinal herbs grow in potency, so that diseases can be cured effectively. May the devas grant us
peace. May all human beings be happy, may all the birds and the beasts also be happy. Om Peace
Peace Peace.

Take the darbhas from the hands of the sdhakas place them on top of the kumbha and
return the water from the arghya ptra to the kumbha with the following mantra;

o atadhra sahasradhra, aparimita-dhram acchidram anantam aparimitam


ariam acyutam akayan parama pavitra bhagavn vsudeva puntu ||
Valedict Sudarana from the Kumbha.
Sprinkle everything with the following mantra;

o sthnni desni sahasra-bho vareya nm virajsi nm | tebhyo namaste


madhusdanya tatrbhimna saha rakasantu o ||

SSvvaassttii--vvccaannaam
m
(sanatkumre irtre 6;40-49)

svastaye'stu sad-viu svastaye'stu catur-mukha |


svastaye'stu sad vahni svastaye'stu yamas sad || 1 ||
svastaye'stu nirtykhya svastaye varuo'stu na |
svastaye'stu sad vyu svastaye'stu dhanevara || 2 ||
svastaye'stu sadena svastaye'stu marud-gaa |
svastaye santu vasavo rudrca svastaye tath || 3 ||
ditys svastaye santu munayas-svastaye tath |
gandharvs svastaye santu svastaye santu kinnara || 4 ||
svastaye santu ngca svastaye santu pannag |
svastaye santu vive svastaye'psarasas sad || 5 ||
svastaye santu nadyaca svastaye santu sgar |
svastaye santu ailaca vedca svastaye tath || 6 ||
svastaye mtaras santu pitaras svastaye tath |
deva-priads sarve svastaye santu nas- sad || 7 ||
svasti bhgavatnm tu svasti cpyagra-janmanm |
svasti vaiavn tu svasti caiva gavmapi || 8 ||
svasti vai sthvar tu jagamn tathaiva ca |
svasti caivtha mantr svasti vai karmam api || 9 ||

31

M
Maannggaallaa SSttoottrraam
m
(Viu Samhita)

Jagan-nirma sahra sthityanugraha hetava |


devn var dev magalam pradiantu na || 1 ||
viur brahm ca rudraca pracaacaa eva ca |
garutmn abhacaite magalam pradiantu na || 2 ||
indracgni yamacaiva nirtir varuas tath |
vyur vairavaenau magalam pradiantu na || 3 ||
varha narasihau ca rma rdhara vman |
haysya vsudevau ca magalam pradiantu na || 4 ||
pruca nirticaiva siho nryacyutau |
aniruddho hari ko magalam pradiantu na || 5 ||
aottara sahasra tu viu-pradca ye |
anupriadcnye magalam pradiantu na || 6 ||
bhrloka bhuvarlokdy sapta lok prakrtit |
sgarca tath sarve magalam pradiantu na || 7 ||
tath ptla lokca rudraloks sukhoit |
diku sarvsu tihanto magalam pradiantu na || 8 ||
gagca yamun caiva tath god sarasvat |
narmad caiva kver magalam pradiantu na || 9 ||
srydayo grahctha medyha rayas tath |
mscpi sa-viavdy magalam pradiantu na || 10 ||
sarve vidyevarcpi ye divy ye ca mnav |
divyantarika bhmis ca magalam pradiantu na || 11 ||
ahirbudhni pink ca bhavanothevaras tath |
sthu bhavacca ppri magalam pradiantu na || 12 ||
evam magala vdt t siddhi yacchanti devat |
sarva karma samrambhe kartavya ca sumagalam || 13 ||

32

PPrraattiissaarrbbaannddhhaam
m
This is usually done prior to any ceremony lasting longer than one day.
The raka-stras are placed on the coconut used in the puyha-vcana rite.
Recite the following stotra while touching the sutras with a darbha-mui.

Sudarana Kavacam
o asya r sudarana kavaca stotra mah-mantrasya ahirbudhnyo i | anuup
chanda | r sudarana mah r nsiho devat | saharm iti bja | sudarana
iti aktih | cakra iti klaka || mama sarva rakrthe r sudarana purua r
nsiha prtyrthe jape viniyoga ||
Of this hymn of armour of Sudarsana, which is a great mantra, Ahirbudhnya is the seer, the metre is
anusthup, Sudarsana and Nrsimha are the two deities, the seed is sahasram, the power is sudarsana,
the peg is cakram it is chanted for my [your] complete protection through the invocation of the grace
of Sudarsana and Nrsimha.

Nysam
o sa cakrya svh
o ha vicakrya svh
o rm sucakrya svh
o ra srya cakrya svh
o hu jvlcakrya svh
o sudarana cakrya svh

aguhbhym nama |
tarjanbhym nama |
madhyambhym nama |
anmikbhym nama |
kanihikbhym nama |
kara-tala karaprhbhym nama |

o sa cakrya svh
hrdayya nama |
o ha vicakrya svh
irase svh |
o rm sucakrya svh
ikhyai vasat |
o ra srya cakrya svh
balya kavacya hu |
o hum jvlcakrya svh
netrbhy vaua |
o pha sudarana cakrya svh astrya pha |
o bhr bhuvas svaro iti digbandha ||

Dhynam
ankha cakra ca cpa paraum ium-asim la pkum ca | bibhrna
vajra-kheta hala musala gad kunta atyughra dara | jvl-kea trinetra jvalada nalanibha hra keyra- bha | dhyyet at-kona sastha
sakala ripu kula pra sahra cakra |

33

o namo bhagavate sudaranya | bho bho sudarana dua draya draya |


durita hana hana | ppa daha daha | roga mrdaya mrdaya | rogya kuru
kuru | o o hr hr hr hr hr hr pha pha daha daha hana hana
bhaya bhaya svh ||

Stotram
mastaka me saharra phla ptu sudarana |
bhruvau me cakrar ptu netre dve'rkendu locana || 1 ||
karau veda-stuta ptu gha me suvibhana |
mah-dpta kaplau me ohau rudra-vara-prada || 2 ||
dantn ptu jagad-vandyo rasanm mama sarvad |
sarva-vidhyrava ptu gira vgvaro mama || 3 ||
vra-siho mukha ptu cubuka bhakta-vatsala |
sarvad ptu kanha me megha-gambhra nivana || 4 ||
mama skandha yuga ptu dhar-bhr-pahraka |
bnsura bhujraya-dvgnih ptu me bhujau || 5 ||
klanemi irachett ptu me krpara-dvaya |
karau divyyudha ptu nakhn vajra-nakhopama || 6 ||
kukim ptu mah-srah stanau atru-nidana |
ptu me hdaya bhakta-jannanda ca sarvad || 7 ||
sarva-strrtha-ad-bhti hetuh ptdara mama |
vaka ptu mah-dhro divi dnava mardana || 8 ||
prvau me ptu dnrta arangata-vatsala |
sarvad prha-dea medevnm abhaya-prada || 9 ||
nbhim a-kona dhm me ptu ghantrava kaim |
di-mla pumn ptu guhya-dea nirantara || 10 ||
ur ptu mahro jnun bhma-vikrama |
jaghe ptu mah-vego gulphau ptu ma-bala || 11 ||
pdau ptu sad rdo brahmdyair abhivandita |
ptu pda-tala dvandva viva-bhro nirantaram || 12 ||
sudarana nsiho me arra ptu sarvad |
mama sarvga-roni jvla-kea sa rakatu || 13 ||
antar-bahica me ptu vivtm vivato-ukha |
rak-hna yat sthna pracandas tatra rakatu || 14 ||

34

sarvato diku me ptu jvl aa parvta |


tri-nemi ptu mat prnm bhrtrn ptvanala dhyuti ||15
bhrym lakm sakh ptu putrn ptu sudarana |
rkaro me rya ptu bandhn ptu baldika || 16 ||
gopca pan ptu saharra dharas sad |
ketra vivambhara ptu mitra ptvagha-nana || 17
div rtrau ca mm ptu ahirbudhnya vara-prada |
odaottuga bhustu ptu me rja sammukham || 18 ||
airi dvea saghe tu sagrme atru-sdana |
avntar abdh ca trsayet srva klikam || 19 ||
dhi-vydhi mah-vydhi madhye copadrave tath |
apamtyu mah-mty nayet cakra-nyaka || 20 ||
para prayukta mantr ca yantra tantra vibhajana |
sudarano'ya asmka durda dukha-nana || 21 ||
sarva sapat pradt mm cakra-rjo nirantaram |
japa ptu jagad-vandyo manasm-akaya-prada || 22 ||
pramd ca astra-dhmsau jna rakatu sarvad |
animdi mahaivarya ptu smrjya siddhida || 23 ||
tiryag jvlgni rpaca naa rjyrthado mama |
rjya ptu saharra pdtim ptu v'cyuta || 24 ||
caturaga balastoa raka mm cakra-bhvana |
jyotir-maya cakra-rja sarvn varua rakaka || 25 ||
akhaha mahita ptu para-cakra apahraka |
tri-vikrama cakra rja ptu dhairya sad mama || 26 ||
namo daa-dia-vypti krti ptu sudarana |
yur bala dhti ptu loka-traya-bhaypaha || 27 ||
sudhma maala savio my paca sutala |
rja dvre sabh-madhye ptu mm candha-vikrama || 28
prve sudarana ptu gneye ptu cakrar |
ymye rathgaka ptu trinemi ptu naite || 29 ||
loka-traya prabhkra jvlo rakatu pacime |
at-kona ptu vyavye hyastra-rjottarm diam || 30 ||
ainy cakrar ptu madhye bh-cakra cakria |
anantditya saka ntarikau ca ptu me || 31 ||

35

sarvato diku me ptu jvl shara samvta |


eva sarvatra saraka sarvad sarva-rpavn || 32 ||
sa-kra prthiv jeyo ha-kra apa ucyate |
r-kro vyur ukta ca ra-kro'mbara ucyate || 33 ||
hu-kra agnir ityhu pha-kra srya rpakam |
svh-kra nyasen mrdhni pta rakta suvarakam || 34 ||
sa-kra nsikym tu ha-kra vadane nyaset |
r-kra hdaye caiva ri-sahra krana || 35 ||
ra-kra vinyased guhye hu-kra jnu-deike |
pha-kra gulpha-dee tu ta-kra pdayor nyaset || 36 ||
sarvni caiva varni japyn yaguli parvasu |
kipra saudarana cakra jvl mltibhana || 37 ||
sarva daitya praaana kuru deva varcyuta |
sudarana mah-jvla chindhi chindhi suvedana || 38 ||
para-yantra ca tantra ca chindhi mantroadhdika |
sudarana mah-cakra govinda te karyudha || 39 ||
smdhra mah-vega chindhi chindhi su-bhairava |
chindhi pta ca lta ca chindhi ghora mah-dviam
Phala ruti
iti saudarana divya kavaca sarva-kmadam |
sarva bdh praamana sarva vydhi vinanam || 1 ||
sarva atru kaya-kara sarva magala dyakam |
tri-sandhya pahatm nnm sarvad vijaya pradam || 2 ||
sarva ppa praaana bhoga mokeka sdhakam |
prtar utthya yo bhakty pahed etat sad nara || 3 ||
ite sarveu kleu vighna kvpi na jyate |
yaka rkasa vetla bhairav ca vinyaka || 4 ||
kin kin jyeh nidr bla-grahdaya |
bhta preta picdy anye dua grahn api || 5 ||
kavaca te japtra da-mtrea te'khilh |
palyante yath ng paki-rja te daranam || 6 ||
asyyuta puracarya dama tila-tarpaam |
havan tarpaa caiva tarpaa gandha-vrin || 7 ||
pupnjalir dama ca minna saghta plutam |
catur-vimad dvij bhoj vainav veda-pragh |
paca-saskra sampanns tat tat karyi sdhayet || 8 ||
vinyate ageu ida dhro yuddhrtha yo'bhigacchati |
rae jitva akhiln atrn vijay bhavati dhruvam || 9 ||

36

mantrit-mbu tri-vra v pibet sapta dinvadhi |


vydhaya pra-vinayanti sakalh kuki-sambhavh || 10 ||
mukha praklane netra nsik roga nanam |
bhtnm abhieka ca mah bhaya nivraam || 11 ||
saptbhi mantritena tulas mla mttik |
lepn nayanti te rog sadya kuhdayo'khilh || 12 ||
lalte tilaka strnm mohana sarva vaya-kt |
parem mantra yantrni tantrnyapi vina-kt || 13 ||
vyla sarpdi sarvem via apaharaam param |
sauvarne rajate vpi bhrje tmrdike'pi v || 14 ||
likhitv tvarcayed bhakty sa rmn bhavati dhruvam |
bahun kim ihoktena yad yad vnchit yo nara |
sakala prpnuyt te kavaca te pradata || 15 ||
iti vihagendra sahitym tantra rahasye sudarana kavaca samptam
As an alternative you can chant the aparjita mantra.

Aparjita mantra
o namo bhagavate anantya | sahasra raya sugandha krrava yine | ea
bhoga paryakya garua-vhanya vsudevya nama | pta vsase sakaraa |
pradyumna aniruddha hayara, vrha nrasiha vmana, trivikrama rma rma
rma ka para-brahma namos 'tu te ||
asura daitya yaka rkasa bhta pica, siddhi yogini kini brahma-rkasa
vinyaka, ptan revat skanda prvogama graha nakatra gha gha | mah
graha gha | haa haa | daha daha | paccha paccha | mada mada | ptaya ptaya
| akhyta akhyta | gha gha | via via | dhvasi dhvasi | trsaya
trsaya | drahya drahya cakrea gady vakrea bhasma kuru |
sahasrra sarva mukhya praharayudha, bho jaya jaya vijaya vijaya, ananta
aparjita aparihata, sahasra netra prajvala prajvala, jvala jvala, vivarpa
madhusdana mahpurua vaikua nryaa, padmanbha hkea sarva bhta
vaakara | akha cakra gad dhara | sarva bhta namaskta | sarva nga
pramardana, sarvsuro utsdhana janrdana namos 'tu te ||
Tie the raka-stra around the right wrists of the male participants and the left wrist of the
females while they hold the coconut in their cupped palms.

jitan te puarkka namaste viva-bhvana |


namaste 'stu hkea mah-purua prvaja ||
Victory to You O Lotus-eyed One, obeisance to the Universal object of meditation, Obeisance to You
Master-of-the-senses, the Great Being that was first manifest.

37

A
Akkrrrrppaaaam
m3

This is done in all major ygas and especially those that last longer than one day.
The acarya goes to akr-arpaa vedi and sits facing east, take the puyha kumbha
and sprinkle the 5 plikas that have been arranged on the vedi.

Invocation of Deities.
Centre

o bh brahma vhaymi!
o bhuva prajpatim vhaymi!
ogu suva hirayagarbham vhaymi!
o bhr bhuvas suva caturmukham vhaymi!
brahmae idam sanam!

East

o bh indram vhaymi!
o bhuva vajriam vhaymi!
ogu suva atakatu vhaymi!
o bhr bhuvas suva acipatim vhaymi!
Indrya idam sanam!

South

o bh yama vhaymi!
o bhuva vaivasvatam vhaymi!
ogu suva pitr-patim vhaymi!
o bhr bhuvas suva dharmarjam vhaymi!
yamya idam sanam!

West

o bh varuam vhaymi!
o bhuva pracetasam vhaymi!
ogu suva surpiam vhaymi!
o bhr bhuvas suva apm patim vhaymi!
varuya idam sanam!

North

o bh somam vhaymi!
o bhuva indum vhaymi!
ogu suva nikaram vhaymi!
o bhr bhuvas suva oadhsam vhaymi!
somya idam sanam!

amagalkuro ygo niphala synna saaya |


tasmdyatnena vai kurynmagalkrarpaam ||
sanatkumre i. r. 9;33;
Without the sprouts the yga is doubtlessly unproductive, therefore make every effort to do the
akrrpaa rite.

38

Upacra;
brahmdibhyo nama || pdya | arghya | camaniya | samastopacrn
samarpaymi || brahmae nama | indrya | agnaye | yamya | nirtaye | varuya |
vyave | somya | nya ||
Take the vessel with the 5, 7 or 9 seeds & mix in some milk;

dim patn namasymi sarva kma phala pradn |


kurvantu saphala karma satatam ubham ||

Soma Avahanam
Invoke Soma in the kumbha

somo dhenugu somo arvantam um |


somo vra karmaya dadhtu |
sdhanya vidathyagu sabheya |
pitu ravaa yo dadadasmai ||
Do anganyasah using the bija s
Offer 16 upacaras.
Invite four brahmins to chant "oadhi sktam"

y jt oadhayo devebhyas triyugu pur |


mandhmi babhr mahgu atan dhmni sapta ca ||
The plants born three generations before the gods; of the seven brown ones; I celebrate the hundred
& seven abodes.

y phalinr y aphal apup yca pupa |


bhaspati prast st no mucatvagu hasa ||
The fruitful, the fruitless, the flowering and the flowerless herbs; Impelled by Brihaspati, may they all
free us from tribulation.

oadhaya sa vadante somena saha rj |


yasmai karoti brhma stagu rjan praymasi ||
The herbs hold converse with Soma their king saying; The one for whom the brahmana prepares
us, we, O King shall we liberate

Then with the following mantras married women place the seeds in the 5 palikas.

Centre
brahma jajna prathama purastd vismatas-suruco vena va |
subudhniy upam asya vihs-sataca yonim asataca viva ||
o brahmae nama |

aya bja avpa ||

East
tratram indram avitram indragu have have suhavagu ram indram |
huve nu akra puruhtam indragu svasti no maghav dhtvindra ||

39

o indrya nama |

aya bja avpa ||

South
sugu na ...............
o yamya naa |
aya bja avpa ||
West
tat tv ymi brahma vanda mnas tad ste yajamno havirbhi |
aheamno varueha bodhyuruagusa m na yu pramo ||
o varuya nama |
North
vayagu somavrate ..............
o somya nama |

aya bja avpa ||

aya bja avpa ||

Cover with sand and sprinkle water.


Cover with darbha or cloth.
On the fifth or seventh day they can be discarded.
Every day during the yga they should be offered pacopacra pj.

40

N ity a H o m a V id h n a m

Sit in front of the kua either in the west or the


south. Place the pupa-bhjanam to your right and
the other homa paraphernalia to the left.
To the north of the fire place the prokai ptra,
prata ptra, ruk, ruva, jya-ptra, samidha,
kua, caru.
Recite the sakalpam to perform the daily homa

Hari o tat sat ........... bhagavad jay bhagavad kaikarya rpam nitygni
karma kariye |
On the base of the kua draw three horizontal lines and bisect them by three
perpendicular lines while reciting the mla- mantra. Sprinkle water on them. Bring fire
in a copper vessel and place it in the kua while reciting:

o candram manaso jta | cako sryo ajyata |


mukhd indra cgni ca | prd vyur ajyata ||
o bhr bhuvas suva vaiava nma agnaye nama |
vhaymi sthpaymi gandhkata pupi samarpaymi ||
Place krcas of 5, 7, 9, 11, 15 or 25 blades on each side of the kua. Visualise and
worship the four vyhas while placing them.

East
South
West
North

o namo bhagavate vsudevya


o namo bhagavate sakaraya
o namo bhagavate pradyumnya
o namo bhagavate aniruddhya

To the South of the kua invoke & worship Brahm in a flower.


Fill the prat-ptra with water place a flower and some akata in it and place it to the
east of the fire.
Invoke Varua and Sanctify the proka-water and then sprinkle it in a clockwise
direction around the kua.
With warm water wash the ruk-ruva, stroke them with darbha grass, heat them on the
fire and place them to the left.
Sprinkle a little ghee on the homa-dravya with the ruk.
Indra and the other dikplakas are then worshipped around the circumference of the
kua
In the centre meditate upon Agni after doing nysa with the bja mantra RAM

41

o meram ca vakrgam jtaveda samavitam |


dvi-raka sapta-hasta tri-pda sapta-jihvakam ||
varada akti-pi ca bibhra ruk-ruvau tath |
abhtida carma-dhara vme cjya-dharam kare ||
Agni rides upon a ram, with twisted limbs, having full knowledge of all created beings, with two
heads, seven hands, three legs & seven tongues. He blesses, holds the sakti weapon, and the sacrificial
ladles. He bestows freedom from fear, a shield & ghee he holds in his left hand.

Offer gandha & akata -

o ra agnaye nama | nmgnaye nama


In the centre of the fire worship the aktis of the pha from dhr to padma.

o pr da dhra-aktyai
o hr krma-klgnaye nama
o h anantya nga-rjya nama
o dha dharayai nama
o dha dharmya nama
o j jnya nama
o vai vairgyya nama
o ai aivaryya nama
o a adharmya nama
o a ajnya nama
o a avairgyya nama
o a anaivaryya nama
o mah-toya tejo mruta vyomtmane hu pha nama
o ma jvtmane nama
o r daa-kaltmane dharma-pradya agni-maalya nama
o s dvdaa-kaltmane artha-pradya srya maalya nama
o so oaa kaltmane kma-pradya soma-maalya nama
o pa padmya nama

PPrraaddhhnnaa H
Hoom
maam
m
On that agni- pham invoke Lord Vsudeva and offer all the upacras from arghy to
naivedym by oblations of ghee.

o namo bhagavate vsudevya, sana samarpaymi svh | rghya


samarpaymi svh | pdya samarpaymi svh | camaniya samarpaymi
svh | snna samarpaymi svh | vastra samarpaymi svh | uttaryam
samarpaymi svh | upavta samarpaymi svh | alakra samarpaymi
svh | gandha dhraymi svh | puspa samarpaymi svh | dhpam
samarpaymi svh | dpam samarpaymi svh | naivedyam samarpaymi svh

42

Offer 8 oblations of ghee with the mla-mantram,


Offer 16 oblations of caru with the prua sktam,
followed by 8 oblations of ghee with the mla-mantram.
Taking the sruk fill the cavity with a ball of caru the size of a chicken's egg, add
kindling, darbha, flower & with the sruva filled with ghee recite the mla mantra and
offers it to agni-sviakte;

o agnaye sviakte svh


Offer the following pryacitta oblations;

1. o au nama parya paramehytmane


paramehytmane vsudevyeda na mama ||

vsudevya

svh

2. o y nama parya purutmane sakaraya svh | purutmane


sakarayeda na mama ||
3. o r nama parya vivtmane pradyumnya svh |
vivtmane pradyumnyeda na mama ||
4. o v nama parya nivttytmane aniruddhya svh | nivttytmane
aniruddhyeda na mama ||
5. o l nama parya sarvtmane nryaya svh |
sarvtmane nryayeda na mama ||
Fill the sruk with ghee, samit and darbha and holding the sruva also filled with ghee
stand and raise them to the level of the nose, offer the prahuti with the mla-mantra
and

pram ada pram ida prt pram udacyate |


prasya pram dya pram evvaiyate ||
That is perfect, this is perfect. The perfect arises from the perfect. Taking the perfect from the
perfect, the perfect alone remains.

ida viur vicakrame tredh nidadhe padam |


samham asya pgm sure svh ||
Through all this world strode Vishnu; thrice His foot he planted, and the whole was gathered in His
footstep's dust.

Fill the sruk with water from the prokani-ptra and pour it out around the kua in a
pradakia manner the remaining water is scattered on the head.
Worship agni with gandha and flowers and take ash to make tilaka.

bhakty yadagnau vihita yath akti yath vidhi |


rdhana tavaiveda gha paramevara ||

43

S u d a ra n a H o m a
Perform all the rites of agni mukha up to ghram and jyabhgam and then perform
pradhna homa with the following mantras adding svh to the end. One may use all
the mantras according to time and place, or one may just use the mla mantra and mla
mantra. Homa may also be performed with the Sudarana Kavacam - adding svh to
the end of each verse.

1. mla mantra
2. mla mantra
o kli kya govindya gopijanavallabhya parya parama puruya
paramtmane, para-karma mantra yantra tantra auadhaya astra astri sahara
sahara, mtyor mokaya mokaya, o namo bhagavate mah-sudaranya
dptre jvla partya, sarva-dik kobhaa-karya hu pha brahmae parama
jyotie svh ||
3. gyatri 1
o sudaranya vidmahe | hetirjya dhmahi | tannas cakra pracodayt ||
4. gyatri 2.
v su cakrya ca svh |
o ha nama | o ha svh |
o hi vaa hasya nama | ha mah-sudaranya cakrya svh |
o hu o vaua o pha namas cakrya vidmahe | sahasra jvlya dhmahi |
tan nas cakra pracodayt | svh
5. akti grsa mantra
om pra mah-sudarana cakrarja mah-dhvaga astagata, sarva dua
bhayakara chindhi chindhi, bhindhi bhindhi, vidraya vidraya, para-mantrn
grasa grasa, bhakaya bhakaya, bhtni trsaya trsaya, hu pha svh ||
6. sudarana aottara ata nmavalli
7. narasiha gyatri
o vajra-nakhya vidmahe | tkadagarya dhmahi | tanno narasiguha
pracodayt ||
8. abhaya narasiha mantra
o namo bhagavate narasihya, namas tejas tejase, vir vir bhava, vajra nakha
vajra dara, karmayn randhaya randhaya, tamo grasa grasa svh, abhayam
tmani bhyih o krau - svh ||

44

9. Narasiha mla mantra


o namo bhagavate narasihya svh ||
10. Mantrarja
ugra vra mahviu jvalanta sarvato mukham |
nsiha bhaa bhadra mtyu mtyu nammyaham

45

A b h i e k a P ra y o g a
This term refers to the ritual bath that is given to the Lord who is invoked into an icon
especially reserved for this purpose in a Pacaratrika temple. This icon is called the
'Snapana Bera'. The Abhisekam can range from the most simple which is with 5 jars
[panca-kalasa] to the thousand jar ritual [sahasra kalaa abhiekam]. The basic
format is the same.

PPaaccm
mttaa aabbhhiieekkaa kkrraam
maa
Preparation
On a table or other surface spread paddy rice - cover
with a new cloth; over this spread a layer of black
sesame seed and cover with another cloth; over this
spread a layer of white rice.

3
Honey
2
milk

Arrange the kalasas on this sana in the manner shown


in the diagram to the right.

5
ghee

4
sugar

1
yoghurt

PPrraayyooggaa
1. Vivaksena pj
2. Sakalpam Statement of intent.
3. Vsudeva Puyha vcanam.
4. Kumbhe vhaam
Invoke the following deities into the kalaas;

1. Yoghurt

o namo bhagavate viave gacchgaccha

2. Milk

o namo bhagavate madhusdanya gacchgaccha

3. Honey

o namo bhagavate trivikramya gacchgaccha

4. Sugar

o namo bhagavate vmanya gacchgaccha

5. Ghee

o namo bhagavate vsudevya gacchgaccha

Offer upacaras

o vhitbhyo sarvbhyo devatbhyo namo nam |


sana samarpaymi | rghya samarpaymi | pdya samarpaymi |
camaniya samarpaymi | snna samarpaymi | vastra samarpaymi |
uttaryam samarpaymi | upavta samarpaymi | alakra artha pupa
samarpaymi | gandha dhraymi | puspai pjaymi

46

o keavya nama | nryaya o | madhavya o | govindya o | viave o |


madhusdanya o | trivikramya | vmaaya o | rdharya o | hikeya o |
padmanabhya o | dmodarya o | sakaraya o | vsudevya o | pradyumnya o
| aniruddhya o | puruottamya o | adhokajya o | nrasihya o | acyutya o |
janrdanya o | upendrya o | haraye o | o r kya nama ||
dhpam | dpam | naivedyam | phalam | tmblam | karpra-nirjanam ||
6. Homa with Purua skta etc.
7. Invoke the main deity
Perform all the upacras up to snna
Recite

o bhagavn pavitra vsudeva pavitra tat pdau pavitra tat pdodaka


pavitra atadhra sahasradhra aparimita dhra acchidra ariam akayyam
anantam aparimita parama pavitra bhagavn vsudeva puntu ||
Do raksanam with cakra mudra and proceed to bathe the Lord while reciting the following
mantras.

Milk

pyyasva sametu te vivatas-soma viyam |


bhav vjasya sagathe |

Yoghurt dadhi krvio kria jior avasya vjina |


surabhi no mukh karat praa ygui triat ||
Ghee

ukram asi jyotir asi tejosi devo vas-savitot-puntvacchidrea


pavitrea vaso sryasya ramibhi ||

Honey

madhuvt tyate madhu karanti sindhava | mdhvrnassantvoadh ||


madhu nakta utoasi madhumat prthivagu raja | madhu
dyaur astu nah pit ||
madhu mnno vanaspatir madhumgu astu srya |
mdhvr gvo bhavantu ||

Sugar

t-arkar abhavan | taccharkargu arkara-tvam |


vrjovai arkar | paur-agni | yaccharkarbhir-agni
parimioti | vajreai v smai pan parighti ||

Continue with the actual bathing ceremony with the pots after each substance pour 2
pots of plain water

8. alakram decoration, incense, lamps flower offerings


9. naivedyam food offering

47

10. nirjanam offering of various rati lamps.


11. Pupjali final flower offering.

Kam ycana loka


pryacitta anya ei tapa karmtma kni vai |
yni tem ae ka anusmaraa param ||
pramdt kurvat karma pracyavetdhvareu yat |
smarad eva tad vio sampraam syd iti ruti ||
yasya smty ca nmokty tapo yaja kriydiu |
nynam sampratm yti sado vande tam acyutam ||

Preparation for Nava-kalaa-snapanam


7

1. ghee
2. pdyam
3. arghyam
4. camanam
5 paca-gavya
6. yoghurt
7. milk
8. honey
9. fruit juice

vsudeva
viu
madhusdana
trivikrama
vmanah
viu
madhusudana
trivikrama
vmana

ghta snne
viu gayatri
tad vio
na te viu
vio karmni
dadhi krvino
pyyasva
madhu vta
Gandha dvr etc

Aha-daa Kalaa Snapanam


Clean the bimbas and establish 18 kalasas in front of them, prepare tailabhyanjana,
amalakodaka, masa-mudga-haridra-curna uddhartana. usnavari, dugdam, dadhna,
sarpisa, madhu, sarkara, phalodaka, puspodaka, lohodaka, aksatambuna, yavodaka,
gandhodaka, haridra, ratnodaka, narikelodaka.
Bathe the Bimbas with the following mantras;

1. Tailabhyanjanam (Oil Bath)


vmadevyam abhigyate ughriyame | antarika vai vmadevyam |
antarikam evaina pratitiham dhatte || atho kntirvai vmadevya ||
2. Amalakodaka (Amalaka water)
yaj yajiya puccha cchandgu sygni dhiiy-aphal
yajugui nma | suparosi garutmn diva gaccha suva put ||

48

3. Ma-mudga-haridra-cra uddhartanam (powder of urad, mung and turmeric)


kay nacitra bhuva dt sad vdhas-sakh | kay acihay vt ||
What succour will he bring to us, wonderfull ever prospering friend? With what most mighty
company. S.Y.V. 27:39

4. Unavri (Warm water)


mno higusj jtavedo gm-ava purua jagat |
abibhradagna gahi riy m pariptaya ||
Let us not forget right knowledge, culture and religious rites, O matchless Lord! Nor may anyone
living in this world so forget! As this holy flame illumines all with clarity, so spread before us purity
and peace abounding.

5. Paya-snnam (Milk)
pyyasva sametu te vivatas-soma viyam | bhav vjasya sagathe ||
Swell up, O Soma! Let your strength be gathered from all sides. Be strong in the gathering of
might. (Rig Veda 1;91;16 & T.S. 3;2;5K)

6. Dadhi-snnam (yoghurt)
dadhi krvio kria jior avasya vjina |
surabhi no mukh karat praa ygui triat ||
May the Lord, the Supporter, the Ruler and the victorious Measurer of the Cosmos, the Repository of
all knowledge who has taken the form of Hayagriva and to whom I offer my obeisance; free us from
all hindrances to the performance of righteous deeds. (RV.4.39.6 TS.1.5.11.4)

7. Sarpia-snnam (Ghee)
ukramasi jyotirasi tejosi devo vas-savitot-puntvacchidrea pavitrea
vaso sryasya ramibhi ||
Thou art the shining, the radiance, the brilliance. May the Lord Savitur purify thee, with a
flawless purifier, with the rays of the Sun.

8. Madhu-snnam (Honey)
madhuvt tyate madhu karanti sindhava |
mdhvrnas-santvoadh ||
madhu nakta utoasi madhumat prthivagu raja |
madhu dyaur astu nah pit ||
madhu mnno vanaspatir madhumgu astu srya |
mdhvr gvo bhavantu || RV.1.90.6 TS.4.2.9.7
To the pious the winds blow sweet, the streams are sweet; be sweet to us the plants.
Sweet is the night, and sweet at dawn the air of the earth, sweet be the sky our father.
Sweet to us be the Lord of the forest, sweet the sun, sweet be the cows to us.

49

9. Sarkara-snnam (Sugar-water)
t-arkar abhavan | taccharkargu arkara-tvam |
vrjovai arkar | paur-agni | yaccharkarbhir-agni parimioti |
vajreai v smai pan parighti ||
10. Phalodaka-snnam (Fruit-juice)
y phalinr y aphal apup yca pupa |
bhaspati prast st no mucatvagu hasa ||
The fruitful, the fruitless, the flowering and the flowerless; Impelled by Brihaspati, may they free us
from tribulation.

11. Puspodaka-snnam (Rose-water)


pupvat prasvat phalinr aphal uta |
av iva sa jtvarr virudha prayiava ||
With flowers, with shoots, fruit bearing and even without fruit;
Like victorious steeds, the herbs have the strength to help.

12. Lohodaka-snnam (Iron-water)


hiraya-garbhas-samavartatgre bhtasya jta patireka st |
sa ddhra pthiv dym utem kasmai devya havi vidhema ||
In the beginning arose Hiranyagarbha, the One Lord of all created beings. He established and
supports this earth and heaven. What God shall we adore with our oblation?

13. Akatmbu-snnam (Aksata-water)


tratram indram avitram indragu have have suhavagu ram indram |
huve nu akra puruhtam indragu svasti no maghav dhtvindra ||
Indra the Saviour, Indra the Helper, Hero, who listens to each invocation. Shakra I call, Indra
invoked of many, may Indra bounteous Lord, prosper and bless us. (RV.6.47.11)

14. Yavodaka-snnam (Barley-water)


ida viur vicakrame tredh nidadhe padam |
samham asya pgm sure ||
Through all this world strode Vishnu; thrice His foot he planted, and the whole was gathered in His
footstep's dust.

15. Gandhodaka-snnam (Scented-water)


gandha-dvr durdhar nitya pu karim |
vargu sarva bhtn tm ihopahvaye riyam ||

50
I invoke here in this world the Goddess of prosperity, the Mother Earth, who is inviolable. She is of
exhaustable nourishment, representing wealth of cattle. She is the mistress of all creatures.

16. Haridra-snnam (Turmeric-water)


hirayavar hari suvara rajata-srajm |
candr hiramay lakm jtavedo ma vaha ||
O Jataveda! O Agni! Invite for my sake, the Goddess of good fortune, the golden-hued dame, the doe-
like, moon-like maiden wreathed in gold and silver.

17. Ratnodaka-snnam (Jewel-water)


vaa te viavsa komi tanme juasva ipivia havya ||
18. Narikelodaka-snanam (Coconut-water)
devasya tv savitu prasave vinor bhubhy po hastbhy
dade ||
Impelled by the Lord Savita the Impeller, with the arms of the Ashvins (Right Knowledge & Right
Action) and with the hands of Pushan the Nourisher, we take you

Water containing the substance


Ghrtam
Ghee
Uodakam
Hot-water
Phalodakam
Fruit-juice
Mrjanodakam
sprinkle
Akatodakam
Raw-rice grains
Ratnodakam
Gems (a pearl)
Loha-toyam
Iron
Gandhodakam
Sandal paste
Yavodakam
Barley
Pdyam
Arghyam
Upasparanam
Plota vastra
Paca-gavyam
5 cow products
Dadhi
yoghurt
Kram
Milk
Madhu
Honey
Kayam
Saffron
Godakam
Jaggery
Ikusram
Sugar-cane juice
Nlikera-jalam
Coconut water
nti-dravyam
Magalodakam
Sarvauadh
vettiveru
Sarva-gandham
Sarva-mlam
Lemon grass

Devata
vsudeva
Purua
Satya
Acyuta
Ananta
Keava
Nryaa
Mdhava
Govinda
Viu
Madhusdana
Trivikrama
Vmana
rdhara
Hikea
Padmanabha
Dmodara
Varaha
narasimha
rdhara
Hayagrva
Vsudeva
Sakaraa
Pradyumna
aniruddha

Mantra
Ghtasnte
Viur
Y phalini
anno dev
Svitri
Trtham
Akari
Gandhadvra
atadhreti
Viu-gyatri
Praviu
Na te viu
Vio karmi
Dadhi krvio
pyyasveti
Madhuvta
Oadhya
madhuvta
Madhu-naktam
madhumnno
vedhametam
Viornukam
oadhya
Nryaanuvakam
oadhya

51

C a k r b ja M a a la v h a n a m
karika
o keavya nama | o nryaya o | o mdhavya o | o govindya o | o
viave o | o madhusdanya o | o trivikramya o | o vmanya o | o
rdharya o | o hkeya o | o padmanbhya o | o damodharya o keara
o o-krya nama | o na-krya o | o mo-krya o | o na-krya o |
o ra-krya o | o ya-krya o | o na-krya o | o ya-krya o ||
aleu
o ryai nama | o bhuvai o | o sarasvatyai o | o prtyai o | o krtyai o |
o satyai o | o tuyai o | o puyai o ||
nbhi
o viave nama | o brahmae o | o ivya o ||
araketre
o keavya nama | o nryaya o | o mdhavya o | o govindya o | o
viave o | o madhusdanya o | o trivikramya o | o vmanya o | o
rdharya o | o hkeya o | o padmanbhya o | o damodharya o
arantavalli
o mnya o | o kurmya o | o nihya o | o vmanya o | o
paraurmya o | o rmacandrya o | o kya o | o buddhya o | o
kalkyai o |
nemibhmi
o akhya o | o cakrya o | o padmyai o | o gadyai o |
ptha koeu
agni
vyu

o varhya o |
o anantya o |

naiti
na

o nihya o |
o hayagrvya o |

vthika
o indrya o | o agnaye o | o yamya o | o nairtaye o | o varuya o | o
vyave o | o kuberya o | o nya o | o brahmae o | o anantya o |
dvrasthne
East
o dhtya o | o vidhtya o |
South o bhadrya o | o subhadrya o |
West o jayya o | o vijayya o |
North o caya o | o pracaya o |

52

D
Daakkiiaa D
Dnnaam
m
The yajamna prepares a tray with fruit, betel, cloth, and dakia and then recites the
following sakalpam.

Sakalpam;
hari o tat sat govinda govinda govinda | adya ktat etat ....................
saskre vhana pjana karma pratia artha idam anna vastra phala
sahitya dravya .......... gotrya ........... armae cryya brahmaya
sadakiaka tubhya aha sapradade || na mama ||
govinda pratighti govindya dadti ca |
govinda dhrik dvbhy govindya namo nama ||
o vasti kalya astu !

iirrvvddaam
m
svasti mantrrth satys saphals santu iti bhavanto mahnto anughantu ||1||
(prativacanam) tathstu !
May the benediction pronounced be true and may there be success.

asya muhrta sumuhrto bhyd iti bhavanto mahnto anughantu || 2 ||


tathstu !
May this hour be an auspicious one.

anayor dampatyo purokta drgha yuya bhyd iti bhavanto mahnto


anughantu || 3 || tathstu !
May this couple obtain the longevity that is mentioned in the Puranas.

anayor dampatyo ghe vasat dvipad catupad nroga atyua


bhyditi bhavanto mahnto anughantu || 4 ||
tathstu !
May all those who dwell in the house of this couple; both human and animal be free from disease and
have long life.

anayor dampatyo yur balam yao varca paava sthairya siddhir lakm
kam kntis sadgu nando nityotsavo nitya-r nitya-magala ityem
sarvad abhivddhir bhyd iti bhavanto mahnto anughantu ||5 ||
May this couple always enjoy health, strength, fame, prosperity, success, forgiveness, popularity,
happiness, festivities, and auspiciousness. May these blessing always increase.

53

sarve jan nrog nir-upadrav sad-cra-sampann hy nirmatsara


daylavaca bhysur iti bhavanto mahnto anughantu || 6 ||
tathstu !
May all people be free from disease and suffering, may they all be of good character and prosperous,
may all people be compassionate and free from jealousy.

deo aya nir-upadravo astu | sarve jan sukhino bhavantu ||7||


tathstu !
May this country be free of troubles and may everyone attain happiness.

samasta sanmagalni santu | uttarottara abhivddhir astu ||8 ||


tathstu !
May there always be auspiciousness, always increasing.

54

P a c a r tra S a m s k ra s
11.. G
Gaarrbbhhaaddnnaa SSaa
sskkrraa

At the chosen time the wife should be blindfolded with a piece of cloth.
Seat the wife to the right of the husband.
Vivaksena pja, Puyha and agni-kriya.
Offer 16 hutis of jyam with purua skta.
Worship the cakrbja maala and offer caru to the Lord.
Offer 16 caru hutis with the purua sktam.
Remove the blindfold and show the cakrabja mandala to the wife.
Offer 108 jyahutis with mla mantra (o namo nryaya) and the dvdakar (o
namo bhagavate vsudevy).
Give the huta-ea to the wife to eat with the recitation of the Viu gyatr.
After she has performed camana touch her with the prasuti mudra on the eyes, heart,
navel.
Recite jitan te stotram to her, then recite the mantras of Sad- Viu, Mah-Viu, and
Viu in her right ear.
Perform udvsanam
crya sambhvanam
Retire to perform coitus while calling to mind the Lord and His divine qualities.

b
22.. PPuum
mssaavvaannaa SSaa
sskkrraa
Vivaksena pja, Puyha and agni-kriya.
Offer purua skta homa 16 ahutis and with the mla mantra 108 times, both with
jyam.
Have a shoot of the nyagrodha tree ground by two young girls and insert the juice into
her right nostril while reciting the dvadaskari.
OR
Place two grains of urad dahl and one barley grain in curd and give to the wife to
drink; and asks her three times;-

bhadre ki tva pibasi ?


She answers;

hr pusavanam

She then sits to his right for the caru homa


offer 12 oblations with the following mantra:

o hr hu ye garbha vighnakartro ye ca garbha vinak |


bht pret picca vetl bla-ghtak ||
tn sarvn naya naya garbha rakm kuru svh || rudra prajpataye idam ||

55
Offer 5 oblations;

hrm candramase svh ||


Touch the wife's heart and recite 100 times
crya sambhvanam
visarjanam and irvdam

hr r

b
33.. SSm
maannttaam
m

Performed in the 6th month or together with the pumsavana rite.


Vivaksena pj
Puyha and Agni-kriya.
Offer 100 jya ahutis with the praava.
Offer 8 ksra ahutis with the akara mantra.
Offer three ahutis with the vyhrtis.
Do the parting of the hair while reciting the Mah-vyhrtis and:

hr bhrye kalyi subhage daame msi suvrate |


suprast bhava prti prasdd vivakarmaa |
yumat kakatik varccasvte ubha kuru ||
crya sambhvanam
visarjanam & irvdam

b
44.. V
Viiuu B
Baallii SSaa
sskkrraa

Performed in the seventh or eighth month of pregnancy.


Vivaksena pj
Puyha & Agni-kriya.
Purua skta homa with pyasam or caru.
With those mantras offer 8 balis.
Recite jitan te stotra while touching the abdomen of the wife.
crya sambhvanam
visarjanam
irvdam

b
55.. JJttaakkaarrm
maa SSaa
sskkrraa
Usually done on the tenth day after the birth or together with the nmakaraa on an auspicious
day. The mother bathes wears a new cloth and sits in front of the fire-pit facing east with the
child on her lap. The husband sits to her left.

56

Vivaksena pj
Vsudeva puyha vcanam
Agnikriya
Offer 108 jya ahutis with the dvdakari mantra.

o namo bhagavate vsudevya svh


The father mixes the madhu-parka ghee, honey and yoghurt and then with a golden
ring give the child to taste while reciting the Viu-gyatri.
He touches the baby's heart and then smells the head while reciting the dvdaskari.

b
66.. N
Nm
maakkaarraaaa
The father recites the name of the child into his right ear three times and then
announces it to the assembled devotees.
crya sambhvanam
visarjanam and irvdam

b
77.. U
Uppaanniikkrraam
maaaam
m
Done in the fourth month.
The child is taken out for the first time to be presented to the Lord in the temple.
The sun is shown with the following mantra;

tac-cakur deva-hita purastc-chukram-uccarat || payema aradaata, jvema arada-ata, nandma arada-ata, modma
arada-ata,

bhavma

arada-ata,

vma

arada-ata,

prabravma arada-ata, ajtsyma arada-ata jyok c srya


de ||
Through hundred autumns may we see that bright Eye of the universe, the God-appointed One arise.
A hundred autumns may we live, through hundred autumns may we rejoice, through hundred
autumns may we be happy, through hundred autumns may we discover life, through hundred
autumns may we listen to what is beneficial, through hundred autumns may we communicate well,
through hundred autumns may we remain undefeated pursuing the path to enlightenment.

57

b
88.. A
Annnnaapprraannaa SSaa
sskkrraa

Done in the sixth month after birth.


Vivaksena pj
Puyha vcnam
Agnikriya.
Purua skta homa with caru.
Give the child to eat of the hutaea while reciting viu gyatri.
crya sambhvanam
visarjanam & irvdam

b
99.. C
Caauullaa SSaa
sskkrraa

Performed in the second or third year.


Vivaksena pj
Agnikriya
Offer 108 ahutis with Visnu gyatri.
Mix hot and cold water with the dvdasksari.
Lay darbha grass on the head and cut with the pranava.
Have the tonsure done with the cut hair being placed on a ball of cow-dung.
Bath the child with the recitation of Viu-mantra.
Recite svasti-vcanam.
perform caru homa with the dvdasksari - 12 ahutis.
Svistakrt homa and prahuti
crya sambhvanam
visarjanam
irvdam

58

PPaaccaa SSaa
sskkrraa PPrraayyooggaa
Anuj
The prapanna stands and after reciting the following presents betel and dakshina to
all the brahmins present.

r vaiavebhyo sadasi sthitebhyo namo adya gurvrayan unmukhnm |


tpdikam karma kartum yathvat ubhvaham ca astu bhavat prasdt ||
rambha mantra
Hari om tat sat, kta ca kariymi bhagavan nityeva bhagavat kaikarya
rpam mah vibhti ctur tmya bhagavad vsudeva pdravinda arcanena,
jyay bhagavata karman bhagavantam arcayiymi ||
Vivaksena rdhanam
Sakalpam hari o tatsat, govinda govinda govinda, bhagavad jay
bhagavad kaikarya rpea asmin paca saskra karmai nirvighnena
parisamptyartham, dau vivaksena pjm kariye ||
Pradhna Sakalpam
hari om tat sat. govinda govinda govinda, asya r bhagavato mah puruasya,
r vio jay pravarta mnasya, dya brahmao dvitya parrdhe, r veta
varha kalpe, vaivasvata manvantare, kali yuge, prathama pde, akbde mero
[gnaya] dik bhge ________ dee ________ nagare asmin vartamnm
vyavahriknm prabhavdi ai savatsarnm madhye, ________ nma
savatsare, ________ ayane, ________ tau, msottame ________ mase,
________ pake, ________ tithau, ________ vsare, ________ nakatra
yukty, r viu yoga, r viu karae, ubha yoga ubha karaa eva gua
vieaa visihy, asy ubha tithau bhagavad jay bhagavad kaikarya
rpea ________ nma prapanna bhagavat dsa bhta sudarana pcajanya
dhraa rdhva pura dhraa dsya nma karaa mantra upadea pacabhi
samskrai nija crya anujena aha saskariymi ||
tadagatvena sthala, jala, ygopakaraa uddhyertha, arra uddhyertha
vsudeva puyha vcana karma kariye ||
Harih om tatsat. Govinda, Govinda, Govinda, with the permission of the Supreme BeingLord Vishnu,
in this period during the second half of the life-span of the demiurge Brahma, during the aeon of
the White Boar, during the universal rule of Vaivasvata Manu in the 28th period, during the first
quarter of the age of Kali, on the planet Earth in land south of mount Meru, in the Golden Land, in
the country of Australia, in the metropolis of Sydney, in the year .................... of the 60 year Jovian
cycle, in the .................. solstice, during the .................. season, in the month of ...................... in the ..................
fortnight, on the .................. lunar day, on a .............. day under the constellation of .................... with
auspicious conjunctions, and all the planets being benevolently disposed; on this auspicious day in
order to induct ................... of the clan of .................. into serive to the Lord, I shall perform the
sacrament of initiation which consists of application of the Sudarshan and Panchajanya brands, the

59
urdhvapundra, the naming, the transmission of the sacred mantras, the teaching of the worship of
the Lord in accordance with the instructions of my preceptor and under his command.

Vsudeva Puyha Vcanam


Paca gavya sevanam
Raka-stra bandhanam
Take the raka-stram and rub with turmeric reciting viu gyatri.

Aparjita mantra
o namo bhagavate anantya | sahasra raya sugandha krrava yine | ea
bhoga paryakya garua-vhanya vsudevya nama | pta vsase sakaraa |
pradyumna aniruddha hayara, vrha nrasiha vmana, trivikrama rma rma
rma ka para-brahma namos 'tu te ||
asura daitya yaka rkasa bhta pica, siddhi yogini kini brahma-rkasa
vinyaka, ptan revat skanda prvogama graha nakatra gha gha | mah
graha gha | haa haa | daha daha | paccha paccha | mada mada | ptaya ptaya
| akhyta akhyta | gha gha | via via | dhvasi dhvasi | trsaya
trsaya | drahya drahya cakrea gady vakrea bhasma kuru |
sahasrra sarva mukhya praharayudha, bho jaya jaya vijaya vijaya, ananta
aparjita aparihata, sahasra netra prajvala prajvala, jvala jvala, vivarpa
madhusdana mahpurua vaikua nryaa, padmanbha hkea sarva bhta
vaakara | akha cakra gad dhara | sarva bhta namaskta | sarva nga
pramardana, sarvsuro utsdhana janrdana namos 'tu te ||
Tie the raka-stra around the right wrists of the male participants and the left wrist of the
females while they hold the coconut in their cupped palms.

jitan te puarkka namaste viva-bhvana |


namaste 'stu hkea mah-purua prvaja ||
Victory to You O Lotus-eyed One, obeisance to the Universal object of meditation, Obeisance to You
Master-of-the-senses, the Great Being that was first manifest.

The prapanna is then bathed with the water from the kumbha, he dons a new dhoti

rdhvapuram dhraam

A
Aggnnii--kkrriiyyaa

Agnimukham
Perform all the preliminary rites of the fire sacrifice.
Perform the aghra & jyabhga.
Perform all the following homas taking samptam

60

Mula mantra x 16
Dvaya mantra x 3
Viu gyatri x 3

Pum & Sri Sukta Homam


1. o sahasra r purua | sahasrka sahasra pt |
sa bhmi vivato vtv | atya-tihad dagulam || svh
o hiraya-var hari suvara rajata-srajm |
candr hiramay lakm jtavedo ma vaha || svh
2. o purua evedagu sarva | yad bhta yac ca bhavyam utmtatva
syena | yad annen-tirohati || svh ||
o t ma vaha jtavedo lakmm anapagminm |
yasy hiraya vindeya gmava purun aham || svh
3. o etvn asya mahim | ato jyygu ca prua |
pdo'sya viv bhtni | tripd asymta divi || svh ||
o ava-prv ratha-madhy hasti-nda prabodhinm |
rya devm upahvaye rrm dev juatm || svh ||
4. o tripd rdhva udait purua | pdo'syehbhavt puna |
tato viva vyakrmat | sannaane abhi o ||
o k sosmit hiraya prkrm rdr jvalant tpt tarpayantm
padme sthit padma-var tm ihopahvaye ryam o ||
5. o tasmd vir ajyata | virjo adhi purua |
sa jto atyaricyata | pacd bhmim atho pura o ||
o candr prabhs yaas jvalant riya loke deva jum udrm | t
padminm araam-aha prapadye'lakmr me nayat tv ve o
6. o yat puruea havi | dev yajam atanvata |
vasanto asysd jya | grma idhma arad havi o ||
o ditya varae tapaso'dhijto vanaspatis tava vko'tha bilva |
tasya phalni tapas nudantu myntar yca bhy alakm o ||
7. o saptsysan paridhaya | tri sapta samidha kt |
dev yad yaja tanvn | abadhnan purua paum o ||
o upaitu m deva-sakha krtica main saha | prdur-bhto'smi rre'smin
krtim-ddhi dadtu me o ||
8. o ta yaja barhii praukan | purua jtam agrata |
tena dev ayajanta | sdhy aya ca ye o ||
o kut-pipsmal jyehm alakm naymyaham |
abhtim asamddhi ca sarv niruda me ght o ||

61

9. o tasmd yajt sarva huta | sambhta pad jyam |


pagus tgu cakre vyavyn | rayn grmyca ye o ||
o gandha-dvr durdhar nitya pu karim |
vargu sarva bhtn tm ihopahvaye riyam o ||
10. o tasmd yajt sarva huta | ca smni jajire |
chandgusi jajire tasmt | yajus tasmd ajyata o ||
o manasa kmam kti vca satyam amahi |
pan rpam-annasya mayi r rayat yaa o ||
11. o tasmd ava ajyanta | ye ke cobhaydata |
gavo ha jajire tasmt | tasmj jt aj vaya o ||
o kardamena praj-bht mayi sabhava kardama |
riya vsaya me kule mtara padma mlinm o ||
12. o yat purua vyadadhu | katidh vyakalpayan |
mukha kim asya kau bh | k vr pdv ucyete o ||
o pa sjantu snigdhni ciklta vasa me ghe |
nica dev mtaragu riya vsaya me kule o ||
13. o brhmao'sya mukham st | bh rjanya kta |
r tad asya yad vaiya | padbhygu dro ajyata o ||
o rdr pukari pui suvar hema mlinm |
sry hiramay lakm jtavedo ma vaha o ||
14. o candram manaso jta | cako sryo ajyata |
mukhd indra cgni ca | prd vyur ajyata o ||
o rdrm ya karim yaim suvarm hema mlinm |
Srym hiramaym lakmm jtavedo ma vaha o ||
15. o vedham eta purua mahntam |
ditya vara tamasas tu pre | sarvi rpi vicitya dhra |
nmni ktv'bhivadan yadste o ||
o t ma vaha jtavedo lakmm anapagminm |
yasy hiraya prabhta gvo dsyo'vn vindeya purun aham o ||
16. o dht puras td yam udjahra | akra pravidvn pradia-catasra | tam
eva vidvn amta iha bhavati | nnya panth ayanya vidyate o ||
o ya uci prayato bhtv juhuydjyam anvaham |
skta paca daarca ca rkma satata japet o ||
17. o yajena yajam ayajanta dev | tni dharmi pratham-nysan |
te ha nka mahimnas sacante | yatra prve sdhys santi dev o ||

62

o padma-priye padmini padma-haste padmlaye padma-dalyatki |


viva-priye viu manonukle tvat pda padmam mayi sannidhatsva o ||
mla mantra homa x 108
pacyudha homam
o sudarana hetirjya svh ||
o pcajanyya akhdhipataye svh ||
o nandakya khagdhipataye svh ||
o kaumodakyai gaddhipataye svh ||
o rgya chpdhipataye svh ||
pura homam
o keavya nama svh | nryaya o | mdhavya o | govindya o | viave
o | madhusdanya o | trivikramya o | vmanya o | rdharya o | hikeya o |
padmanbhya o | dmodarya o ||
mantra homam
1. o namo nryaya svh ||
2. rmate nryaa carau araam prapadye rmate nryaya nama svh
3. sarva dharmam parityajya mmekam araam vraja |
aham tv sarva ppebhyo mokayiymi m uca svh ||
4. o namo bhagavate vsudevya svh ||
5. o namo viave svh ||

iiyyaa nnyyssaa
Perform sahra and shi nysa upon the body of the postulant. Protect with raka
mantra.

1. Tattva Samhara Vidhih


Show the following mudras; yogamudra, yogasamputa mudra, tattva mudra, sahra
mudra and then meditate upon the Lord seated within the lotus of the heart while
reciting:

aguha mtra puruogusham ca samrita |


a sarvasya jagata prabhu prti vivabhuk ||
The Supreme Being the size of the thumb dwells within the space of the heart. He is the Ruler of the
Universe, He is the Controller, He is the Supreme Enjoyer, may He be gratified. MNU .71

Then visualize a white lotus of a thousand petals in the sky above your head, with the
Lord seated thereupon. Then do the following nysas

63

o l nama parya sarvtmane nryaya nama. (feet)


o v nama parya nivttytmane aniruddhya nama. (thighs)
o r nama parya vivtmane pradyumnya nama. (navel)
o y nama parya purutmane sakaraaya nama. (face)
o au nama parya parameytmane vsudevya nama. (Head)
Then perform the dissolution of the elements ;

Bhta uddhi mantr:


o l prthivyai hu pha
o sv adbhyah hu pha
o sr tejase hu pha
o hy vyave hu pha
o km kya hu pha

earth
water
fire
air
ether

Then touch the feet with o ra

2. Tattva Si Vidhi
Show the yogamudra yogasamputa mudra tattva mudra & srsti mudra

o au nama parya parameytmane vsudevya nama. (Head)


o y nama parya purutmane sakaraaya nama. (face)
o r nama parya vivtmane pradyumnya nama. (navel)
o v nama parya nivttytmane aniruddhya nama. (thighs)
o l nama parya sarvtmane nryaya nama. (feet)
ether
air
fire
water
earth

o km kya hu pha
o hy vyave hu pha
o sr tejase hu pha
o sv adbhyah hu pha
o l prthivyai hu pha

Then visualize a flow of consciousness coming from the feet of the Lord on the Lotus
above your head;

o vi virajyai nama
Show kumbha mudra and imagine that you are being bathed with those 7 streams of
consciousness.
Imagine that the body has now become consecrated and is fit for the worship of the
Lord.

Tla koa homam


o namo nryaya svh || o o o || o na o || o mo o || o n o ||
o r o || o ya o || o o || o ya o || o namo nryaya svh ||

64

A
Akkaa
Place sudarana in the north east of the fire
Place pcajanya in the south east

Sudarana
The prapanna recites;

o sudarana mah-jvla koi srya sama prabh |


ajnndhasya me deva visor marga pradaraya ||
O Refulgent Sudarshana! as bright as a hundred thousand suns; lead me from the darkness of
Ignorance and guide me on Lord Vishnu's Path

Brand the RIGHT shoulder o sudarana hetirjya nama ||


Pcajanya
The prapanna recites

o pcajanya nija dhvani dhvasta ptaka sacaya |


phi m ppina ghora sasra rava ptinam ||
O Panchajanya your sound vibration destroys the heap of sins that have been previously
accumulated by me; Save me, who am sunk in the ocean of Samsara; from the company of
sinners.

Brand LEFT shoulder. o pcajanyya akhdhipataye nama ||

N
Nm
maakkaarraaaam
m
Give name to prapanna.
The prapanna recites:

etan nma bhagavad dso'smi rmnuja dso'smi ||

B
Bhhggaavvaatt N
Naam
maasskkrraam
m
The prapanna does pradakina of the sacred fire and salutes all the vaiavas

krmdn divya loka tad-anu mai-maya maapa tatra ea | tasmin


dharmdi pha tad upari-kamala cmara grhinca || viu dev
vibhyudha-gaa muraga pduke vainateya | senea dvrapln kumudamukha gan viu bhaktn prapadye ||
In the spiritual world there is a divine pavillion supported by Sesham & Kurma. Therein is the divine
Throne supported by Dharma etc. and surrounded by the attendants. Upon the throne is seated the
Lord Vishnu along with His consorts and paraphernalia. I take refuge in the devotees and attendants
of the Lord like Vishvaksena, Kumuda and Garuda.

65

pryacitta homam
o au nama parya parameytmane vsudevya nama svh ||
o y nama parya purutmane sakaraaya nama o ||
o r nama parya vivtmane pradyumnya nama o ||
o v nama parya nivttytmane aniruddhya nama o ||
o l nama parya sarvtmane nryaya nama o ||
prhuti + abhiekam

M
Maannttrraa U
Uppaaddeeaam
m
1. Tirumantra
om namo nryaya
I am an eternal spirit Self (Jiva) of atomic size consisting of consciousness [jana] and bliss [ananda].
I am different from the physical body and organs (Indriyas), and am the Eternal Servant of God,
(Sriman Narayana) who is the single cause of the projection, sustentation and transformation of the
entire Cosmos. He is the Eternal and Undisputed Master of the entire universe. I surrender myself
completely to and transfer the burden of my liberation to Sriman Narayana. I pray for the boon of
eternal service [kainkaryam] to Sriman Narayana.

2. Dvaya Mantra.
rman nryaa caraau araam prapadye |
rmate nryaya nama ||
I take refuge in the feet of Sriman Narayana, I salute Mother Laksmi the Mediatrix of all Grace
together with the Supreme Lord. In order to attain eternal servitude to the Lord I perform the act of
Prapatti (Surrender) along with its 5 components, and through the mediation and intercession of the
Immaculate Divine Mother who is the embodiment of all virtue and compassion I pray that I may
attain the Grace of the Lord.

3. Carama loka
sarva dharmam parityajya mm-ekam-araam vraja |
aham tv sarva ppebhyo mokayiymi m uca ||
The world DHARMA means, Karma, Jana and Bhakti Yogas, which are described in Bhagavad Gita.
So the meaning is:

"Abandon all self-initiated means dependant upon your own efforts, for obtaining liberation, take
refuge in ME alone. I (Krishna) am fully Independent and omnipotent and will redeem you from all
Karma, and grant you Liberation, all you have to do is entrust the full burden of safeguarding your
Jiva [Atma] to ME, and so do not grieve."

Y
Ygg
If possible an icon should be presented to the prapanna and, if practicable, he should
be taught the proper method of worshipping it. If this is not possible he should
preferably be presented in a temple and should offer the following supplication to the
Lord.

66

PPrraayyeerr FFoorr R
Reeffuuggee
Lakm Tantra 28; 11- 16

pratiklya parityaktam anuklya ca saritam |


may sarveu bhteu yath akti yath matim || 1 ||
I now reject all feelings of antipathy and hostility and have adopted an attitude of friendliness
towards all sentient beings to the extent that my ability and mental capacity permit.

lasasylpaakteca yathvacc vijnata |


upy kriyamste naiva syus trak mama || 2 ||
Since I am lazy, of limited capacity, and ignorant about the nature of things, I fully acknowledge that
whatever self-initiated means (I choose to adopt), they can never (be adequate to ) liberate me from
Samsara.

ato'ha kpao dno nirlepacpya kicana |


lakmy saha hkeo devy kruyarpay || 3 ||
Therefore I am dejected and poor in spirit, without solace and utterly destitute. Krishna along with
Lakshmi, the very embodiment of compassion, is my protector.

rakaka sarva siddhnte vednte'pi ca gyate |


yanme'sti du-tyaja kicit putra dra kriydikam || 4 ||
This I know, is the proclaimation of all doctrines (siddhanta) and Upanishads. Whatever I possess
that is difficult to renounce such as spouse, progeny, or activities etc.

samastam tman nyasta rpate tava pdayo |


araa bhava devea ntha lakm pate mama || 5 ||
All these, O Consort of Lakshmi; I offer at thy feet along with myself. O My Lord, God-of-gods and
Beloved of-Lakshmi, be Thou my saviour.

R
Reeqquueesstt ffoorr IInniittiiaattiioonn
Varha Pura 127.30a

Katriyas
tyaktni vio astri tyakta karma ca katriyam |
sarva tyaktv deva viu prapanno'smi ||
ntha sasr rthaiva jti m janayasva ||
O Lord Vishnu I have abandoned all weapons and abjured all activities pertaining to kshatriyas.
Giving up all I seek refuge in Vishnu, O Lord pray rescue me from the ocean of mundane existence and
from rebirth.

nha astram deva-deva spmi parpavda na ca vai bravmi |


karma karomi sasra mokaam tvay coktam-eva varha samsthitam ||
O God of gods, I shall no more touch any weapon, nor indulge in the villification of others. I shall
perform deeds enjoined by the Lord of Sacrifice for liberation from the mundane world.

67

Vaiyas
aha hi vaiyo bhavantam upgata pramucya karmi ca vaiya yogam |
dk ca labdh bhagavat prasdt prasda samsra karohi mokaam ||
A vaishya I am, having given up the activities pertaining to the vaishyas and having taken refuge in
Thee. By the grace of the Lord I have received initiation. Do Thou be pleased and liberate me from
the mundane world.

tyaktv vai ki gorak vijya kraya vikrayam |


labdh ca tvat prasdena viu dktha kmayet ||
Having abandoned the work of cultivation, tending cows, trade & commerce, I have recieved the
covetable initiation of Vishnu by divine grace.

dras
dro'ha dra karmai muktv bhaka ca sarvaa |
bhakymo hy abhakya vai dra karma ca kurvata ||
tyaktu icchmi tat sarva vioh karma karomi vai |
payavai deva dro'ha tava prapanno'smi guruprasdt ||
I am a Sudra but I have given up all the activities pertaining to the sudras and have abjured all
impure food, that I have eaten while acting as a Sudra. I intend to abandon all those activities and to
worship Vishnu. Pray be thou gracious to me, a Sudra as I be, seeking refuge with thee by the grace of
the preceptor.

viu prasdena guhya prasanna prva labdhvrtham


eva sasra mokaya karomi karma prasda ||
By the grace of Vishnu have I received the privilege of initiation and shall now worship Him for
achieving liberation from worldly existence. Pray be compassionate to me.

68

L
Laakkm
m PPjj V
Viiddhhii
Sakalpam
hari o tat sat | govinda govinda govinda | bhagavad jay bhagavad
kaikarya rpea | ubhe obhane muhrte, dya ruti smti purokta phala
prptyartha, asmkam sarve sakuubn, samasta duritopa antyartham,
alakm parihra prvaka, lakm prptydi, dharma artha kma moka caturvidha pururtha siddhyartham, r mah-lakm prtyartha, yath akty yath
milita upacra dravyai, vaidika tath purokta mantraica dhyna vhandi
oaa upacrai mahlakm pjana kariye ||
With the sanction and in the service of the Supreme Lord, on this auspicious day in order to actualise
all the results mentioned in the Vedas and other scriptures, to remove all the misfortune that may
befall our families, to remove all inauspiciousness, and to obtain the blessings of Mother lakshmi, to
actualise the four aims of human life righteousness, prosperity, recreation and final liberation,
and in order to please Mother lakshmi, we shall perform her worship with the recitation of Puranic
mantras, with whatever substances we have obtained, and to the best of our ability.

y s padmsanasth vipula kai ta padma patryatk |


gambhr vartanbhi stana-bhara namit ubhra vastrottarya ||
lakmr-divyair-gajendrair-mai-gaa khacitais-snpit hema-kumbhai |
nitya s padma-hast mama vasatu ghe sarva mgalya yukt ||
padmsanasth padma-kar padma ml-vibhitm |
kra-sgara sabhtm kra-vara sama-prabhm ||
kra-vara sama vastram dadhn hari-vallabhm |
bhvaye bhakti-yogena kalae-smin manohare ||
I meditate upon you in this vessel, through the Yoga of devotion, O beloved of Hari. Seated upon a
lotus, holding two lotuses in your hands and wearing a lotus garland. Born from the Milky-ocean, as
brilliant in radiance as milk, wearing milk-white raiment.

o r hr r, kamale kamallaye, prasda prasda, sakala saubhgyam dehi


dehi, o r hr r, mahlakmyai nama ||
1. vhanam - Invocation
hiraya-var hari suvara rajata-srajm |
candr hiramay lakm jtavedo ma vaha ||1||
sarva magala-mgalye viu-vaka-sthallaye |
vhaymi dev tv abhiha phalad bhava ||
O Most auspicious of auspicious things, dwelling upon the chest of Vishnu, I invoke you O Goddess,
the one who grants all desires.

2. sanam - Enthronement
t ma vaha jtavedo lakmm anapagminm |
yasy hiraya vindeya gmava purun aham ||2||

69

aneka ratna khacita kra-sgara sabhave |


suvara sihsana dev svkuruva hari-priye ||
O Goddess born of the Milky ocean, please accept this golden lion throne, made of embossed gold
and embedded with various gems.

3. pdyam - Washing of the feet.


ava-prv ratha-madhy hasti-nda prabodhinm |
rya devm upahvaye rrm dev juatm || 3 ||
gag-sarid-ntam gandha-pupa samanvitam |
pdya dadmi te dev prasda paramevar ||
I offer you this water for washing your feet O Goddess, brought from the Ganges and scented with
sandal paste and flowers. Have mercy O Supreme Goddess.

4. arghyam - Libation for the hands


k sosmit hiraya prkrm rdr jvalant tpt tarpayantm |
padme sthit padma-var tm ihopahvaye ryam || 4 ||
gag-nad-samnta suvara kalaa-sthitam |
gh-rghya may datta putra-pautra-phala-prade ||
I offer you this water for a libation - brought from the Ganges in golden pots, O Goddess the giver of
progeny.

5. camaniyam - Water for Sipping


candr prabhs yaas jvalant riya loke deva jum udrm |
t padminm araam-aha prapadye'lakmr me nayat tv ve || 5 ||
prasanna tala toya prasanna mukha pakaje |
ghcamanrthya garua-dhvaja-vallabhe ||
Please accept this cool and pleasing water for sipping, O You of a pleasing lotus-like countenance,
beloved of the One with the Garuda ensign.

6. madhuparkam - honey mixture


mah-lakm mah-dev madhvjya dadhi-sayuktam |
madhu-parka ghema madhusdana-vallabhe ||
O Great Lakshmi, Great Goddess, please accept this sweet mixture composed of honey, ghee and
yoghourt, O Beloved of Vishnu.

7. pacmta snnam - Bathing with the Five Nectres.


payo-dadhi ghtair yukta arkar madhu-sayuktam |
pacmta gheda mah-lakm namostute ||
O Great Lakshmi please accept this mixture comprised of milk, yoghourt, ghee, sugar and honey,
salutations to you.

8. uddhodaka snnam - Bathing with fresh water.

70

ditya varae tapaso'dhijto vanaspatis tava vko'tha bilva |


tasya phalni tapas nudantu myntar yca bhy alakm || 6 ||
hema-kumbha-sthita svaccha gagdi-sarid-htam |
snnrthe salila devi ghyat sgartmaje ||
Please accept this pure water for bathing, O Goddess, brought in golden pots from the Ganges and
other rivers.

9. Vastram - raiment
upaitu m deva-sakha krtica main saha |
prdur-bhto'smi rre'smin krtim-ddhi dadtu me ||
divymbara-yuga skma kacukam ca manoharam |
mah-lakm mah-devi gheda mayrpitam ||
O Great Lakshmi, Great Goddess, please accept this set of clothing, that I offer to you, subtle, divine
and pleasing, a sari together with a bodice.

10. Magala stra - Marriage Token


mgalya mai sayukta mukta-vidruma samyuktam |
datta magala stra ca gha hari-vallabhe ||
O Beloved of Hari, please accept this marriage token that is offered, with golden ornament and
decorated with pearls and gems.

11. bhaam - Adornments


kut-pipsmal jyehm alakm naymyaham |
abhtim asamddhi ca sarv niruda me ght || 8 ||
ratna taka keyra hra-kakaa bhite |
bhanni mah-ri gha karu-nidhe ||
O Great Queen, the repository of compassion, please accept these various ornaments for your head,
arms and feet.

12. candanam - Sandal Paste


gandha-dvr durdhar nitya pu karim |
vargu sarva bhtn tm ihopahvaye riyam || 9 ||
karpra candanopeta kastr-kukumnvitam |
sarva gandha ghedam sarva magala dyini ||
O Giver of all auspiciousness, please accept this sandal wood paste mixed with fragrant camphor and
musk and vermillion.

13. pupam - Flowers


mandra prijtbjai ketaky-utpala-palai |
mallik-jti-vakullai pupais-tv pjaymy-aham ||

71

Aga Pj
vara-lakmyai nama
mah-lakmyai nama
indiryai nama
caikyai nama
krbdhi-tanayyai nama
ptbara-dhriyai nama
sgara-sabhavyai nama
nryaa-priyyai nama
jagat-kukyai nama
viva-jananyai nama
sustanyai nama
kabu-kahyai nama
sundaryai nama
padma-hastyai nama
bahu-pradyai nama
candra-vadanyai nama
cacalyai nama
bibohyai nama
anaghyai nama
sukapolyai nama
phala-pradyai nama
nllakyai nama
ivyai nama
sarva-magalyai nama

pdau pjaymi
gulphau pjaymi
jaghe pjaymi
jnun pjaymi
r pjaymi
kai pjaymi
guhya pjaymi
nbhim pjaymi
kuki pjaymi
vaka pjaymi
stanau pjaymi
kaha pjaymi
skandhau pjaymi
hastn pjaymi
bhn pjaymi
vaktram pjaymi
cubuka pjaymi
oha pjaymi
adharam pjaymi
kapolau pjaymi
phlam pjaymi
alakn pjaymi
ira pjaymi
sarvygni pjaymi

14. dhpam - Incense


manasa kmam kti vca satyam amahi |
pan rpam-annasya mayi r rayat yaa || 10 ||
vanaspati-rasod bhta gandhyo gandha uttama |
ghrehya sarva devn dhupo'ya pratighyatm |
15. dpam - Lamp
kardamena praj-bht mayi sabhava kardama |
riya vsaya me kule mtara padma mlinm || 11 ||
bhakty dpa prayacchmi mahlam paramevar |
trhi m timirt ghort divya jyoti namo'stute ||
16. Naivedyam - food

72

pa sjantu snigdhni ciklta vasa me ghe |


nica dev mtaragu riya vsaya me kule || 12 ||
rambha-phala ghta kra godhmasya ca crakam |
arkar yukta neivedya sapda bhakyam uttamam ||
madhya pnya | uttarapoana | hasta-praklan rtham | mukha-praklan
rtham ||
17. Tmblam - Betel
pgi phala mahad divya ngavalli dalair yuta |
el lavanga sayukta tbla pratighyatm ||
18. Nrjanam - Waving of camphor flame
rdrm ya karim yaim suvarm hema mlinm |
srym hiramaym lakmm jtavedo ma vaha ||
o mah-devyai ca vidmahe, viu-patnyai ca dhmahi,
tanno lakm pracodayt ||
o dhanur-dharyai vidmahe, sarva-siddhyai ca dhmahi,
tanno dhar pracodayt ||
19. Pupjal - Offering flowers
t ma vaha jtavedo lakmm anapagminm |
yasy hiraya prabhta gvo dsyo'vn vindeya purun aham ||
ahis prathama pupa pupa indriya-nigraha |
sarva-bhta day pupa kam pupa vieata ||
nti pupa tapa pupa jna pupa tathaiva ca |
satya ahavidha pupa dev prtikara bhavet ||

73

H
Haannuum
mnn PPjj V
Viiddhhnnaam
m
sakalpa hari om tat sat ............ rman nryaa prty-artham | sarva
abhiha siddhy-artham manovcita karma siddhyartham, r janeya svmi
uddiya, r janeya svmi pra kp kaka siddhyartham, r janeya svmi
prasda siddhyartham, r st-rma-bhakta r-hanumat pjanam kariye ||
dhynam
blrkyuta tejasa tribhuvan prakobhakam sundaram |
sugrvdi samasta vnara-gaai sasevya pdmbujam ||
ndenaiva samasta rkasa gan santrsayantam prabhu |
rmad rma padmbuja smti-ratam dhyymi vttmajam
o hau haumate nama
o namo bhagavate janeyya mahbalya svh |
o hanumate rudrtmakya hu pha |
upacram
sanam | pdyam | arghyam | camanyam | snnam | snnnantaram punar
camanyam | vastram yajopavtam uttarya bhararthe ime akat | gandhn |
haridr cram | gandhasyopari akatn | pupi samarpaymi
o r janeyya nama | vyu-putrya o | brahmacrie o | sarvria
nivrakya o | ubha-karya o | pigalkya o | akpahya o | stn-veaa
tatparya o | kapi-varya o | kondu srya prabhya o | lak-dvpa bhayakarya
o | sakala-dya o | sugrva sammnitya o | devendrdi samasta-deva vinutya o |
kkutastha dtya o | o hanumate o ||
dhprtham, dprtham akatn samarpaymi | r janeyya nama etat
sarvam nivedaymi | tmbla samarpaymi ||
hrati
nrjana sumgalya koi-srya samaprabham |
aha bhakty pradsymi svkuruva day-nidhe ||
o r janeyya nama samastpardha kamrtham sarva magala
prptyartham karpra nrjane daraymi || rak dhraymi | mantra-pupam
samarpaymi |
namaskram
mahaila samutpdya dhvanta rvaa prati |
tiha tiha rae dua ghora rva samut-sjana |
lkra srua raudra klntaka yamopamam ||
jvalad agni lasan netra srya koi sama-prabham |
agaddyair mahvrair veita rudra-rpiam ||
vajra-dehya klgni rudrymita tejase |

74

brahmstra stabhan ysmai namaste rudra mrtaye ||


markaea mahotsha sarva-oka vinaka |
atrn sahara m raka rya dsya dehi me ||
Prrthana
manojavam mruta tulya-vegam jitendriya buddhimat variham |
vttmajam vnara ytha mukhya rrma-dta iras nammi ||
ullaghya sindho salila salla ya oka-vahni janaktmajy |
dya tenaiva dadha lak nammi ta prjalir-janeyam ||
ajaneyam ati-palnana kcandri kamanya vigraham |
prijta-taru-mla vsina bhvaymi pavamnandanam ||
yatra yatra raghuntha krtana tatra tatra kta-mastakjalim |
vpavri-paripra-locanam mruti namata rkasntakam ||
r rma arpaam astu

H
Haayyaaggrrvvaa ppjj vviiddhhnnaam
m
(Hayagrva mla mantra [navkara mantra];
o hau krau irase namo hau)
Perform all the preliminaries - Vivaksena Pj, kalaa pj etc.
pha pj

dvpara-plas;
dht and vidht
center;
acyuta saprivra
East; ganga, yamuna, sankhanidhi, padmanidhi & garua
centre dhra sakti, ananta ngarja

Dhynam - Visualisations
Perform sosana, dahana, plavana.
Perform nysa on oneself with mla mantra

o krau hrdyya namah


o h irase svh
o kr ikhyai vaa
o krai kavacya hu
o krau netrabhym vausat
o hah astrya pha.

75
Create a mental egg with the bija mantras;

ya kau ra la

Split it with the okra.


Visualize hayagriva seated upon a throne inside the egg

o vande prita candra maala-gata vetravindsanam |


mandkinyamtuk kunda kumudarendu hsnanam ||
mudr pustaka akha cakra vidhta rmadbhuj maalam |
niryan-nirmala bhrat parimalam viveam avnanam ||
jnnanda-mayam deva nirmalam sphahikktim |
dhram sarva vidynm hayagrvam upsmahe ||
Show sankha padma gad cakra mudras.
Offer upacras using mla mantra, hayagrva gyatri, purua-sktam etc.

o vgvarya vidmahe | hayagrvya dhmahi tanno hasa pracodayt ||

Hayagrva Stotram
o namo hayairase vidydhyakya vai nama |
namo vidysvarpya vidydtre namo nama |
nama ntya devya triguytmane nama || 1 ||
sursur nihantre ca sarva duavinine |
sarvalokdhipataye brahma-rpya vai nama || 2 ||
namacevaravandyya akha-cakradharya ca |
nama dyya dtya sarva sattvahitya ca || 3 ||
triguyguyaiva brahma viu svarpie |
kartre hartre sureya sarvagya namo nama || 4 ||

r Hayagrva Stuti
lasad hsya hayagrva lasad oha-dvayrua |
lasad dantvalli obha hayagrva lasat smita || 1 ||
lasat phla hayagrva lasat kuntala mastaka |
lasat kara hayagrva lasan nayana pakajam || 2 ||
lasad vka hayagrva lasad bhmaala dvaya |
lasad grva hayagrva lasad hastatala abhuja || 3 ||
lasat prva lasat pa kaksayuga sundara |
hayagrva lasad vaka stana madhya valitraya || 4 ||

76

hayagrva lasat kuke lasad roma latcita |


hayagrva lasan nbhe lasat kai yugntara || 5 ||
lasad uro hayagrva lasaj jnu yuga prabh |
hayagrva lasaj jngh yugma pdbuja dvaya || 6 ||
hayagrva lasat pdatala rekhrua dhyute |
lasan nakhguli obha hayagrva ati sundara || 7 ||
lasat kira keyra kakangada kuala |
hayagrva lasad ratna hra kaustubha maana || 8 ||
hayagrva lasan madhya lasac candana crcita |
lasad ratna may kalpa rvatsa kta bhana || 9 ||
hayagrva lasat kci ratna kikii mekhal |
hayagrva lasad vastra mai npura maita || 10 ||
hayagrvendu bimbastha lasac chakka pustaka |
lasan mudra hayagrva lasad indu samadyute || 11 ||
hayagrva ram hasta ratna kumbha rutmta |
hayagrva samna r catrpopa sevita || 12 ||
hayagrva sura reha hayagrva sura priya |
hayagrva sura ardhya jaya iha jayehada || 13 ||
hayagrva mah vrya hayagrva maha bala |
hayagrva mah dhairya jaya dua vinai da || 14 ||
bhayam mtyum kayam vyartha vyayam nn mayam ca me |
hare sahare daityre hare nara-hare yath || 15 ||
bhakti akti virakti ca bhukti yukti ca yukti da |
hare me dehi daityre hare nara-hare yath || 16 ||
sad sarvea lbh ca sarvnia nivttaye |
hayagrva stutibhi pty vdirja yatr ith || 17 ||
cintma hayagrvo vayetya nievita |
so 'pi sarvrtha do n ki uta sau haynana || 18 ||

77

N
Nssii
hhaa PPjj//H
Hoom
maa vviiddhhii
aga nysam
kr hdayya nama
kr irase svh
kr ikhyai vaa
krai kavacya hu
krau netrbhy vaua
kra astrya pha
o bhrbhuvassuva iti dig bandha

touch the heart with the fist


touch the head
touch the ikha with the thumb
touch both shoulders with the fist
touch both eyes
clap the hands and snap the fingers

Dhynam
satya jna sukha svarpam amala krbdhi madhya-sthita
yogram ati-prasanna vadana bh sahasrojvalam |
tryaka cakra-pinka-sbhaya-kara bibhram arkac-chavi
chatr-bhta phandram indu-dhavala lakm-nsiha bhaje ||
Pour the water and flower into the right hand and place it on top of the kalasa.

o ho namo bhagavate nrasihya nama gaccha gaccha | x 3


o krau narasihya nama - vhaymi sthpaymi sana samarpaymi |
arghyam | pdyam | camaniyam | snnam | vastram | upavtam | gandham |
pupamlik | pupai pjaymi
o r narasihya | mahsihya | divyasihya | mahbalya | ugrasihya |
mahdevya | upendrya | gnilocanya | raudrya | auraye | mahvrya |
suvikramya | parkramya | haraye | kolhalya | cakraye | vijayya | jayya |
vyayya | r lakm-nsihya nama ||
dhpam | dpam | naivedyam | tmblam | phalam | karpra nirjanam |
o vajra-nakhya vidmahe, tkna-darya dhmahi,
tanno nrasiha pracodayt ||
sarvbharaabhga trinetra saumya vigraham |
r-bh-nldhipa deva nrasiham upsmahe ||

Homa Mantr
1. nsiha mla mantra
o krau namo bhagavate nrasihya svh ||
2. abhaya narasiha mantra
o namo bhagavate narasihya, namas tejas-tejase, vir vir bhava, vajra nakha
vajra dara, karmayn randhaya randhaya, tamo grasa grasa svh, abhayam
tmani bhyih o krau svh ||

78

Ahobila Narasiha Stotra


lakm kaka saras ruha rja hasam
pakndra aila bhavanam bhava nam am |
gokra sra ghaa sra patra varam
vande kp nidhim ahobala nrasiham || 1 ||
dynta nyam ajam avyayam aprameyam
ditya candra ikhi locanam di devam |
abj mukhbja mada lolupa matta bhga
vande kp nidhim ahobala nrasiham || 2 ||
kora koi ghaitojjvala knti kntam
keyra hra mai kuala manditgam |
cdgra rajita sudhkara pra bimbam
vande kp nidhim ahobala nrasiham || 3 ||
vrha vmana nsiha subhgyam am
kr vilola hdyam vibudhendra vandyam |
hastmaka paramahasa mano vihram
vande kp nidhim ahobala nrasiham || 4 ||
makin janana hetu padravindam
vndra klaya vinodanam ujjvalgam |
mandra pupa tulas racitghri padmam
vande kp nidhim ahobala nrasiham || 5 ||
truya ka tulas dala dhmarabhyam
dhtr rambhi ramaam mahanya rpam |
mantrdhi rja matha dnava mna bhagam
vande kp nidhim ahobala nrasiham || 6 ||
|| iti ahobala nrasiha stotram sampram ||

Mantrarja Pada Stotram


vtotphulla vilka vipaka kaya dkitam |
ninda trasta viva viu ugra nammy-aham || 1 ||
sarvair-avadhyat prpta sabalaugha dites-sutam |
nakhgrais- sakal cakre yas-ta vra nammy-aham || 2 ||
pdvaabadha ptla mrdh via tri-viapam |
bhuja pravia aa-dia mah-viu nammy-aham || 3 ||
jyot yarkendu nakatra jvala ndny-anukramt |
jvalanti tejas yasya ta jvalanta nammy-aham || 4 ||
sarvendriyair-api vin sarvam sarvatra sarvad |
jnti yo nammydya tam aha sarvato-mukham || 5 ||

79

nara-vat siha-vac caiva rpa yasya mahtmana |


mah-sata mah-daa ta nsiha nammy-aham || 6 ||
yan-nma smarad bht bhta vetla rks |
rogdyca pranayanti bhaa ta nammy-aham || 7 ||
sarvo'pi ya samritya sakala bhadram anute |
ry ca bhadray juo yasta bhadra nammy-aham || 8 ||
skt svake samprpta mtyu atrugan api |
bhaktn nayaid yastu mtyu mtyu nammy-aham || 9 ||
namaskr-tmaka yasmai vidhyy tma-nivedanam |
tyaktu dukho akhiln kmn anute ta nammy-aham || 10 ||
dsa bht svata sarve hytmana paramtmana |
ato'ham api te dsa iti matv nammy-aham || 11 ||
akaredart prokta padnm tattvam uttamam |
tri sandhy yo japet tasya vidya yu- rca vardhate || 12 ||

Lakmi Nsiha Karua Rasa Stotram


rmat payo nidhi niketana cakrape
bhogndra bhoga mairjita puya mrte |
yoga vata araya bhavbdhi pota
lakm nsiha mama dehi karvalambam || 1 ||
brahmendra rudra marudarka kira koi
saghait ghri kamalmala knti knta |
lakm lasat kuca saroruha rja hasa
lakm nsiha mama dehi karvalambam || 2 ||
sasra dva dahankula bhkaroru
jvl valbhir atidagdha tanra hasya |
tvat pda padma sarasm aragatasya
lakm nsiha mama dehi karvalambam || 3 ||
sasra jvla patitasya jagannivsa
sarvendri yrtha vadhisgra jhaopamasya |
prot kampita pracura tluka mastakasya
lakm nsiha mama dehi karvalambam || 4 ||
sasra kpam ati ghoram agdha mla
saprpya dukha ata sarpa samkulasya |
dnasya deva kpay padam gatasya
lakm nsiha mama dehi karvalambam || 5 ||
sasra bhkara karndra karbhigta
nipyamna vapua sakalrti na |

80

pra prayna bhava bhti samkulasya


lakm nsiha mama dehi karvalambam || 6 ||
sasra sarpa via digdha mahogra tvra
dagra koi paridaa vinaa mrte |
ngri vhana sudhbdhi nivsa saure
lakm nsiha mama dehi karvalambam || 7 ||
sasra vkam agha bjam ananta karma
skhyuta karana patram anaga pupam |
ruhya dukha palina patato daylo
lakm nsiha mama dehi karvalambam || 8 ||
sasra sgara vila karla kla
nakragraha grasita nigraha vigrahasya |
vyagrasya rga nicayormini pitasya
lakm nsiha mama dehi karvalambam || 9 ||
sasra sgara nimajjanam uhyamnam
dna vilokaya vibho karu nidhe mm |
prahlda kheda parihra ktvatra
lakm nsiha mama dehi karvalambam ||10 ||
sasra ghora gahane carato murre |
mrogra bhkara mga pracurrditasya |
rtasya matsara nidghasu dukhitasya
lakm nsiha mama dehi karvalambam ||11||
baddhv gale yamabha bahu tarjayanta
karanti yatra bhava pa atair yuta mm |
ekkina paravaa cakita daylo
lakm nsiha mama dehi karvalambam || 12 ||
lakm pate kamalanbha surea vio
yajea yaja madhusdana vivarpa |
brahmaya keava janrdana vsudeva
lakm nsiha mama dehi karvalambam || 13 ||
ekea cakra aparea karea akham
anyena sindhu tanaym avalambya tihan |
vmetarea varadbhaya padma cihnam
lakm nsiha mama dehi karvalambam || 14 ||
andhasya me ht viveka mahdhanasya
corair mahbalibhir indriya nmadheyai |
mohndhakra kuhare viniptitasya
lakm nsiha mama dehi karvalambam || 15 ||
prahlda nrada parara puarka

81

vysdi bhgavata pugava hnnivsa |


bhaktnurakta pariplana prijta
lakm nsiha mama dehi karvalambam || 16 ||
lakm nsiha carabja madhu vratena
stotra kta ubhakara bhuvi ankarea |
ye tat pahanti manuj hari bhakti yukt
te ynti tat pada saroja akhaa rpam || 17 ||

a vimocana nsiha stotram


devat krya siddhyartha sabh stambha samudbhavam |
r nsiha mahvra nammi a muktaye || 1 ||
In order to achieve the purpose of the gods, you were manifest from the pillar in the council hall. Sri
Nrsimha, mighty hero, I salute you for the liberation from all my debts.

lakmyligita vmga bhaktn varadyakam |


r nsiha mahvra nammi a muktaye || 2 ||
On the left side you embrace Lakshmi, you are the benefactor of the devotees.
Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

ntramldhara akha-cakrbjyudha dhriam |


r nsiha mahvra nammi a muktaye || 3 ||
Wearing a garland of intestines, bearing the conch, discus and lotus as weapons,
Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

smarat sarva ppaghna kadrja via-nanam |


r nsiha mahvra nammi a muktaye || 4 ||
From reflection upon you all sins are absolved, the venom of serpents is destroyed,
Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

siha-ndena mahat digdanti bhaya-nanam |


r nsiha mahvra nammi a muktaye || 5 ||
By your great lion roar, even the anxiety of the elephants of the quarters is removed,
Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

prahlda varada ra daityevara vidraam |


r nsiha mahvra nammi a muktaye || 6 ||
O benefactor of Prahlada, the lord of Sri, the destroyer of the Lord of the Daityas,
Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

krra grahai pitn bhaktn abhaya-pradam |


r nsiha mahvra nammi a muktaye || 7 ||
You grant freedom from anxiety to those devotees who are troubled by negative planetary
influences, Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

veda-vednta yajea brahma rudrdi vanditam |


r nsiha mahvra nammi a muktaye || 8 ||

82
You are the Veda and the essence of the Vedas, the lord of sacrifice, reverenced by Brahma,
Rudra and others, Sri Nrsimha, mighty hero, I salute you for the liberation from all my debts.

ya ida pahate nitya amocana sajitam |


an jyate sadyo dhana ghram avpnuyt || 9 ||
Whoever chants this hymn of liberation from debts on a daily basis,
will quickly be freed from debts and will obtain the wealth sought.

|| iti r nsiha pre avimocana nsiha stotram sapram ||

R
Rm
maa PPjj V
Viiddhhnnaam
m
Rma Dhynam
vaideh sahita sura druma-tale haime mah maape |
madhye pupakam sane mai-maye vrsane susthitam ||
agre vchayati prabhajanasute tattva munibhya param |
vykhynta bharatdibhi parivta rma bhaje ymalam ||
rimad divya munindra cita nilaya st mano nyakam |
valmkodbhava vk payodh aina smernana cinmayam || nitya nrada
nlakyam amala nirva sadyakam | nta nityam anmaya ubhakara
r rma candra bhaje ||
o daarathya vidmahe, sta-vallabhya dhmahi, tanno rma pracodayt ||
o janaka-nandinyai vidmahe, bhmi-jyai dhmahi, tanno st pracodayt ||
o janeyya vidmahe, mahbalya dhmahi, tanno hanumn pracodayt ||
dau rma tapovanddi gamana hatv mga kcanam |
vaidehi haraa jayu maraa sugrva sabhaam |
vli nigrahana samudra taraa lakpri dhanam |
pact rvaa kumbhakaraa hanana tvetaddhi rmyaam ||

b
V
Vm
maannaa PPjj V
Viiddhhii
sakalpam o adya bhdrapada mse ukla pake dvdasym ubha tithau ..........
gotrasya, ............. armana [asya yajamnasya] mama saparivrasya upasthita arr
virodhena vipula dhana dhya sutn vit'tula vibhti dharma artha kma moka catur
varga phala prpti prvaka, viu loka prpti kmana snga syudha saparivra r
viu pjana tat kath ravaa ca aha kariye.

83

Dhynam
o hasva pda hasva kya mah ira samarbhakam |
pni pdodara ka hasva jagoru kesaram ||
maunjya mekhalay vta upavita jinottaram |
jaila vmaa vipra my mavaka harim ||
o atasi pupa saksa tila kjinopari |
kuruketre pratihpya vmana sthpaymyaham ||
brahma udare yasya mahad bhtair adhihitam |
myv vmana rso samytu jagat-pati ||
o mano jtir juat jyasva brahaaspatir yaja iman tano tvariha yaja gu
sa ima dadhtu visvedevs i mdayanta o pratiha ||
o snga syudha saparivra bhagavan r vmaa iha gaccha iha tiha supratiho
bhava ||
ida dhyna pupa rivmanya nama |
offer 16 upacras.

Aga pj
matsyya nama!
kurmya nama!
vrhya nama!
nsihya nama!
vmanya nama!
rma-dvayya nama!
kya nama!
baudhya nama!
kalkine nama!
vmanya nama!

pdau pjymi!
kai pjymi!
janghe pjymi!
ur pjymi!
kaa pjymi!
bhujau pjymi!
mukha pjymi!
ir pjymi!
ken pjymi!
sarvnga pjymi!

dpa + dpa + naivedyam.

Pupjali
o namo vmana rpya namaste'stu trivikama |
namaste bali bandhanya vsudeva namostu te ||
HOMA
homa is performed using the following Vedic mantra;

"ida viur vicakame + sure"


Visarjanam
The following morning take bath
perform 5 upacara puja

84
offer pupnjali with the following mantra;

o namo namaste govinda budha ravaa sajaka |


aghaugha sakaya ktv sarva saukhya karo bhava ||
o yntu devaganh sarve pj dya mmakim |
ia kma prasidhyertha punar gamanya ca ||
o bhr bhuvas suva snga syudha saparivra bhagavan r vmana
pujito'si prasda kamasva svasthna gaccha !
Dakina dnam
adya ktat etat r vmana pjana tat kath ravaa karma pratia artha
etvad dravya mlyaka hiraya agni daivata yath ........... gotrya, .............
nma brahmaya dakia aha sapradade ||

b
D
Dhhaannvvaannttaarrii PPjj V
Viiddhhnnaam
m
Sakalpa o govinda govinda govinda, rmad bhagavato .................. asym
ubha tithau:

Institutional
asmin vidylaye sthitn sakala jann adhypakn, vidyrthin,
asmka sasuhadm, sakuumbnm asmin loke sthitn sakala bhtn
kema sthairya vijaya yur rogya aivarya sahayoga sagathana
abhivdhyertha samasta roga parihra dvr, mana-nti prptyartha, arradha-gtrat siddhyartha, dharma artha kma moka catur vidha phala purua
artha siddhyartha rmad dhanvantarim uddiya r dhanvantari prtyartha
purokta prakrea r dhanvantari pjm [vata homdika] aha kariye ||

Personal
prva ukta gua vieaa visiym asym ubha tithau ________ nakatre
jty (f) jtasya (m) ________ nmadheya apa-mtyu doa parihrrtham sarva
ariha ntyartham sarva abhiha siddhyartham sarva roga parihra dvra r
dhanvantari prasda siddhyartham r dhanvantari pjm kariye ||
Dhyna loka
akham cakram jalaukam dadhad amta ghaam cru dorbhis chaturbhi |
skma svachhan hdayauka parivilasan maulim ambhoja netram ||
klam bhodoj-jvalgam kai taa vilasac cru pitmbaryam |
vande dhanvantarim tam nikhila gada vana praua dvgni nlm
Salutations to Dhanvantari, who holds with his four arms a conch (success), a wheel or disk of energy

85
(freedom), a leech (purity) and a pot celestial ambrosia (happy, long and fulfilled life), in whose
heart shines a very subtle, clear, gentle and pleasing blaze of light, this light also shines all around
his head and lotus eyes, who by his mere play destroys all diseases like a mighty forest fire.

catur bhuja pta vastra sarvlakra obhitam |


dhyyed dhanvantari deva sur-sura namas-ktam ||
o dha dhanvantaraye nama - dhyymi
vhanam
sarva loka paritra dk-dkita avyayam |
vhaymi lokea pycita hastakam ||
o dha dhanvantaraye nama - vhaymi
sana
vividha ratna khacita krta svara vinirmitam |
gaheda mah svmin sana mula ubham ||
o dha dhanvantaraye nama - sana samarpaymi
pdyam
gagdi sarva trthebhyo maynta ubhodakam |
toya etat sukha spara pdyrtha pratighyatm ||
o dha dhanvantaraye nama - pdya samarpaymi
arghyam
arghya ca phala sayukta gandha pupkatair yutam |
antha ntha sarvaja gaha kar nidhe ||
o dha dhanvantaraye nama - arghya samarpaymi
camaniyam
mandkiny samnta suvara kalae sthitam |
camyatm mahdeva sugandhi vimala jalam ||
o dha dhanvantaraye nama - camaniya o |
snnam
gag sarasvatr ev kverbhya samhtam |
toya etat sukha spara snnrtha pratighyetm ||
o dha dhanvantaraye nama - snna samarpaymi
vastram
vastra ca soma devatya lajja ystu nivraa |
deha alakrana deva gahna ptmbaram ||
o dha dhanvantaraye nama - vastra samarpaymi
alakram
kira hra keyra kuala kavaca tath |
bhanni gahea may bhakty samarpitam ||
o dha dhanvantaraye nama - alakra o |
gandham
kastr kukumair yukta ghaa sra vimiritam |
malaycala sabhta candana pratighyetm ||

86

o dha dhanvantaraye nama - gandha samarpaymi


akatm
leyn candra varbhn haridr rga rajitn |
akat ca ghea akata phalado bhava ||
o dha dhanvantaraye nama - akat samarpaymi
pupam
mldini sugandhni mlatydini vai prabho |
may htni pjrtha pupni pratighyetm ||
o dha dhanvantaraye nama - pupa samarpaymi
aga pj
keavya nama
- pdau pjaymi
nryaya nama
- jnuni pujaymi
mdhavya nama
- jaghe pujaymi
govindya nama
- ur pujaymi
viave nama
- kaim pujaymi
madhusdanya nama
- nbhim pujaymi
trivikramya nama
- pha pujaymi
vmanya nama
- udara pujaymi
rdharya nama
- kaha pujaymi
hikeya nama
- hastn pujaymi
padmanbhya nama
- mukha pujaymi
dmodarya nama
- netre pujaymi
dhanvantaraye nama
- rotre pujaymi
pya kalaa hastya o
- lala pujaymi
yurveda svarpya o
- sirae pujaymi
sarva roga harya o
- sarvngi pujaymi
patra pj
anantya nama
- tulasi patram
samudra mathanodbhavya - suman patram
mandarodharya o
- mandra patram
vbhatsyya nama
- bilva patram
viave nama
- viu knta patram
jinave nama
- jj patram
devadevya nama
- devadr patram
magalya nama
- marug patram
daitya damanya nama
- damana patram
vaave nama
- vaa patram
avatthya nama
- avattha patram
rambh nartana llasya
- rambh patram
bhmya nama
- bhrja patram
avyayya nama
- apamrga patram
sakala mundhyya o
- sakala patrni samarpaymi.

87

pupa pj
padmanbhya nama
- padma pupam
yaja puruya nama
- ythik pupam
vedgamana pragya o
- ptal pupam
kamanyya nama
- karavra pupam
mahanyya nama
- mallik pupam
candrditya nayanya o
- capaka pupam
jhy-pahrakya o
- jj pupam
ketave nama
- keak pupam
prijta mu padya o
- prijta pupam
mandrdri niketanya o - mandra pupam.
puya puruya nama
- punnga pupam
sakalgama stutya o
- sakala pupi samarpaymi.
dhpam
dhpa sugandha udbhta deva dru vimirtam |
kapiljyena sayukta gheya pratighyatm ||
o dha dhanvantaraye nama - dhpam ghpaymi
dpam
sjya ca varti sayukta vahnin yojita may |
dpa ghna devea lakm bandho namostute ||
o dha dhanvantaraye nama - dpa daraymi
naivedyam
anna catur vidha svdu rasai abhi samanvitam |
bhakya bhojydi sayukta naivedya pratighyatm
o dha dhanvantaraye nama - naivedya naivedaymi
madhye pniya samarpaymi | uttara poana samarpaymi | hasta
praklana, pda praklana samarpaymi | punar camana
samparpaymi ||
tmblam
el lavaga karpra kramukdi samanvitam |
tmbla dala saukta tmbla pratighyatm ||
o dha dhanvantaraye nama - tmbla o ||
o dha dhanvantaraye nama - nrikela o ||
o dha dhanvantaraye nama - suvara pupa samarpaymi
prrthana
buddhim aktim tathotsha yur rogya eva ca |
dehnte tava syujya dehi dhanvantare mama ||
namaste bhagavan bhyo namaste dhara-dhara |
namaste deva-devea namaste bhakta-vatsala ||
o dha dhanvantaraye nama - iti mnas abhia prrthanm karoi
mantra pupam
deva sahasra-ra ca viva sabhuvam |
viva nti pradtra mantra pupa gha bho ||

88

o dha dhanvantaraye nama - iti mantra pupa samarpaymi


pradakiam
yni kni ca ppni janmntara ktni ca |
tni tni pranayanti pradakina pade pade ||
vhana na jnmi na jnmi tava arcana |
visarjana na jnmi kamyatm paramevara ||
apardha sahasri kiyate 'har-nia may |
dso'ha iti mm matv kamasva paramevara ||
rpa dehi jaya dehi yao dehi dvio jahi |
putrn dehi dhana dehi svsthya ca dehi me sad ||
upyanadna chatra cmara ntya gta samasta rjopacrn samarpaymi
Dhanvantari stotram
kroda mathanodbhta divya gandhnulepitam |
sudh kalaa-hasta ta vande dhanvantari harim || 1 ||
namo loka-traydhyaka tejas jita-bhskara |
namo vio namo jio namaste kaiabhrdana || 2 ||
namo sarga kriy kartre jagat-playe nama |
namas smtrtti nya nama pukara-mline || 3 ||
divyauadhi svarpya sudh kalaa-paye |
akha-cakra-gad padma dhrie vanamline || 4 ||
devendrdi sureyya nama krbdhi janmane |
nir-guya vieya haraye brahma-rpie || 5 ||
jagat-pratihita yatra jagat yo na dyate |
nama sthlti-skmya tasmai devya akhine || 6 ||
yanna payanti payanta jagad-apyakhilam nar |
apayadbhir jagad adyatra dyate hdi sasthita || 7 ||
yasminn anna payacaiva nadyacaivkhila jagat |
tasmai namostu jagatm-dhrya namo nama || 8 ||
dya prajpatir yaca ya pit para pati |
pati sur yas-tasmai nama kya vedhase || 9 ||
ye pravttau nivttau ca ijyate karmabhi svakai |
svargpavarga phalado namas-tasmai gad bhte || 10 ||
yacintyamno manas sadya ppa vyapohati |
namas tasmai viuddhya varya hari-medhase || 11 ||
ya buddhv sarva bhtni deva deveam avyayam |
na punar janma marae prpnuvanti nammi tam || 12 ||
yo yaje yaja-paramai ijyate yaja sajita |
ta yaja-purua viu nammi prabhum varam ||13
gyate sarva vedeu veda-vidbhistva pati |
yas-tasmai veda-vedyya viave jiave nama || 14 ||

89

yato viva samutpanna yasmica layam-eyati |


vivodbhava pratihya namas-tasmai mahtmane ||15 ||
brahmdi staba paryanta yena vivam ida tatam |
my jla samuttarttu tam upendra nammyaham ||
vida toa rodyai yo'jasra sukha dukhajai |
ntyatyakhila bhtastha tam upendra nammyaham ||17
yam rdhya viuddhena karma manas gir |
tarantya vidym akhiln di-vaidya nammyaham || 18 ||
ya sthito viva-rpea vibhartti nikhilauadh |
ta ratna kalaodbhsi hasta dhanvantari nama || 19 ||
viva viva-pati viu ta nammi prajpati |
mrty csura mayy tu tad-vidhni nihanti ya || 20 ||
rtri rpa srya rpa bhajetta smya rpiam |
hanti vidy pradnena yastu hyajnaja tama || 21 ||
yaca bheaja rpea jagadpyyate sad |
yasyki candra sryau sarva loka ubha karau || 22 ||
payata karma satata ta ca dhanvantari nama |
yasmin sarvevare viva jagatsthva jaragamam || 23 ||
bhti tamaja viu nammi prabhumavyayam |
eva stuto'tha bhagavn devo dhanvantari sad || 24 ||
iti r matsya purntargata dhanvantari stotra sampram ||
anena yath labdhopacra pj vidhnena dhanvantarih suprtah suprasanno
varado bhavatu ||
|| Sampti ||
r Dhanvantari japa kalpa
O aya r dhanvantari ml mahmantra bharadvja risi | gyatri chanda |
dhanvantari devat | dhanvantari prasda siddhyarthe jape viniyoga ||
nysa

o h anguhbhy nama
o h tarjanibhy nama
o h madhyambhy nama
o hai anmikbhy nama
o hau kanihikbhy nama
o dha dhanvantare nama karatala kara prhbhy nama
o h hdayya nama
o h irase svh
o h ikhyai vasat
o hai kavacya hu
o hau netra trayya vaua
o dha dhanvantare nama arya pha, iti dig bandha.

90

dhynam
nammi dhanvantarim dideva sursurair vandita pda padmam |
loke jar roga bhaya mtyu na dtra sa vividhausadhnm ||
ml mantra
1. o hr hr hr dha dhanvantaraye nama svh
2. bhmau skhalita pdn bhmir eva avalambana |
tvayi jtpardhn tva eva araa mama ||
o namo bhagavan vsudeva dhanvantare, mah-viu nryaa vaikua,
rogya dehi dehi, dirghyuya dehi dehi, r mrtaye namas-svh
3. vsudevya dhanvantraye amta kalaa hastya sarva maya nanya trailokya
nthya ri mah viave nama

91

Appendices
1. r Lakm ahottara ata-nmavalli
o praktyai nama | viktyai | vidyyai | sarva-bhta-hita-pradyai | raddhyai |
vibhtyai | surabhyai | param-tmikyai | vce | padmlayyai || 10 ||
padmyai | ucaye | svhyai | svadhyai | sudhyai | dhanyyai | hiramayyai |
lakmyai | nitya-puyai | vibhvaryai || 20 ||
adityai | dityai | dptyai | vasudhyai | vasu-dhriyai | kamalyai | kntyai |
kmkyai | kroda-sambhavyai | anugraha-paryai || 30 ||
ddhyai | anaghyai | hari-vallabhyai | aokyai | amtyai | dptyai | loka-okavininyai | dharma-nilayyai | karuyai | loka-mtre || 40 ||
padma-priyyai | padma-hastyai | padmkyai | padma-sundaryai |
padmodbhavyai | padma-mukhyai | padma-nbha-priyyai | ramyai | padmaml-dharyai | devyai || 50 ||
padma-gandhinyai | padminyai | puya-gandhyai | su-prasannyai | prasd-bhimukhyai | prabhyai | candra-vadanyai | candryai | candra-sahodaryai | caturbhujyai || 60 ||
candra-rpyai | indiryai | indu-talyai | hlda-jananyai | puyai | ivyai |
iva-karyai | satyai | vimalyai | viva-jananyai || 70 ||
tuyai | dridrya-ninyai | prti-pukariyai | ntyai | ukla-mlymbaryai |
riyai | bhskaryai | bilva-nilayyai | varrohyai | yaasvinyai || 80 ||
vasundharyai | udrgyai | hariyai | hema-mlinyai | dhana-dhnya-karyai |
siddhyai | straia-saumyyai | ubha-pradyai | npa-vema gatnandyai | varalakmyai || 90 ||
vasu-pradyai | ubhyai | hiraya-prkryai | samudra-tanayyai | jayyai |
magal-devyai | viu-vakas-sthala-sthityai | viu-patnyai | prasann-kyai |
nryaa-samrityai | dridya-dhvasinyai | devyai | sarvo-padrava vriyai |
nava-durgyai | mah-klyai | brahma-viu-ivtmikyai | trikla-jnasapannyai | bhuvan-evaryai || 108 ||

2. r Viu ahottara ata-nmavalli


Om viave nama | lakm-pataye | goplya | vaikunhya | garua-dhvajya
| para-brahmae | jagan-nthya | vsudevya | tri-vikramya | daityntakya ||
10 ||
madhu-ripave | trkya-vhya | santanya | nryaya | padma-nbhya |
hikeya | sudh-pradya | mdhavya | puarikkya | sthiti-kartre || 20 ||
partparya | vanamline | yaja-rpya | cakra-paye | gad-dharya |

92

upendrya | keavya | hamsya | samudra-mathanya | haraye || 30 ||


govindya | brahma-janakya | kaiabhsura- mardanya | rdharya | kmajanakya | ea-yine | catur-bhujya | pcajanya-dharya | rmate | rgapaye || 40 ||
janrdanya | pitmbara-dharya | devya | srya-candra-vilocanya | matsyarpya | krma-rpya | kroha-rpya | nkearini | vmanya | bhrgavya ||
50 ||
rmya | haline | kya | haynanya | vivambarya | simsumrya |
rdharya | kapilya | dhruvya | datttreyya || 60 ||
acyutya | anantya | mukundya | dadhi-vmanya | dhanvantaraye | rnivsya |
pradyumnya | puruottamya |
rvatsa-kaustubhoraskya |
murrtye || 70 ||
adhokajya | vabhya | mohini-rpa-dhrie | sakaraya | pthave |
krbdhi-yine | bhttmane | bhagavate | bhakta-vatsalya | aniruddhya ||80
aprameytmane | tri-dhmne | bhta-bhvanya | veta-dvpe-nivstavyya |
srya-maala-madhya -gya | sanakdi-samsevitya | gajendra-varadya |
nryaya | nla-kntya | dhar-kntya || 90 ||
vedtmane | bdryanya | bhgirathi-janma-bhmi-pda-padmya | satmprabhave | svabhuve | vibhave | ganaymya | jagat-kraya | avyayya |
buddhvatrya ||100 ||
nttmane | lildhta-varktaye | damodarya | vir-rpya | bhta-bhavatprabhave | di-devya | deva-devya | prahlda-pariplakya || 108

3. r Ka ahottara ata-nmavalli
o
r kya nama | kamala-nthya | vsudevya | santanya |
vsudevtmajya | puyya | lla-mnua-vigrahya | rvatsa-kaustubha-dharya |
yaod-vatsalya | haraye || 10 ||
catur-bhujtta-cakrsi-gad-ankhd-yud-yudhya | devak-nandanya | rya |
nanda-gopa-priytmajya | yamun-vega-sahrie | bala-bhadra-priynujya |
ptana-jvita-harya | akasura-bhajanya | nanda-vraja-jannandine | saccidnanda-vigrahya || 20 ||
navanta-viliptgya | navanta-naya | anaghya | navanta-nav-hrya |
mucukunda-prasdakya | oaa-str-sahasreya | tri-bhagine | lalitktaye |
uka-vg-amtbdhndave | govindya || 30 ||
yoginm-pataye | vatsa-va-carya | anantya | dhenuksura-mardanya | tkta-tvartya | yamarjuna-bhajanya | uttla-tla-bhetre | tamla-ymalktaye | gopa-gopvarya | yogine || 40 ||
koi-srya-sama-prabhya | ipataye | parasmai-jyotie | ydavendrya | yadu-

93

dvahya | vanamline | ptavsase | prijta-apahrakya | govardhanaacaloddhartre | goplya || 50 ||


sarva-plakya | ajya nirajanya | kma-janakya | kaja-locanya | madhughne
| mathur-nthya | dvrak-nyakya | baline | vndvan-ntara-sacrie | tulasdma-bhaya || 60 ||
symantaka-maer-hartre | nara-nryaa-tmakya | kubja-kmbara-dharya |
myine | parama-pruya | muiksura-cra-mallayudh-viradhya |
sasra-vairie | kasraye | murraye | narakntakya || 70 ||
andi-brahma-crie | k-vyaana-karakya | iupla-iras-chetre |
duryodhana-kulntakya | vidurkrra-varadya | vivarpa-pradarakya | satyasakalpya | satya-vce | satyabhm-rataye | jayine || 80
subhadr-prvajya | viave | bhma-mukti-pradyakya | jagad-gurave | jagannthya | veu-nda-viradya | vabhsura-vidhvasine | bsurakarntakya | yudhihira-pratihtre | barhi-barhvat-asakaya || 90 ||
prtha-srathaye | avyaktya | gtmta-mahodadhaye | kiya-phai-mikyarajita-r-padmbujya | dmodarya | yaja-bhoktre | dnavendra-vinakya |
nryaya | para-brahmae | pannagana-vhanya || 100 ||
jala-kr-samsakta-gop-vastrpahrakya | puya-lokya | trthapdya | vedavedyya | daynidhaye | sarva-bhttmakya | sarva-graha-rpie | partparya
||108

4. Hayagrva ahottara ata-nmavalli


o haya-grvya nama | mah-viave o | keavya o | madhusdanya o |
govindya o | puarkkya o | viave o | vivabharya o | haraye o ||10 ||
dityya o | sarva vgya o | sarv dharya o | santanya o | nirdhrya o |
nirkrya o | nirya o | nir-upadravyya o | nirajanya o | nikalakya o ||20||
nitya tptya o | nirmayya o | cidnandya o | skine o | arayya o | sarvadyakya o | rmate o | loka-tray dya o | ivya o | srasvat-pradya o ||30||
vedoddhartre o | veda-nidhaye o | veda-vedhyya o | purtanya o | prya o |
prayitre o | puyya o | puya-krtaye o | partparasmai o | paramtmae o ||40||
parasmai-jyotie o | pareya o | prakya o | parasmai o | sakalopaiad vedhyya
o | nikalya o | sarva-stra-kte o | akaml-jna-mudr-yukta-hastya o |
vara-pradya o | pura-puruya o ||50||
reya o | dharayya o | paramevarya o | ntya o | dntya o | jita-krodhya
o | jita-mitrya o | jagan-mayya o | jar-mtyu-harya o | jvya o ||60||
jayadya o | jya-nanya o | japa-priyya o | japa-stuthyya o | japa-kte o |
priya-kte o | prabhave o | vimalya o | visva-rpya o | viva-goptre o ||70||
vidhi-stuthya o | vidaye o | viave o | iva-stuthya o | ntidya o | knti-

94

prakya o | reya-pradya o | ruti-mayya o | reyasm-pathaye o | isvarya o


||80||
acyutya o | ananta-rpya o | pra-dya o | pthiv-pataye o | avyaktya o |
vyakta-rpya o | sarva-skine o | tamo-harya o | ajna-nakya o | jnine o
||90||
pra-candra-samaprabhya o | jna-dya o | vg-pataye o | yogine o | yogya
o | sarva-kma-dya o | mah-maunine o | mah-yogine o | maunya o |
reyasm-nidhaye o ||100||
hamsya o | parama-hasya o | viva-goptre o | virje o | svarje o | udhasphaika-sakya o | ja-maala-samyuttya o | di-madhynta-rahitya o
||108|| sarva-vgvarevarya namah.

5. rrma ahottara ata-nmavalli


o r rmya nama rma-bhadrya rma-candrya vatya rjva-locanya
rmate rjendrya raghu-pugavya | jnak-vallabhya | jaitrya ||10
jit-mitrya | janrdanya | vivamitra-priyya | dntya | araa-tra-tat-parya
|vli-pramathanya | vgmine | satya-vce | satya-vikramya |satya-vratya ||20
vrata-dharya | hanumad-ritya | ksaleyya | khara-dhvasine |virdha-vadhapaitya | vibhaa-paritrtre | hara-kodaa-khaanya |sapta-tla-prabhetre |
daa-grva-iro-harya | jmadagnya- mah-darpa-dalanya || 30 ||
takntakya | vednta-srya | vedtmane | bhava-rogasya-bheajya |daa-triiro-hantre | tri-mrtaye | tri-gutmakya | tri-vikramya | tri-loktmane | puyacritra-krtanya || 40 ||
tri-loka-rakakya |dhanvine |daakraya-puya-kte | ahaly-pa-amanya |
pit-bhaktya | vara-pradya | jitendriyya | jita-krodhya | jit-mitrya | jagadgurave ||
ka-vnara-saghtine | citra-ka-samrayya | jayanta-tra-varadya |
sumitr-putra-sevitya | sarva-devdi-devya | mta-vnara-jvanya | mymrca-hantre | mah-devya | mah-bhujya |sarva-deva-stutya || 60 ||
sarayya | brahmayya | muni-sastutya | mah-yogine |mahodarya | sugrvepsita-rjya-dya | sarva-puydhika-phalya | smta-sarvgha-nya | dipuruya | parama-puruya || 70 ||
mah-puruya | puyodayya | day-srya | pura-puruottamya | smitavaktrya | mita-bhie | prva-bhie | rghavya | ananta-gua-gambhrya |
dhrodtta-guottamya || 80 ||
my-mnua-critrya | mah-devdi-pjitya | setu-kte | jita-vraye | sarvatrthamayya | haraye | ymgya | sundarya | rya |pta-vsase || 90 ||
dhanur-dharya | sarva-yajdhipya | yajvane | jar-maraa-varjitya | vibhaapratihtre | sarvpa-gua-varjitya | paramtmane | para-brahmae | sac-cid-

95

nanda-vigrahya | parasmai-jyotie || 100 ||


parasmai dhmne | parkya | partparya pareya pragya prya sarvadevtmakya o parasmai brahmae nama || 108 ||

6. Sudarana ahottara ata-nmavalli


o r sudaranya namah | cakra-rjya | tejo-vyuhya | mah-dyutya |
sahasrabahave | dptgya | arukya | pratpavate | anekditya-sakya |
prordhva-jvala-bhirajitya || 10 ||
saudmai-sahasrabhya | mai-kuala-obhitya | paca-bhta-mano-rpya |
akoantara-sasthitya | harnta-karaodbhuta-roa-bhana-vigrahya | haripi-lasat-padma-vihra-ramaoharya | srkra-rpya | sarva-jnya | sarvaloka-arcita-prabhave | catur-daa-sahasrrya || 20 ||
catur-veda-mayya | analya | bhakta-candramasa-jyotie | bhava-roga-vinakya
| rephtmakya |makrtmane | rako-sug-bhuitgakya | sarva-daityagrvanra-vibhedana-mahgajya | jvalakarya || 30 ||
bhma-karmae | trilocanya | nla-vartmane | nitya-sukhya | nirmala-ryai |
nirajanya | rakta-mlymbaradharya | rakta-candana-bhitya | rajo-gua-kte
| rya || 40 ||
rkasa-kula mohanya | nitya-kema-karya | prajya | paa-janakhaanya | nryaa-jnuvarthine | naigamnta-prakakya | bali-mandanadordaa-khaanya | vijayktaye | mitra-bhvine | sarva-mayya || 50 ||
tamo-vidhvaanya | rajas-sattva-tamodhvartine | tri-gutmane | triloka-dhte |
harimya-guopethya | avyayya | akara-rpa-bhje | paramtmane | paramajyotie | paca-ktya-paryaya || 60 ||
jna-akta-bal-aivarya-vrya | teja-prabhmayya | sadsat-paramya | prya |
vmayya | vardhya | acyutya | jvya | haraye | hasa-rpya | pacaa-parpakya || 70 ||
mtka-maal-dhyakya | madhu-dhvasine | manomayya | buddhi-rpya |
citta-skine | srya | haskara-dvayya | mantra-yantra-prabhavya | mantrayantramayya | vibhave || 80 ||
srare | kriys-pataye | uddhya | mantre | bhoktre | trivikramya | niryudhya |
asarabhya | sarva-yudha-samanvitya | okrarpya || 90 ||
prtmane | okrt-sdhya-bhajanya | aikrya | vg-pradya | vgmine |
rkr-aivarya-vardhanya
|
klkr-mohan-krya
|
hu-phakobhanktaye | indrrcita-mano-vegya | dharai-bhra-nakya | vrrdhyya
|| 100 ||
vivarpya | vaiavya | viu-bhakti-dyakya | satya-vratya | satya-parya |
satya-dharmnuagakya | nryaa-kpa-vyha-teja-cakrya | r sudaranya ||

96

108 ||

7. Dhanvantari ahottara ata-nmavalli


o dhanvantaraye nama | dharma-dhvajya o | dhar-vallabhya o | dhrya o |
dhiaa-vandyya o | dharmikya o | dharma niymakya o | dharma rpya o |
dhrodtta guojvalya o ||10 ||
dharma-vide o | dhar-dhrie o | dhtre o | dht garva-bhide o | dhtre-itya o |
dhardhara-rpya o | dhrmika priyya o | dhrmika vandyya o | dhrmika
jana-dhytya o | dhanaddi samarcitya o || 20 ||
dhanajaya rpya o | dhanajaya vandyya o | dhanajaya srathaye o |
dhiaa rpya o | dhiaa pjyya o | dhiagraja sevyya o | dhiadhipya
o | dhia-dyakya o | dhrmika ikhmaaye o | dh-pradya o || 30 ||
dh-rupya o | dhyna gamyya o | dhyna dhytre o |
dhyt-dhyeya
padmbujya o | dh-svarpie o | dhra sampjyya o | dhra samarcitya o |
dhra ikhmaaye o | dhura dharya o | dhpa dhpita vigrahya o || 40 ||
dhpa dpdi pj priyya o |
dhmdi mrga darakya o | dha
samardanya o | dhadyumnya o | dhhadyumna stutya o | dhenuksura
sdanya o | dhenu vraja rakakya o | dhenuksura vara-pradya o | dhairyya
o | dhairya-vatm agraaye o || 50 ||
dhairya-vatm dhairya-dya o | dhairya-sthirakya o | dhym-pataye o |
dhaumyya o | dhaumyeita padya o | dhaumydi munistutya o | dharma
marga vighna sdanya o || 60 ||
dharma rjai o | dharma mrga paraika vandyya o | dhma traya mandirya o |
dhanur-vtdi rogaghnya o | dhta sarvdya vndya o | dhra rpya o |
dhra mrga darakya o | dhyna mrga tatparya o | dhyna mrgaika
labhyya o | dhyna mtra sulabhya o || 70 ||
dhyt-ppa-harya o | dhyt tpa traya harya o | dhana dhnya pradya o |
dhana dhnya matta sdanya o | dhma-ketu vara pradya o | dharmdhyakya o | dhenu rakdhurya o | dhara rakaa dhurya o | dhta mohin
rpya o | dhra samarcitya o || 80 ||
dhtvin vod sarpya o | dharmbhivddhi kartre o | dharma goptre dharma
bndhavya o |
dharma hetave o | dhrmika vraja rak dhurya o |
dhanajaydi vara pradya o | dhanajaya sev tuya o | dhanajaya sahyya
kte o | dhanajaya stotra ptrya o || 90 ||
dhanajaya garva hartre o | dhanajaya stuti haritya o | dhanajaya viyoga
khinnya o | dhanajaya gtopadea kte o | dharmdharma vicra paryaya o
| dharma skie o | dharma niymakya o | dharma dhurandharya o | dhana
dpta jana dragya o | dharma plakya o || 100 ||

97

dharma mrgopadea kdvandyya o | dharma tanaya vandyya o | dharma rpa


vidura vandyya o | dharma-tanaya stutyya o | dh dhti smti pradya o |
dharma-tanaya sasevyya o | dhikkta mahrogravya o | dhr mta hastya
o || 108 || dhtmta kalaa karya rmad dhanvantaraye nama ||

8. rragantha ahottara ata-nmavalli


r-raga-nthya nama | deveya | r-raga-brahma-sajakya | eaparyaka-ayanya | r-nivsa-bhujntarya | indra-nlopala-ymya |
puarka-nibhekaya | r-vatsa-lcitya | hrie | vana-mline ||10||
hal-yudhya | ptmbara-dharya | devya | narya | nryaya | haraye | rbhsahitya | puruya | mah-viave | santanya ||20||
sihsanasthya | bhagavate | vsudevya | prabhvtya | kandarpa
koilvayya | kastri-tilakya | acyutya | akha - cakra - gad-padma sulakita-caturbhujya | rmatsundarajmtre | nthya ||30||
deva-ikhmaaye | r-raga-nyakya | lakmi-vallabhya | tejas-nidhaye |
sarva-arma-pradya | ahiya | sma-gna-priyotsavya | amtatva-pradya |
nityya | sarva-prabhave ||40||
arindamya | r-bhadra-kukum-liptya | rmrtaye | citta-rajitya | sarvalaka-sampannya | nttmane | trthanyakya | rraganyakya |
yajamrtaye | hiramayya ||50||
praavkra-sadanya | praatrtha-pradyakya | god-prevarya | kya |
jagan-nthya | jayadrathya | niculpura-vallya | nitya-magala-dyakya |
gandha-stambha-dvayo-llsa-gyatr-rp-amaapya | bhtya-varga-arayya
||60||
bala-bhadra-prasdakya | veda-ga-vimna-sthya | vyghrsura nidakya |
garunanta-senea-gaja-vaktrdi-sevitya | akara-priya-mhtmyya | ymya
| antanu-vanditya | pcartrrcitya | netre | bhakta-netrotsava-pradya ||70||
kalambhodhi-nilayya | kamalsana-pjitya | sananda-nanda -sanakasutrmmara-sevitya | satya-loka-purvsya | cakue | akarya | avyayya |
ikvku-pjitya | vasihdi-stutya | anaghya ||80||
rghavrdhitya | svmine | rmya | rjendra-vanditya | vibha-rcitapadya |
lak-rjya-vara-pradya | kver-madhya-nilayya | kalya-pura-vstukya |
dharma-varmdi-colendra-pjitya | puya-krtanya ||90||
puruottama-kta-sthnya | bh-loka-jana-bhgyadya | ajna-damana-jyotie |
arjuna-priya-srathaye | candra-pukari-nthya | cadi-dvraplakya |
kumuddi-parivrya | pya-srpya-dyakya | saptvaraa-savta-sadanya
| sura-poakya ||100||
navanta-ubhhrya | vihrie | nrada-stutya | rohi-janmatrya | krtikeya-

98

vara-pradya | rragdhipataye | rmate | rmad-raga-mah-nidhaye ||108||


r-raga-nthya | rraga-parabrahmae ||

A
Aggnniirr--nnm
mnnii
Names of the fires.
Kriya
vivha
caturthi
garbhadna
pusavana
smanta
jtakarma
nmakaraa
annaprana
caua
godna
visarga
samavartana
pkayaja
votsarga

Agni
yojaka
ikhi
maruta
candra
pavamna
magala
pragalbha
prabala
prthiva
uci
sabhya
srya
vaivnara
kaya
pvaka
adhvaro

Kriya
nti kriya
pui kriya
abhicra
vai kriya

Agni
m
varad balad
krodha
kmad

koi homa
varadna

mahana
kmad

laka homa
Laukika kriya
initiation
vaivadeva
pryacitte
devnm
pitnm

abhida
pvaka
samudbhava
pvaka
vi
havya-vhana
kavya-vhana

99

Gyatr Mantras
Gaea
o ekadantya vidmahe | vakratuya dhmahi | tanno danti pracodayt ||
Brahma Gyatri
o vedtmanya vidmahe | hiraya-garbhya dhmahi | tanno brahma
pracodayt ||
Viu Gyatri
o nryaya vidmahe | vsudevya dhmahi | tanno viu pracodayt ||
iva
o tat puruya vidmahe | mah-devya dhmahi | tanno rudra pracodayt |
Lakm
o mahdevyai ca vidmahe | viu patnyai ca dhmahi | tanno lakm pracodayt
||
Bh Dev
O dhanur-dharya vidmahe | sarva siddhyai ca dhmahi | tanno dhar pracodayt
||
Sarasvati
o vgdevyai ca vidmahe | brahma-patnyai ca dhmahi, tanno v pracodayt
||
Kra
o govindya vidmahe | vsudevya dhmahi | tanna ka pracodayt ||
Hayagrva
o vgvarya vidmahe | hayagrvya dhmahi | tanno hasa pracodayt |
Paraurma
o jamadagnyya vidmahe | mahvrya dhmahi | tanna paraurma
pracodayt ||
Rma
o darathaye vidmahe | sta-vallabhya dhmahi | tanno rma pracodayt
Lakmaa
o darathaye vidmahe | alabelya dhmahi | tanno lakmaa pracodayt
St
o janaktmajyai vidmahe | rma-priyyai dhmahi | tanna st pracodayt ||
Hanumn
o janeyya vidmahe | vyu-putrya dhmahi | tanno hanumn pracodayt
Vstu
o vstu puruya vidmahe | bhm-putrya dhmahi | tanno vstu pracodayt

100

Navagraha Gyatrs
1. o bhskarya vidmahe | mah-dyuti-karya dhmahi | tanno ditya pracodayt
||
2. o ni-karya vidmahe | kal-nthya dhmahi | tanna-candra pracodayt 3.
o agrakya vidmahe | bhmi-putrya dhmahi | tanna kuja pracodayt |
4. o saumya-karya vidmahe | soma-sutya dhmahi | tanno budha pracodayt ||
5. o surcryya vidmahe | sura-rehya dhmahi | tanno guru pracodayt |
6. o bhrgavya vidmahe | bhgu-sutya dhmahi | tanna-ukra pracodayt ||
7. o pagu-pdya vidmahe | kka-dhvajya dhmahi | tanna-anaicara
pracodayt ||
8. o nga-rpya vidmahe | sihi-putrya dhmahi | tanno rhu pracodayt 9.
o citra-varya vidmahe | citra-guptya dhmahi | tanno ketu pracodayt
Aa-dikplaka Gyatrs
1. o tat puruya vidmahe | sahasrkya dhmahi | tanna indra pracodayt ||
2. o mah jvlya vidmahe | agnim-aghnyya dhmahi | tannogni pracodayt ||
3. o tat-puruya vidmahe | dharma-rjya dhmahi | tanno yama pracodayt
||
4. o tat-puruya vidmahe | preta-rjya dhmahi | tanna niti pracodayt ||
5. o jala-bimbya vidmahe | nla-puruya dhmahi | tanno varua pracodayt
||
6. o pavana puruya vidmahe | sahasra mrtaye ca dhmahi | tanno vyu
pracodayt ||
7. o tat-puruya vidmahe | dhana-rjya dhmahi | tanno kubera pracodayt 8.
o tat-puruya vidmahe | mahdevya dhmahi | tanno na pracodayt

101

You might also like