You are on page 1of 51

Ptajalayogastra

By Patajali

Yogastra with Bhya, A SARIT edition

Creation of machine-readable version and proof-reading: Philipp Maas

Publication Statement
Published by SARIT: Search and Retrieval of Indic Texts, 2013.
Availability: restricted
Copyright Notice
Copyright Philipp Maas 2013
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.
Under this licence, you are free
to Share to copy, distribute and transmit the work
to Remix to adapt the work
Under the following conditions:
Attribution You must attribute the work in the manner specified by the author or licensor (but
not in any way that suggests that they endorse you or your use of the work).
Share Alike If you alter, transform, or build upon this work, you may distribute the resulting
work only under the same or similar license to this one.
More information and fuller details of this license are given on the Creative Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.
Identifier
2013-03-05

Notes Statement
Ptajalayogastra (Yogastra with Bhya) transcribed by Philipp Maas from the ge 1904
nandrama edition.

Source Description
Title:

Editor:
Publisher:
Place of Publication:
Date:
Note:
Note:

Vcaspatimiraviracitaksavalitavysabhyasametni
Ptajalayogastri. tath
bhojadevaviracitarjamrtabhidhavttisametni
ptajalayogastri. straphastravarnukramascbhy ca
santhktni ... Kintha str ge ity etai saodhitam.
Kintha str ge
nandramamudralaye
Punykhyapattane
1904
nandrama Sanskrit Series no. 47
The transcription below excludes the commentary of Bhojadeva, the
strapha and indexes.

Encoding Description
The edition from which this e-text was transcribed was printed in the Devangar script. The electronic text below is in a lossless transliteration using the Latin alphabet. The transliteration scheme
used is the IAST (The International Alphabet of Sanskrit Transliteration). IAST differs in small ways
from ISO 15919, but is preferred by most working Sanskrit scholars. Conversion of this file to ISO
15919 can be achieved by performing the following replacements throughout the file: -> r and ->

Word divison is marked with a space, where sandhi allows, not with sandhi-akaras or conjunct
glyphs as in Devangar (i.e., "ity evam" not "ityevam".)
Initial vowel elision for avagraha is reversed and marked with a + sign: e.g., "prathamo+adhyya"

Revision Description
2013
2013-01-16
2013-01-16
2013-03-03:
2014-07-24:

Philipp Maas: Compared his own data input with the e-text created by Muneo
Tokunaga, for the purpose of eliminating typing errors.
Dominik Wujastyk: Converted document from MS Word to TEI-encoded XML.
Dominik Wujastyk: Distinguished segmentation of stras and bhya. Processed
the sutra numbers into xml:id counters in attributes. Tidied up the encoding in
many ways.
Changed all the seg markup to div markup, and type="bhya" to
type="commentary" to take advantage of the css styling for the text/commentary
distinction. By Dominik Wujastyk
Added another set of div markers enclosing the stra+bhya text groups.
Previously, Philologic would only display either stra or bhya, but not both. This
will allow Philologic to display the whole unit as a unit. Also tidied up some
details; added type="pda" to the top level divisions. By Dominik Wujastyk

[Magalam]
yas tyaktv rpam dya prabhavati jagato+anekadhnugrahya
prakaklearir viamaviadharo+anekavaktra subhog /
sarvajnaprastir bhujagaparikara prtaye yasya nitya
devo+aha sa vo+avyt sitavimalatanur yogado yogayukta //1//

[Magalam]

[Samdhipda]

[Samdhipda]
atha yognusanam (YS 1.1).
athety ayam adhikrrtha. yognusana stram adhikta veditavyam. yoga samdhi.
sa ca srvabhauma cittasya dharma. kipta mha vikiptam ekgra niruddham iti
cittabhmaya. tatra vikipte cetasi vikepopasarjanbhta samdhir na yogapake vartate.
yas tv ekgre cetasi sadbhtam artha pradyotayati kioti ca klen karmabandhanni
lathayati nirodham abhimukha karoti sa saprajto yoga ity khyyate. sa ca vitarknugato
vicrnugata nandnugato smitnugata ity uparin nivedayiyma. sarvavttinirodhe tv
asaprajta samdhi.
tasya lakabhidhitsayeda stra pravavte --yoga cittavttinirodha (YS 1.2).
sarvaabdgrahat saprajto pi yoga ity khyyate. citta hi prakhypravttisthitilatvt
triguam.
prakhyrpa hi cittasattva rajastamobhy sasam aivaryaviayapriya bhavati. tad
eva tamasnuviddham adharmjnvairgynaivaryopaga bhavati. tad eva
prakamohvaraa sarvata pradyotamnam anuviddha rajomtray
dharmajnavairgyaivaryopaga bhavati.
tad eva rajoleamalpeta svarpapratiha sattvapurunyatkhytimtra
dharmameghadhynopaga bhavati. tat para prasakhynam ity cakate dhyyina. citiaktir
apariminy apratisakram daritaviay uddh cnant ca sattvagutmik ceyam ato vipart
vivekakhytir iti. atas tasy virakta citta tm api khyti niruaddhi. tadavastha
saskropaga bhavati. sa nirbja samdhi. na tatra kicit saprajyata ity asaprajta.
dvividha sa yoga cittavttinirodha iti.
tadavasthe cetasi viaybhvd buddhibodhtm purua kisvabhva iti --tad drau svarpe vasthnam (YS 1.3).
svarpapratih tadn citiaktir yath kaivalye. vyutthnacitte tu sati tathpi bhavant na
tath.
katha tarhi, daritaviayatvt --vttisrpyam itaratra (YS 1.4).
vyutthne y cittavttayas tadaviiavtti purua. tath ca stram ekam eva darana
khytir eva daranam iti. cittam ayaskntamaikalpa sanidhimtropakri dyatvena sva
bhavati puruasya svmina. tasmc cittavttibodhe puruasyndi sabandho hetu.
t punar niroddhavy bahutve sati cittasya --vttaya pacatayya klikli (YS 1.5).

[Samdhipda]

kleahetuk karmayapracaye ketrbht kli. khytiviay gudhikravirodhinyo


kli. kliapravhapatit apy akli. kliacchidrev apy akli bhavanti. akliacchideu kli
iti. tathjtyak saskr vttibhir eva kriyante. saskrai ca vttaya iti. eva
vttisaskracakram aniam vartate. tad evabhta cittam avasitdhikram tmakalpena
vyavatihate pralaya v gacchatti. t kli ckli ca pacadh vttaya.
pramaviparyayavikalpanidrsmtaya (YS 1.6).
pratyaknumngam pramni (YS 1.7).
indriyapralikay cittasya bhyavastpargt tadviay smnyavietmano rthasya
vievadhraapradhn vtti pratyaka pramam. phalam aviia paurueya
cittavttibodha. pratisaved purua ity uparid upapdayiyma.
anumeyasya tulyajtyev anuvtto bhinnajtyebhyo vyvtta sabandho yas tadviay
smnyvadhraapradhn vttir anumnam. yath dentaraprpter gatimac candratraka
caitravat, vindhya cprptir agati. ptena do numito vrtha paratra svabodhasakrntaye
abdenopadiyate, abdt tadarthaviay vtti rotur gama. yasyraddheyrtho vakt na
dnumitrtha sa gama plavate. mlavaktari tu dnumitrthe nirviplava syt.
viparyayo mithyjnam atadrpapratiham (YS 1.8).
sa kasmn na pramam. yata pramena bdhyate. bhtrthaviayatvt pramasya. tatra
pramena bdhanam apramasya dam. tadyath dvicandradarana
sadviayeaikacandradaranena bdhyata iti. seya pacaparv bhavaty avidy.
avidysmitrgadvebhinive kle iti. eta eva svasajbhis tamo moho mahmohas tmisro
ndhatmisra iti. ete cittamalaprasagenbhidhsyante.
abdajnnupt vastunyo vikalpa (YS 1.9).
sa na pramoproh. na viparyayoproh ca. vastunyatve+api
abdajnamhtmyanibandhano vyavahro dyate. tad yath caitanya puruasya svarpam iti.
yad citir eva puruas tad kim atra kena vyapadiyate.
bhavati ca vyapadee vtti. yath caitrasya gaur iti. tath pratiiddhavastudharmo nikriya
purua, tihati ba sthsyati sthita iti. gatinivttau dhtvarthamtra gamyate.
tathnutpattidharm purua iti, utpattidharmasybhvamtram avagamyate na purunvay
dharma. tasmd vikalpita sa dharmas tena csti vyavahra iti.
abhvapratyaylamban vttir nidr (YS 1.10).
s ca saprabodhe pratyavamart pratyayaviea. katham, sukham aham asvpsam.
prasanna me mana. praj me viradkaroti. dukham aham asvpsam. styna me mano
bhramaty anavasthitam gha mho ham asvpsam. guri me gtri. klnta me cittam.
alasa muitam iva tihatti. sa khalv aya prabuddhasya pratyavamaro na syd asati
pratyaynubhave tadrit smtay ca tadviay na syu. tasmt pratyayavieo nidr. s ca
samdhv itarapratyayavan niroddhavyeti.
anubhtaviaysapramoa smti (YS 1.11).

[Samdhipda]

ki pratyayasya citta smaraty hosvid viayasyeti. grhyoparakta pratyayo


grhyagrahaobhaykranirbhsas tajjtyaka saskram rabhate. sa saskra
svavyajakjanas tadkrm eva grhyagrahaobhaytmik smti janayati.
tatra grahakraprv buddhi. grhykraprv smti. s ca dvay --- bhvitasmartavy
cbhvitasmartavy ca. svapne bhvitasmartavy. jgratsamaye tv abhvitasmartavyeti. sarv
smtaya pramaviparyayavikalpanidrsmtnm anubhavt prabhavanti. sarv cait vttaya
sukhadukhamohtmik. sukhadukhamoh ca kleeu vykhyey. sukhnuay rga.
dukhnuay dvea. moha punar avidyeti.
et sarv vttayo niroddhavy. s nirodhe saprajto v samdhir bhavaty asaprajto
veti.
aths nirodhe ka upya iti --abhysavairgybhy tannirodha (YS 1.12).
cittanad nmobhayatovhin vahati kalyya vahati ppya ca. y tu kaivalyaprgbhr
vivekaviayanimn s kalyavah. sasraprgbhrvivekaviayanin ppavah. tatra
vairgyea viayasrota khilkriyate. vivekadaranbhysena vivekasrota udghyata ity
ubhaydhna cittavttinirodha.
tatra sthitau yatno bhysa (YS 1.13).
cittasyvttikasya prantavhit sthiti. tadartha prayatno vryam utsha. tat
sapipdayiay tat sdhannuhnam abhysa.
sa tu drghaklanairantaryasatkrsevito dhabhmi (YS 1.14).
drghaklsevito nirantarsevita satkrsevita. tapas brahmacaryea vidyay raddhay ca
sapdita satkravn dhabhmir bhavati. vyutthnasaskrea drg ity evnabhibhtaviaya
ity artha.
dnuravikaviayavitasya vakrasaj vairgyam (YS 1.15).
striyo+annapnam aivaryam iti daviaye vitasya svargavaidehyapraktilayatvaprptv
nuravikaviaye vitasya divydivyaviayasaprayoge+api cittasya viayadoadarina
prasakhynabald anbhogtmik heyopdeyany vakrasaj vairgyam.
tat para puruakhyter guavaityam (YS 1.16).
dnuravikaviayadoadar virakta puruadaranbhyst
tacchuddhipravivekpyyitabuddhir guebhyo vyaktvyaktadharmakebhyo virakta iti. tad dvaya
vairgyam. tatra yad uttara taj jnaprasdamtram. yasyodaye sati yog pratyuditakhytir eva
manyate --- prpta prpaya, k ketavy kle, chinna liaparv bhavasakrama,
yasyvicchedj janitv mriyate mtv ca jyata iti. jnasyaiva par kh vairgyam. etasyaiva hi
nntaryaka kaivalyam iti.
athopyadvayena niruddhacittavtte katham ucyate saprajta samdhir iti --vitarkavicrnandsmitrpnugamt saprajta (YS 1.17).

[Samdhipda]

vitarka cittasylambane sthla bhoga. skmo vicra. nando hlda. ektmik savid
asmit. tatra prathama catuaynugata samdhi savitarka. dvityo vitarkavikala savicra.
ttyo vicravikala snanda. caturthas tadvikalo smitmtra iti. sarva ete slamban samdhaya.
athsaprajta samdhi kimupya kisvabhvo veti --virmapratyaybhysaprva saskraeo+anya (YS 1.18).
sarvavttipratyastamaye saskraeo nirodha cittasya samdhir asaprajta. tasya para
vairgyam upya. slambano hy abhysas tatsdhanya na kalpata iti virmapratyayo nirvastuka
lambankriyate. sa crthanya. tadabhysaprvaka hi citta nirlambanam abhvaprptam iva
bhavatty ea nirbja samdhir asaprajta.
sa khalv aya dvividha --- upyapratyayo bhavapratyaya ca. tatropyapratyayo yogin
bhavati --bhavapratyayo videhapraktilaynm (YS 1.19).
videhn devn bhavapratyaya. te hi svasaskramtropayogena cittena kaivalyapadam
ivnubhavanta svasaskravipka tathjtyakam ativhayanti. tath praktilay sdhikre
cetasi praktilne kaivalyapadam ivnubhavanti, yvan na punar vartate+adhikravac cittam iti.
raddhvryasmtisamdhiprajprvaka itarem (YS 1.20).
upyapratyayo yogin bhavati. raddh cetasa saprasda. s hi jananva kaly yogina
pti. tasya hi raddadhnasya vivekrthino vryam upajyate. samupajtavryasya smtir
upatihate. smtyupasthne ca cittam ankula samdhyate. samhitacittasya prajviveka
upvartate. yena yathrtha vastu jnti. tadabhyst tattadviayc ca vairgyd asaprajta
samdhir bhavati.
te khalu nava yogino mdumadhydhimtropy bhavanti. tadyath --- mdpyo
madhyopyo+adhimtropya iti. tatra mdpyas trividha --- mdusavego madhyasavegas
tvrasavega iti. tath madhyopyas tathdhimtropya iti. tatrdhimtropynm --tvrasavegnm sanna (YS 1.21).
samdhilbha samdhiphala ca bhavatti.
mdumadhydhimtratvt tato pi viea (YS 1.22).
mdutvro madhyatvro+adhimtratvra iti. tato pi viea. tadvied api
mdutvrasavegasysanna tato madhyatvrasavegasysannatara, tasmd
adhimtratvrasavegasydhimtropyasypy sannatama samdhilbha samdhiphala ceti.
kim etasmd evsannatama samdhir bhavati. athsya lbhe bhavaty anyo pi kacid upyo na
veti --varapraidhnd v (YS 1.23).
praidhnd bhaktivied varjita varas tam anughty abhidhynamtrea.
tadabhidhynamtrd api yogina sannatama samdhilbha samdhiphala ca bhavatti.
atha pradhnapuruavyatirikta ko yam varo nmeti ---

[Samdhipda]

kleakarmavipkayair aparma puruaviea vara (YS 1.24).


avidydaya kle. kualkualni karmi. tatphala vipka. tadanugu vsan ay. te
ca manasi vartamn purue vyapadiyante, sa hi tatphalasya bhokteti. yath jaya parjayo v
yoddhu vartamna svmini vyapadiyate. yo hy anena bhogenparma sa puruaviea
vara.
kaivalya prpts tarhi santi ca bahava kevalina. te hi tri bandhanni cchittv kaivalya
prpt varasya ca tatsabandho na bhto na bhv. yath muktasya prv bandhakoi prajyate
naivam varasya. yath v praktilnasyottar bandhakoi sabhvyate naivam varasya. sa tu
sadaiva mukta sadaivevara iti.
yo sau prakasattvopdnd varasya vatika utkara sa ki sanimitta hosvin nirnimitta
iti. tasya stra nimittam.
stra puna kinimittam, prakasattvanimittam.
etayo strotkarayor varasattve vartamnayor andi sabandha. etasmd etad bhavati
sadaivevara sadaiva mukta iti. tac ca tasyaivarya smytiayavinirmuktam. na tvad
aivaryntarea tad atiayyate. yad evtiayi syt tad eva tat syt. tasmd yatra khprptir
aivaryasya sa vara iti. na ca tatsamnam aivaryam asti. kasmt, dvayos tulyayor ekasmin
yugapatkmite+arthe navam idam astu puram idam astv ity ekasya siddhv itarasya
prkmyavightd natva prasaktam. dvayo ca tulyayor yugapatkmitrthaprptir nsti.
arthasya viruddhatvt. tasmd yasya smytiayair vinirmuktam aivarya sa evevara. sa ca
puruaviea iti.
ki ca --tatra niratiaya sarvajabjam (YS 1.25).
yad idam attngatapratyutpannapratyekasamuccaytndriyagrahaam alpa bahv iti
sarvajabjam etad vivardhamna yatra niratiaya sa sarvaja. asti khprpti
sarvajabjasya stiayatvt parimavad iti. yatra khprptir jnasya sa sarvaja. sa ca
puruaviea iti.
smnyamtropasahre ca ktopakayam anumna na vieapratipattau samartham iti.
tasya sajdivieapratipattir gamata paryanvey. tasytmnugrahbhve+api bhtnugraha
prayojanam. jnadharmopadeena kalpapralayamahpralayeu sasria purun
uddhariymti. tath coktam --- dividvn nirmacittam adhihya kruyd bhagavn
paramarir suraye jijsamnya tantra provceti.
sa ea --prvem api guru klennavacchedt (YS 1.26).
prve hi gurava klenvacchidyante. yatrvacchedrthena klo nopvartate sa ea prvem
api guru. yathsya sargasydau prakaragaty siddhas tathtikrntasargdiv api pratyetavya.
tasya vcaka praava (YS 1.27).
vcya vara praavasya. kim asya saketakta vcyavcakatvam atha pradpaprakavad
avasthitam iti.

[Samdhipda]

10

sthito+asya vcyasya vcakena saha sabandha. saketas tv ravasya sthitam evrtham


abhinayati. yathvasthita pitputrayo sabandha saketenvadyotyate, ayam asya pit, ayam
asya putra iti. sargntarev api vcyavcakaaktyapekas tathaiva saketa kriyate.
sapratipattinityatay nitya abdrthasabandha ity gamina pratijnate.
vijtavcyavcakatvasya yogina --tajjapas tadarthabhvanam (YS 1.28).
praavasya japa praavbhidheyasya cevarasya bhvanam. tad asya yogina praava
japata praavrtha ca bhvayata cittam ekgra sapadyate. tath coktam --``
svdhyyd yogam sta yogt svdhyyam manet / svdhyyayogasapatty
paramtm prakate //
''; iti.
ki csya bhavati --tata pratyakcetandhigamo+apy antarybhva ca (YS 1.29).
ye tvad antary vydhiprabhtayas te tvad varapraidhnn na bhavanti.
svarpadaranam apy asya bhavati. yathaivevara purua uddha prasanna kevalo
+anupasargas tathyam api buddhe pratisaved ya puruas tam adhigacchati.
atha ke+antary ye cittasya vikep. ke punas te kiyanto veti --vydhistynasaayapramdlasyviratibhrntidaranlabdhabhmikatvnavasthitatvni
cittavikeps te+antary (YS 1.30).
navntary cittasya vikep. sahaite cittavttibhir bhavanti. etem abhve na bhavanti
prvokt cittavttaya. vydhir dhturasakaraavaiamyam. stynam akarmayat cittasya.
saaya ubhayakoispg vijna syd idam eva naiva syd iti. pramda samdhisdhannm
abhvanam. lasya kyasya cittasya ca gurutvd apravtti. avirati cittasya viayasaprayogtm
gardha. bhrntidarana viparyayajnam. alabdhabhmikatva samdhibhmer albha.
anavasthitatva yal labdhy bhmau cittasypratih. samdhipratilambhe hi sati
tadavasthita syd iti. ete cittavikep nava yogamal yogapratipak yogntary ity abhidhyante.
dukhadaurmanasygamejayatvavsapravs vikepasahabhuva (YS 1.31).
dukham dhytmikam dhibhautikam dhidaivika ca. yenbhihat prinas
tadapaghtya prayatante tad dukham. daurmanasyam icchvightc cetasa kobha. yad agny
ejayati kampayati tad agamejayatvam. pro yad bhya vyum cmati sa vsa. yat kauhya
vyu nisrayati sa pravsa. ete vikepasahabhuvo vikiptacittasyaite bhavanti.
samhitacittasyaite na bhavanti.
athaite vikep samdhipratipaks tbhym evbhysavairgybhy niroddhavy.
tatrbhysasya viayam upasaharann idam ha --tatpratiedhrtham ekatattvbhysa (YS 1.32).

[Samdhipda]

11

vikepapratiedhrtham ekatattvvalambana cittam abhyaset. yasya tu pratyarthaniyata


pratyayamtra kaika ca citta tasya sarvam eva cittam ekgra nsty eva vikiptam. yadi
punar ida sarvata pratyhtyaikasminn arthe samdhyate tad bhavaty ekgram ity ato na
pratyarthaniyatam.
yo+api sadapratyayapravhena cittam ekgra manyate tasyaikgrat yadi pravhacittasya
dharmas tadaika nsti pravhacitta kaikatvt. atha pravhasyaiva pratyayasya dharma,
sa sarva sadapratyayapravh v visadapratyayapravh v pratyarthaniyatatvd ekgra eveti
vikiptacittnupapatti. tasmd ekam anekrtham avasthita cittam iti.
yadi ca cittenaikennanvit svabhvabhinn pratyay jyerann atha katham
anyapratyayadasynya smart bhavet. anyapratyayopacitasya ca karmayasynya pratyaya
upabhokt bhavet. kathacit samdhyamnam apy etad gomayapyasyanyyam ki.
ki ca svtmnubhavpahnava cittasynyatve prpnoti. katham, yad aham adrka tat
spmi yac csprka tat paymty aham iti pratyaya sarvasya pratyayasya bhede sati
pratyayiny abhedenopasthita. ekapratyayaviayo+ayam abhedtmham iti pratyaya katham
atyantabhinneu citteu vartamna smnyam eka pratyayinam rayet. svnubhavagrhya
cyam abhedtmham iti pratyaya. na ca pratyakasya mhtmya pramntarebhibhyate.
pramntara ca pratyakabalenaiva vyavahra labhate. tasmd ekam anekrtham avasthita ca
cittam.
yasya cittasyvasthitasyeda strea parikarma nirdiyate tat katham --maitrkarumuditopek sukhadukhapuypuyaviay bhvanta
cittaprasdanam (YS 1.33).
tatra sarvapriu sukhasabhogpanneu maitr bhvayet. dukhiteu karum.
puytmakeu muditm. apuyalepekm. evam asya bhvayata uklo dharma upajyate.
tata ca citta prasdati. prasannam ekgra sthitipada labhate.
pracchardanavidhrabhy v prasya (YS 1.34).
kauhyasya vyor nsikpubhy prayatnavied vamana pracchardanam, vidhraa
prymas tbhy v manasa sthiti sapdayet.
viayavat v pravttir utpann manasa sthitinibandhan (YS 1.35).
nsikgre dhrayato+asya y divyagandhasavit s gandhapravtti. jihvgre rasasavit.
tluni rpasavit. jihvmadhye sparasavit. jihvmle abdasavid ity et vttaya utpann
citta sthitau nibadhnanti, saaya vidhamanti, samdhiprajy ca dvrbhavantti. etena
candrdityagrahamaipradparamydiu pravttir utpann viayavaty eva veditavy yady api hi
tattacchstrnumncryopadeair avagatam arthatattva sadbhtam eva bhavati. ete
yathbhtrthapratipdanasmarthyt, tathpi yvad ekadeo+api kacin na svakaraasavedyo
bhavati tvat sarva parokam ivpavargdiu skmev artheu na dh buddhim utpdayati.
tasmc chstrnumncryopadeopodbalanrtham evvaya kacid arthaviea
pratyakkartavya. tatra tadupadirthaikadeapratyakatve sati sarva skmaviayam api
pavargc chraddhyate. etadartham eveda cittaparikarma nirdiyate. aniyatsu vttiu
tadviayy vakrasajym upajty samartha syt tasya tasyrthasya
pratyakkarayeti. tath ca sati raddhvryasmtisamdhayo+asypratibandhena bhaviyantti.

[Samdhipda]

12

viok v jyotimat (YS 1.36).


pravttir utpann manasa sthitinibandhanty anuvartate. hdayapuarke dhrayato y
buddhisavit, buddhisattva hi bhsvaram kakalpa, tatra sthitivairadyt pravtti
sryendugrahamaiprabhrpkrea vikalpate. tathsmity sampanna citta
nistaragamahodadhikalpa ntam anantam asmitmtra bhavati. yatredam uktam --- ``
tam aumtram tmnam anuvidysmty eva tvat saprajnte
'' iti. e dvay viok viayavat, asmitmtr ca pravttir jyotimatty ucyate. yay yogina citta
sthitipada labhata iti.
vtargaviaya v cittam (YS 1.37).
vtargacittlambanoparakta v yogina citta sthitipada labhata iti.
svapnanidrjnlambana v (YS 1.38).
svapnajnlambana v nidrjnlambana v tadkra yogina citta sthitipada
labhata iti.
yathbhimatadhynd v (YS 1.39).
yad evbhimata tad eva dhyyet. tatra labdhasthitikam anyatrpi sthitipada labhata iti.
paramuparamamahattvnto+asya vakra (YS 1.40).
skme niviamnasya paramvanta sthitipada labhata iti. sthle niviamnasya
paramamahattvnta sthitipada cittasya. eva tm ubhay koim anudhvato yo
+asypratghta sa paro vakra. tadvakrt paripra yogina citta na punar
abhysakta parikarmpekata iti.
atha labdhasthitikasya cetasa kisvarp kiviay v sampattir iti, tad ucyate --kavtter abhijtasyeva maer grahtgrahaagrhyeu tatsthatadajanat sampatti (YS
1.41).
kavtter iti pratyastamitapratyayasyety artha. abhijtasyeva maer iti dntopdnam.
yath sphaika uprayabhedt tattadrpoparakta uprayarpkrea nirbhsate tath
grhylambanoparakta citta grhyasampanna grhyasvarpkrea nirbhsate.
bhtaskmoparakta bhtaskmasampanna bhtaskmasvarpbhsa bhavati. tath
sthllambanoparakta sthlarpasampanna sthlarpbhsa bhavati. tath
vivabhedoparakta vivabhedasampanna vivarpbhsa bhavati.
tath grahaev apndriyev api draavyam. grahalambanoparakta grahaasampanna
grahaasvarpkrea nirbhsate. tath grahtpurulambanoparakta grahtpuruasampanna
grahtpuruasvarpkrea nirbhsate. tath muktapurulambanoparakta
muktapuruasampanna muktapuruasvarpkrea nirbhsata iti. tad evam
abhijtamaikalpasya cetaso grahtgrahaagrhyeu puruendriyabhteu y tatsthatadajanat
teu sthitasya tadkrpatti s sampattir ity ucyate.
tatra abdrthajnavikalpai sakr savitark sampatti (YS 1.42).

[Samdhipda]

13

tadyath gaur iti abdo gaur ity artho gaur iti jnam ity avibhgena vibhaktnm api grahaa
dam. vibhajyamn cnye abdadharm anye+arthadharm anye vijnadharm ity ete
vibhakta panth. tatra sampannasya yogino yo gavdyartha samdhiprajy samrha sa
cec chabdrthajnavikalpnuviddha upvartate s sakr sampatti savitarkety ucyate.
yad puna abdasaketasmtipariuddhau rutnumnajnavikalpanyy
samdhiprajy svarpamtrevasthito rthas tatsvarpkramtratayaivvacchidyate. s ca
nirvitark sampatti. tat para pratyakam. tac ca rutnumnayor bjam. tata rutnumne
prabhavata. na ca rutnumnajnasahabhta tad daranam. tasmd asakra
pramntarea yogino nirvitarkasamdhija daranam iti. nirvitarky sampatter asy
strea lakaa dyotyate --smtipariuddhau svarpanyevrthamtranirbhs nirvitark (YS 1.43).
y abdasaketarutnumnajnavikalpasmtipariuddhau grhyasvarpa.uparakt praj
svam iva prajsvarpa grahatmaka tyaktv padrthamtrasvarp grhyasvarppanneva
bhavati s tad nirvitark sampatti.
tath ca vykyta tasy ekabuddhyupakramo hy arthtmupracayavietm gavdir
ghadir v loka.
sa ca sasthnavieo bhtaskm sdhrao dharma tmabhta phalena
vyaktennumita svavyajakjana prdurbhavati. dharmntarasya kaplder udaye ca
tirobhavati. sa ea dharmo+avayavty ucyate. yo+asv eka ca mah cya ca sparav ca
kriydharmaka cnitya ca tenvayavin vyavahr kriyante.
yasya punar avastuka sa pracayaviea. skma ca kraam anupalabhyam avikalpasya
tasyvayavyabhvd atadrpapratiha mithyjnam iti pryea sarvam eva prpta
mithyjnam iti. tad ca samyagjnam api ki syd viaybhvt. yad yad upalabhyate tat tad
avayavitvenmntam. tasmd asty avayav yo mahattvdivyavahrpanna sampatter nirvitarky
viay bhavati.
etayaiva savicr nirvicr ca skmaviay vykhyt (YS 1.44).
tatra bhtaskmakev abhivyaktadharmakeu deaklanimittnubhavvacchinneu y
sampatti s savicrety ucyate. tatrpy ekabuddhinirgrhyam evoditadharmaviia
bhtaskmam lambanbhta samdhiprajym upatihate.
y puna sarvath sarvata ntoditvyapadeyadharmnavacchinneu sarvadharmnuptiu
sarvadharmtmakeu sampatti s nirvicrety ucyate. evasvarpa hi tadbhtaskmam
etenaiva svarpelambanbhtam eva samdhiprajsvarpam uparajayati.
praj ca svarpanyevrthamtr yad bhavati tad nirvicrety ucyate. tatra
mahadvastuviay savitark nirvitark ca, skmavastuviay savicr nirvicr ca. evam ubhayor
etayaiva nirvitarkay vikalpahnir vykhyteti.
skmaviayatva cligaparyavasnam (YS 1.45).
prthivasyor gandhatanmtra skmo viaya. pyasya rasatanmtram. taijasasya
rpatanmtram. vyavyasya sparatanmtram. kasya abdatanmtram iti. tem ahakra.
asypi ligamtra skmo viaya. ligamtrasypy aliga skmo viaya. na cligt para
skmam asti. nanv asti purua skma iti satyam. yath ligt param aligasya saukmya na

[Samdhipda]

14

caiva puruasya. kitu, ligasynvayikraa puruo na bhavati, hetus tu bhavatti. ata


pradhne saukmya niratiaya vykhytam.
t eva sabja samdhi (YS 1.46).
t catasra sampattayo bahirvastubj iti samdhir api sabja. tatra sthle+arthe savitarko
nirvitarka, skme+arthe savicro nirvicra iti caturdhopasakhyta samdhir iti.
nirvicravairadye+adhytmaprasda (YS 1.47).
auddhyvaraamalpetasya praktmano buddhisattvasya rajastamobhym anabhibhta
svaccha sthitipravho vairadyam. yad nirvicrasya samdher vairadyam ida jyate tad
yogino bhavaty adhytmaprasdo bhtrthaviaya kramnanurodh sphua prajloka. tath
coktam --- ``
prajprasdam ruhya aocya ocato jann /
bhmihn iva ailastha sarvn prjo+anupayati
''.
tabhar tatra praj (YS 1.48).
tasmin samhitacittasya y praj jyate tasy tabhareti saj bhavati. anvarth ca s,
satyam eva bibharti na ca tatra viparysajnagandho+apy astti. tath coktam --``
gamennumnena dhynbhysarasena ca /
tridh prakalpayan praj labhate yogam uttamam
'' iti.

s puna --rutnumnaprajbhym anyaviay vierthatvt (YS 1.49).

rutam gamavijna tat smnyaviayam. na hy gamena akyo vieo+abhidhtum, kasmt,


na hi vieea ktasaketa abda iti. tathnumna smnyaviayam eva. yatra prptis tatra gatir
yatrprptis tatra na bhavati gatir ity uktam. anumnena ca smnyenopasahra. tasmc
chrutnumnaviayo na viea kacid astti.
na csya skmavyavahitaviprakasya vastuno lokapratyakea grahaam asti. na csya
vieasypramakasybhvo+astti samdhiprajnirgrhya eva sa vieo bhavati
bhtaskmagato v puruagato v. tasmc chrutnumnaprajbhym anyaviay s praj
vierthatvd iti.
samdhiprajpratilambhe yogina prajkta saskro navo navo jyate --tajja saskro+anyasaskrapratibandh (YS 1.50).
samdhiprajprabhava saskro vyutthnasaskraya bdhate.
vyutthnasaskrbhibhavt tatprabhav pratyay na bhavanti. pratyayanirodhe samdhir

[Samdhipda]

15

upatihate. tata samdhij praj, tata prajkt saskr iti navo nava saskrayo jyate.
tata ca praj, tata ca saskr iti. katham asau saskrtiaya citta sdhikra na kariyatti.
na te prajkt saskr kleakayahetutvc cittam adhikraviia kurvanti. citta hi te
svakryd avasdayanti. khytiparyavasna hi cittaceitam iti.
ki csya bhavati --tasypi nirodhe sarvanirodhn nirbja samdhi (YS 1.51).
sa na kevala samdhiprajvirodh prajktnm api saskr pratibandh bhavati.
kasmt, nirodhaja saskra samdhijn saskrn bdhata iti.
nirodhasthitiklakramnubhavena nirodhacittaktasaskrstitvam anumeyam.
vyutthnanirodhasamdhiprabhavai saha kaivalyabhgyai saskrai citta svasy praktv
avasthity pravilyate. tasmt te saskr cittasydhikravirodhino na sthitihetavo bhavantti.
yasmd avasitdhikra saha kaivalyabhgyai saskrai citta nivartate, tasmin nivtte
purua svarpamtrapratiho+ata uddha kevalo mukta ity ucyata iti.
iti rptajale skhyapravacane yogastre rmadvysabhye prathama samdhipda 1.

[Sdhanapda]

16

[Sdhanapda]
---

uddia samhitacittasya yoga. katha vyutthitacitto+api yogayukta syd ity etad rabhyate
tapasvdhyyevarapraidhnni kriyyoga (YS 2.1).

ntapasvino yoga sidhyati. andikarmakleavsancitr pratyupasthitaviayajl cuddhir


nntarea tapa sabhedam padyata iti tapasa updnam. tac ca cittaprasdanam abdhamnam
anensevyam iti manyate.
svdhyya praavdipavitr japo mokastrdhyayana v. varapraidhna
sarvakriy paramagurv arpaa tatphalasanyso v.
sa hi kriyyoga --samdhibhvanrtha kleatankarartha ca (YS 2.2).
sa hy sevyamna samdhi bhvayati kle ca pratankaroti. pratanktn klen
prasakhyngnin dagdhabjakalpn aprasavadharmia kariyatti. te tankarat puna
kleair aparm sattvapurunyatmtrakhyti skm praj samptdhikr pratiprasavya
kalpiyata iti.
atha ke kle kiyanto veti --avidysmitrgadvebhinive kle (YS 2.3).
kle iti paca viparyay ity artha. te spandamn gudhikra drahayanti, parimam
avasthpayanti, kryakraasrota unnamayanti, parasparnugrahatantrbhtv karmavipka
cbhinirharantti.
avidy ketram uttare prasuptatanuvicchinnodrm (YS 2.4).
atrvidy ketra prasavabhmir uttararem asmitdn caturvidhavikalpn
prasuptatanuvicchinnodrm. tatra k prasupti. cetasi aktimtrapratihn
bjabhvopagama. tasya prabodha lambane samukhbhva. prasakhynavato
dagdhakleabjasya samukhbhte+apy lambane nsau punar asti, dagdhabjasya kuta praroha
iti. ata kaklea kuala caramadeha ity ucyate. tatraiva s dagdhabjabhv pacam
klevasth nnyatreti. sat klen tad bjasmarthya dagdham iti viayasya
samukhbhve+api sati na bhavaty e prabodha ity ukt prasuptir dagdhabjnm apraroha ca.
tanutvam ucyate --- pratipakabhvanopahat kles tanavo bhavanti. tath vicchidya
vicchidya tena tentman puna puna samudcarantti vicchinn. katha, rgakle
krodhasydarant. na hi rgakle krodha samudcarati. rga ca kvacid dyamno na viayntare
nsti. naikasy striy caitro rakta ity anysu stru virakta, kitu tatra rgo labdhavttir anyatra
tu bhaviyadvttir iti. sa hi tad prasuptatanuvicchinno bhavati.

17

[Sdhanapda]

viaye yo labdhavtti sa udra. sarva evaite kleaviayatva ntikrmanti. kas tarhi


vicchinna prasuptas tanur udro v klea iti, ucyate --- satyam evaitat, kitu viinm evaite
vicchinnditvam. yathaiva pratipakabhvanto nivttas tathaiva svavyajakjanenbhivyakta iti.
sarva evm kle avidybhed. kasmt, sarvev avidyaivbhiplavate. yad avidyay vastv kryate
tad evnuerate kle viparysapratyayakla upalabhyante kyam cvidym anu kyanta iti.
tatrvidysvarpam ucyate --anityucidukhntmasu nityaucisukhtmakhytir avidy (YS 2.5).
anitye krye nityakhyti. tadyath --- dhruv pthiv, dhruv sacandratrak dyau, amt
divaukasa iti. tathucau paramabbhatse kye, --``
sthnd bjd upaambhn nisyandn nidhand api /
kyam dheyaaucatvt pait hy auci vidu//
'' //

iti aucau ucikhytir dyate. naveva akalekh kamanyeya kany


madhvamtvayavanirmiteva candra bhittv nisteva jyate, nlotpalapatryatk
hvagarbhbhy locanbhy jvalokam vsayantveti kasya kenbhisabandha. bhavati
caivam aucau uciviparysapratyaya iti. etenpuye puyapratyayas tathaivnarthe crthapratyayo
vykhyta.
tath dukhe sukhakhyti vakyati --- ``
parimatpasaskradukhair guavttivirodhc ca dukham eva sarva
vivekina
'' iti. tatra sukhakhytir avidy. tathntmany tmakhytir bhyopakaraeu cetancetaneu
bhogdhihne v arre puruopakarae v manasy antmany tmakhytir iti. tathaitad atroktam
--- ``
vyaktam avyakta v sattvam tmatvenbhiprattya tasya sapadam anu
nandaty tmasapada manvnas tasya vypadam anu ocaty tmavypada
manvna sa sarvo+apratibuddha
'' iti. e catupad bhavaty avidy mlam asya kleasatnasya karmayasya ca savipkasyeti.
tasy cmitrgopadavadvastusatattva vijeyam. yath nmitro mitrbhvo na mitramtra
kitu tadviruddha sapatna. yath vgopada na gopadbhvo na gopadamtra kitu dea
eva tbhym anyad vastvantaram. evam avidy na prama na prambhva kitu
vidyviparta jnntaram avidyeti.
dgdaranaaktyor ektmatevsmit (YS 2.6).
puruo dkaktir buddhir daranaaktir ity etayor ekasvarppattir ivsmit klea ucyate.
bhoktbhogyaaktyor atyantavibhaktayor atyantsakrayor avibhgaprptv iva saty bhoga
kalpate. svarpapratilambhe tu tayo kaivalyam eva bhavati kuto bhoga iti. tath coktam --- ``
buddhita para puruam kralavidydibhir vibhaktam apayan kuryt
tatrtmabuddhi mohena
'' iti.

[Sdhanapda]

18

sukhnuay rga (YS 2.7).


sukhbhijasya sukhnusmtiprva sukhe tatsdhane v yo gardhas t lobha sa rga iti.
dukhnuay dvea (YS 2.8).
dukhbhijasya dukhnusmtiprvo dukhe tatsdhane v ya pratigho manyur jighs
krodha sa dvea.
svarasavh viduo+api tath rho+abhinivea (YS 2.9).
sarvasya prina iyam tmr nity bhavati m na bhva bhysam iti. na
cnanubhtamaraadharmakasyai bhavaty tm. etay ca prvajanmnubhava pratyate. sa
cyam abhinivea klea svarasavh kmer api jtamtrasya pratyaknumngamair
asabhvito maraatrsa ucchedadytmaka prvajanmnubhta maraadukham
anumpayati.
yath cyam atyantamheu dyate kleas tath viduo+api vijtaprvparntasya rha.
kasmt samn hi tayo kualkualayor maraadukhnubhavd iya vsaneti.
te pratiprasavahey skm (YS 2.10).
te paca kle dagdhabjakalp yogina caritdhikre cetasi pralne saha tenaivsta gacchanti.
sthitn tu bjabhvopagatnm --dhynaheys tadvttaya (YS 2.11).
klen y vttaya sthls t kriyyogena tankt satya prasakhynena dhynena
htavy yvat skmkt yvad dagdhabjakalp iti. yath vastr sthlo mala prva
nirdhyate pact skmo yatnenopyena cpanyate tath svalpapratipak sthl vttaya
klen, skms tu mahpratipak iti.
kleamla karmayo ddajanmavedanya (YS 2.12).
tatra puypuyakarmaya kmalobhamohakrodhabhava. sa dajanmavedanya
cdajanmavedanya ca. tatra tvrasavegena mantratapasamdhibhir nirvartita
varadevatmaharimahnubhvnm rdhand v ya parinipanna sa sadya paripacyate
puyakarmaya iti. tath tvrakleena bhtavydhitakpaeu vivsopagateu v mahnubhveu
v tapasviu kta puna punar apakra sa cpi ppakarmaya sadya eva paripacyate. yath
nandvara kumro manuyaparima hitv devatvena pariata. tath nahuo+api devnm
indra svaka parima hitv tiryaktvena pariata iti. tatra nrak nsti
dajanmavedanya karmaya. kaklenm api nsty adajanmavedanya karmaya iti.
sati mle tadvipko jtyyurbhog (YS 2.13).
satsu kleeu karmayo vipkrambh bhavati nocchinnakleamla. yath tuvanaddh
litaul adagdhabjabhv prarohasamarth bhavanti, npantatu dagdhabjabhv v tath
klevanaddha karmayo vipkapraroh bhavati, npantakleo na
prasakhynadagdhakleabjabhvo veti. sa ca vipkas trividho jtir yur bhoga iti.

[Sdhanapda]

19

tatreda vicryate --- kim eka karmaikasya janmana kraam athaika karmneka
janmkipatti. dvity vicra --- kim aneka karmneka janma nirvartayati athneka
karmaika janma nirvartayatti. na tvad eka karmaikasya janmana kraam. kasmt,
andiklapracitasysakhyeyasyvaiasya karmaa spratikasya ca phalakramniyamd
anvso lokasya prasakta, sa cnia iti. na caika karmnekasya janmana kraam. kasmt,
anekeu karmasu ekaikam eva karmnekasya janmana kraam ity avaiasya vipkaklbhva
prasakta, sa cpy ania iti. na cneka karmnekasya janmana kraam. kasmt, tad aneka
janma yugapan na sabhavatti krameaiva vcyam. tath ca prvadonuaga.
tasmj janmapryantare kta puypuyakarmayapracayo vicitra
pradhnopasarjanabhvenvasthita pryabhivyakta ekapraghaakena maraa prasdhya
samrchita ekam eva janma karoti. tac ca janma tenaiva karma labdhyuka bhavati. tasminn
yui tenaiva karma bhoga sapadyata iti. asau karmayo janmyurbhogahetutvt trivipko
+abhidhyata iti. ata ekabhavika karmaya ukta iti.
dajanmavedanyas tv ekavipkrambh bhogahetutvd dvivipkrambh
vyurbhogahetutvn nandvaravan nahuavad veti. kleakarmavipknubhavanirvartitbhis tu
vsanbhir andiklasamrchitam ida citta vicitrktam iva sarvato matsyajla granthibhir
ivtatam ity et anekabhavaprvik vsan. yas tv aya karmaya ea evaikabhavika ukta iti. ye
saskr smtihetavas t vsans t cndikln iti.
yas tv asv ekabhavika karmaya sa niyatavipka cniyatavipka ca. tatra
dajanmavedanyasya niyatavipkasyaivya niyamo na tv
adajanmavedanyasyniyatavipkasya kasmt. yo hy adajanmavedanyo+aniyatavipkas tasya
tray gati --- ktasyvipakvasya na, pradhnakarmay vpagamana v,
niyatavipkapradhnakarmabhibhtasya v ciram avasthnam iti.
tatra ktasyvipakvasya no yath uklakarmodayd ihaiva na kasya. yatredam uktam
--- ``
dve dve ha vai karma veditavye ppakasyaiko ri puyakto+apahanti tad
icchasva karmi suktni kartum ihaiva te karma kavayo vedayante.
''
pradhnakarmay vpagamanam. yatredam ukta --- ``
syt svalpa sakara saparihra sapratyavamara kualasya npakarylam.
kasmt, kuala hi me bahv anyad asti yatryam vpa gata svarge+apy
apakaram alpa kariyati
'' iti.
niyatavipkapradhnakarmabhibhtasya v ciram avasthnam. katham iti,
adajanmavedanyasyaiva niyatavipkasya karmaa samna maraam abhivyaktikraam
uktam. na tv adajanmavedanyasyniyatavipkasya. yat tv adajanmavedanya
karmniyatavipka tan nayed vpa v gacched abhibhta v ciram apy upsta, yvat
samna karmbhivyajaka nimittam asya na vipkbhimukha karotti. tadvipkasyaiva
deaklanimittnavadhrad iya karmagati citr durvijn ceti. na cotsargasypavdn nivttir
ity ekabhavika karmayo+anujyata iti.
te hldaparitpaphal puypuyahetutvt (YS 2.14).

20

[Sdhanapda]

te janmyurbhog puyahetuk sukhaphal apuyahetuk dukhaphal iti. yath ceda


dukha pratikltmakam eva viayasukhakle+api dukham asty eva pratikltmaka
yogina.
katha, tad upapdyate --parimatpasaskradukhair guavttivirodhc ca dukham eva sarva vivekina (YS
2.15).
sarvasyya rgnuviddha cetancetanasdhandhna sukhnubhava iti tatrsti rgaja
karmaya. tath ca dvei dukhasdhanni muhyati ceti dveamohakto+apy asti karmaya.
tath coktam --- ``
nnupahatya bhtny upabhoga sabhavatti hiskto+apy asti arra
karmaya
'' iti. viayasukha cvidyety uktam.
y bhogev indriy tpter upantis tat sukham. y laulyd anupantis tad dukham. na
cendriy bhogbhysena vaitya kartu akyam. kasmt, yato bhogbhysam anu
vivardhante rg kaualni cendriym iti. tasmd anupya sukhasya bhogbhysa iti. sa khalv
aya vcikaviabhta ivviea dao ya sukhrth viaynuvsito mahati dukhapake
nimagna iti. e parimadukhat nma pratikl sukhvasthym api yoginam eva klinti.
atha k tpadukhat, sarvasya dvenuviddha cetancetanasdhandhnas tpnubhava iti
tatrsti dveaja karmaya. sukhasdhanni ca prrthayamna kyena vc manas ca
parispandate tata param anughty upahanti ceti parnugrahapbhy dharmdharmv
upacinoti. sa karmayo lobhn mohc ca bhavatty e tpadukhatocyate. k puna
saskradukhat, sukhnubhavt sukhasaskrayo dukhnubhavd api dukhasaskraya
iti. eva karmabhyo vipke+anubhyamne sukhe dukhe v puna karmayapracaya iti.
evam idam andi dukhasroto viprasta yoginam eva pratikltmakatvd udvejayati. kasmt,
akiptrakalpo hi vidvn iti. yathortantur akiptre nyasta sparena dukhayati na cnyeu
gtrvayaveu, evam etni dukhny akiptrakalpa yoginam eva klinanti netara
pratipattram. itara tu svakarmopahta dukham upttam uptta tyajanta tyakta tyaktam
updadnam andivsanvicitray cittavtty samantato nuviddham ivvidyay htavya
evhakramamakrnuptina jta jta bhydhytmikobhayanimitts triparvas tp
anuplavante. tad evam andin dukhasrotas vyuhyamnam tmna bhtagrma ca dv
yog sarvadukhakayakraa samyagdarana araa prapadyata iti.
guavttivirodhc ca dukham eva sarva vivekina. prakhypravttisthitirp buddhigu
parasparnugrahatantr bhtv nta ghora mha v pratyaya triguam evrabhante.
cala ca guavttam iti kipraparimi cittam uktam. rptiay vttyatiay ca parasparea
virudhyante, smnyni tv atiayai saha pravartante. evam ete gu
itaretarrayeoprjitasukhadukhamohapratyay sarve sarvarp bhavantti,
guapradhnabhvaktas tv e viea iti. tasmd dukham eva sarva vivekina iti.
tad asya mahato dukhasamudyasya prabhavabjam avidy. tasy ca samyagdaranam
abhvahetu. yath cikitsstra caturvyham --- rogo rogahetur rogya bhaiajyam iti. evam
idam api stram caturvyham eva. tadyath --- sasra sasrahetur moko mokopya iti. tatra
dukhabahula sasro heya. pradhnapuruayo sayogo heyahetu. sayogasytyantik
nivttir hnam. hnopya samyagdaranam.

[Sdhanapda]

21

tatra htu svarpam updeya v heya v na bhavitum arhatti hne


tasyocchedavdaprasaga updne ca hetuvda. ubhayapratykhyne vatavda ity etat
samyagdaranam.
tad etac chstra caturvyham ity abhidhyate --heya dukham angatam (YS 2.16).
dukham attam upabhogentivhita na heyapake vartate. vartamna ca svakae
bhogrham iti na tat kantare heyatm padyate. tasmd yad evngata dukha tad
evkiptrakalpa yogina klinti netara pratipattram. tad eva heyatm padyate.
tasmd yad eva heyam ity ucyate tasyaiva kraa pratinirdiyate --dradyayo sayogo heyahetu (YS 2.17).
dra buddhe pratisaved purua. dy buddhisattvoprh sarve dharm. tad etad
dyam ayaskntamaikalpa sanidhimtropakri dyatvena sva bhavati puruasya
dirpasya svmina, anubhavakarmaviayatm panna yata. anyasvarpea
pratilabdhtmaka svatantram api parrthatvt paratantram.
tayor dgdaranaaktyor andir arthakta sayogo heyahetur dukhasya kraam ity artha.
tath coktam --- tatsayogahetuvivarjant syd ayam tyantiko dukhapratkra. kasmt,
dukhaheto parihryasya pratkradarant. tadyath --- pdatalasya bhedyat, kaakasya
bhetttva, parihra kaakasya p(pa)dnadhihna pdatravyavahitena vdhihnam, etat
traya yo veda loke sa tatra pratkram rabhamo bhedaja dukha npnoti. kasmt,
tritvopalabdhismarthyd iti. atrpi tpakasya rajasa sattvam eva tapyam. kasmt, tapikriyy
karmasthatvt, sattve karmai tapikriy nparimini nikriye ketraje, daritaviayatvt. sattve tu
tapyamne tadkrnurodh puruo+apy anutapyata iti.
dyasvarpam ucyate --prakakriysthitila bhtendriytmaka bhogpavargrtha dyam (YS 2.18).
prakala sattvam. kriyla raja sthitila tama iti. ete gu
parasparoparaktapravibhg parimina sayogaviyogadharma
itaretaroprayeoprjitamrtaya parasparggitve+apy asabhinnaaktipravibhgs
tulyajtytulyajtyaaktibhednuptina pradhnavelym upadaritasanidhn guatve+api ca
vypramtrea pradhnntartnumitstit pururthakartavyatay prayuktasmarthy
sanidhimtropakrio+ayaskntamaikalp pratyayam antareaikatamasya vttim
anuvartamn pradhnaabdavcy bhavanti. etad dyam ity ucyate.
tad etad bhtendriytmaka bhtabhvena pthivydin skmasthlena pariamate.
tathendriyabhvena rotrdin skmasthlena pariamata iti. tat tu nprayojanam api tu
prayojanam urarktya pravartata iti bhogpavargrtha hi tad dya puruasyeti.
tatreniaguasvarpvadhraam avibhgpanna bhogo bhoktu svarpvadhraam
apavarga iti. dvayor atiriktam anyad darana nsti. tath coktam --- aya tu khalu triu gueu
kartv akartari ca purue tulytulyajtye caturthe tatkriyskiy upanyamnn sarvabhvn
upapannn anupayann adaranam anyac chakata iti.
tv etau bhogpavargau buddhiktau buddhv eva vartamnau katha purue vyapadiyete iti.
yath vijaya parjayo v yoddhu vartamna svmini vyapadiyate, sa hi tatphalasya bhokteti,

[Sdhanapda]

22

eva bandhamokau buddhv eva vartamnau purue vyapadiyete, sa hi tatphalasya bhokteti.


buddher eva pururthparisamptir bandhas tadarthvasyo moka iti. etena
grahaadhraohpohatattvajnbhinive buddhau vartamn purue+adhyropitasadbhv.
sa hi tatphalasya bhokteti.
dyn gun svarpabhedvadhrartham idam rabhyate --vieviealigamtrligni guaparvi (YS 2.19).
tatrkavyvagnyudakabhmayo bhtni abdaspararparasagandhatanmtrm
avie vie. tath rotratvakcakurjihvghrni buddhndriyi, vkpipdapypasth
karmendriyi, ekdaa mana sarvrtham, ity etny asmitlakaasyvieasya vie.
gunm ea oaako vieaparima.
a avie. tadyath --- abdatanmtra sparatanmtra rpatanmtra rasatanmtra
gandhatanmtra ceti ekadvitricatupacalaka abddaya pacvie, aha cvieo
+asmitmtra iti. ete sattmtrasytmano mahata aavieaparim. yat tat paramavieebhyo
ligamtra mahattattva tasminn ete sattmtre mahaty tmany avasthya vivddhikhm
anubhavanti.
pratisasjyamn ca tasminn eva sattmtre mahaty tmany avasthya yat tan nisattsatta
nisadasan nirasad avyaktam aliga pradhna tat pratiyanti. ea te ligamtra parimo
nisattsatta cligaparima iti.
aligvasthy na pururtho hetur nligvasthym dau pururthat kraa bhavatti.
na tasy pururthat kraa bhavatti. nsau pururthakteti nitykhyyate. tray tv
avasthviem dau pururthat kraa bhavati. sa crtho hetur nimitta kraa bhavatty
anitykhyyate. gus tu sarvadharmnuptino na pratyastam ayante nopajyante. vyaktibhir
evttngatavyaygamavatbhir gunvayinbhir upajananpyadharmak iva pratyavabhsante.
yath devadatto daridrti. kasmt yato+asya mriyante gva iti, gavm eva marat tasya
daridra na svarpahnd iti sama samdhi.
ligamtram aligasya pratysanna, tatra tat sasa vivicyate kramn ativttaya. tath
a avie ligamtre sas vivicyante parimakramaniyamt. tath tev avieeu
bhtendriyi sasni vivicyante. tath cokta purastt. na vieebhya para tattvntaram
astti vie nsti tattvntaraparima. te tu dharmalakavasthparim
vykhyyiyante.
vykhyta dyam atha drau svarpvadhrartham idam rabhyate --dra dimtra uddho+api pratyaynupaya (YS 2.20).
dimtra iti dkaktir eva vieaparmety artha. sa puruo bhuddhe pratisaved. sa
buddher na sarpo ntyanta virpa iti. na tvat sarpa kasmt. jtjtaviayatvt parimin hi
buddhi. tasy ca viayo gavdir ghadir v jta cjta ceti parimitva darayati.
sadjtaviayatva tu puruasyparimitva paridpayati kasmt. na hi buddhi ca nma
puruaviaya ca syd aght ght ceti siddha puruasya sadjtaviayatva tata
cparimitvam iti. ki ca parrth buddhi sahatyakritvt, svrtha purua iti. tath
sarvrthdhyavasyakatvt trigu buddhis triguatvd acetaneti. gun tpadra purua ity
ato na sarpa.

[Sdhanapda]

23

astu tarhi virpa iti. ntyanta virpa kasmt. uddho+apy asau pratyaynupayo yata.
pratyaya bauddham anupayati, tam anupayann atadtmpi tadtmaka iva pratyavabhsate.
tath coktam --- aparimin hi bhoktaktir apratisakram ca pariminy arthe pratisakrnteva
tadvttim anupatati, tasy ca prptacaitanyopagraharpy buddhivtter anukramtratay
buddhivttyavii hi jnavttir ity khyyate.
tadartha eva dyasytm (YS 2.21).
dirpasya puruasya karmarpatm panna dyam iti tadartha eva dyasytm bhavati.
svarpa bhavatty artha. svarpa tu pararpea pratilabdhtmaka bhogpavargrthaty
kty puruea na dyata iti. svarpahnd asya na prpto na tu vinayati.
kasmt --ktrtha prati naam apy anaa tadanyasdhraatvt (YS 2.22).
ktrtham eka purua prati dya naam api na prptam apy anaa
tadanyapuruasdhraatvt. kuala purua prati na prptam apy akualn purun prati
na ktrtham iti te de karmaviayatm panna labhata eva pararpetmarpam iti. ata ca
dgdaranaaktyor nityatvd andi sayogo vykhyta iti. tath coktam --- dharmim
andisayogd dharmamtrm apy andi sayoga iti.
sayogasvarpbhidhitsayeda stra pravavte --svasvmiaktyo svarpopalabdhihetu sayoga (YS 2.23).
purua svm dyena svena daranrtha sayukta. tasmt sayogd dyasyopalabdhir
y sa bhoga. y tu drau svarpopalabdhi so+apavarga. daranakryvasna sayoga iti
darana viyogasya kraam uktam. daranam adaranasya pratidvandvty adarana
sayoganimittam uktam. ntra darana mokakraam adaranbhvd eva bandhbhva sa
moka iti. daranasya bhve bandhakraasydaranasya na ity ato darana jna
kaivalyakraam uktam.
kicedam adarana nma, ki gunm adhikra hosvid dirpasya svmino
daritaviayasya pradhnacittasynutpda. svasmin dye vidyamne yo daranbhva.
kim arthavatt gunm. athvidy svacittena saha niruddh svacittasyotpattibjam. ki
sthitisaskrakaye gatisaskrbhivyakti. yatredam ukta pradhna sthityaiva vartamna
vikrkarad apradhna syt.
tath gatyaiva vartamna vikranityatvd apradhna syt. ubhayath csya vtti
pradhnavyavahra labhate nnyath. krantarev api kalpitev eva samna carca.
daranaaktir evdaranam ity eke, ``
pradhnasytmakhypanrth pravtti
'' iti rute.
sarvabodhyabodhasamartha prkpravtte puruo na payati sarvakryakaraasamartha
dya tad na dyata iti. ubhayasypy adarana dharma ity eke. tatreda dyasya
svtmabhtam api puruapratyaypeka darana dyadharmatvena bhavati. tath
puruasyntmabhtam api dyapratyaypeka puruadharmatvenevdaranam avabhsate.
darana jnam evdaranam iti kecid abhidadhati. ity ete stragat vikalp. tatra
vikalpabahutvam etat sarvapuru gun sayoge sdhraaviayam.

[Sdhanapda]

24

yas tu pratyakcetanasya svabuddhisayoga --tasya hetur avidy (YS 2.24).


viparyayajnavsanety artha. viparyayajnavsanvsit ca na kryanih
puruakhyti buddhi prpnoti sdhikr punar vartate. s tu puruakhytiparyavasn
kryanih prpnoti, caritdhikr nivttdaran bandhakrabhvn na punar vartate.
atra kacit paakopkhynenodghayati --- mugdhay bhryaybhidhyate --paakryaputra, apatyavat me bhagin kimartha nma nham iti, sa tm ha --- mtas te+aham
apatyam utpdayiymti. tatheda vidyamna jna cittanivtti na karoti, vinaa
kariyatti k praty. tatrcryadeyo vakti --- nanu buddhinivttir eva moko
+adaranakrabhvd buddhinivtti. tac cdarana bandhakraa darann nivartate. tatra
cittanivttir eva moka, kimartham asthna evsya mativibhrama.
heya dukha heyakraa ca sayogkhya sanimittam uktam ata para hna
vaktavyam --tadabhvt sayogbhvo hna tadde kaivalyam (YS 2.25).
tasydaranasybhvd buddhipuruasayogbhva tyantiko bandhanoparama ity artha.
etad dhnam. tadde kaivalya puruasymirbhva punar asayogo guair ity artha.
dukhakraanivttau dukhoparamo hnam, tad svarpapratiha purua ity uktam.
atha hnasya ka prptyupya iti --vivekakhytir aviplav hnopya (YS 2.26).
sattvapurunyatpratyayo vivekakhyti. s tv anivttamithyjn plavate. yad
mithyjna dagdhabjabhva vandhyaprasava sapadyate tad vidhtaklearajasa
sattvasya pare vairadye parasy vakrasajy vartamnasya vivekapratyayapravho
nirmalo bhavati. s vivekakhytir aviplav hnopya. tato mithyjnasya
dagdhabjabhvopagama puna cprasava ity ea mokasya mrgo hnasyopya iti.
tasya saptadh prntabhmi praj (YS 2.27).
tasyeti pratyuditakhyte pratymnya. saptadheti auddhyvaraamalpagamc cittasya
pratyayntarnutpde sati saptaprakraiva praj vivekino bhavati.
tadyath --- parijta heya nsya puna parijeyam asti. k heyahetavo na punar ete
ketavyam asti. sktkta nirodhasamdhin hnam. bhvito vivekakhytirpo hnopya iti. e
catuay kry vimukti prajy. cittavimuktis tu tray caritdhikr buddhi. gu
giriikharataacyut iva grvo niravasthn svakrae pralaybhimukh saha tensta
gacchanti. na cai pravilnn punar asty utpda prayojanbhvd iti. etasym avasthy
guasabandhtta svarpamtrajyotir amala keval purua iti. et saptavidh
prntabhmiprajm anupayan purua kuala ity khyyate. pratiprasave pi cittasya mukta
kuala ity eva bhavati guttatvd iti.
siddh bhavati vivekakhytir hnopya iti, na ca siddhir antarea sdhanam ity etad rabhyate
--yoggnuhnd auddhikaye jnadptir vivekakhyte (YS 2.28).

[Sdhanapda]

25

yoggny av abhidhyiyamni. tem anuhnt pacaparvao


viparyayasyuddhirpasya kayo na. tatkaye samyagjnasybhivyakti. yath yath ca
sdhanny anuhyante tath tath tanutvam auddhir padyate. yath yath ca kyate tath tath
kayakramnurodhin jnasypi dptir vivardhate. s khalv e vivddhi prakaram anubhavaty
vivekakhyte, guapuruasvarpavijnd ity artha. yoggnuhnam auddher
viyogakraam. yath parau chedyasya. vivekakhytes tu prptikraa yath dharma
sukhasya nnyath kraam. kati caitni krani stre bhavanti. navaivety ha. tadyath --``
utpattisthityabhivyaktivikrapratyayptaya / viyognyatvadhtaya kraa
navadh smtam
'' iti//
tatrotpattikraa mano bhavati vijnasya, sthitikraa manasa pururthat,
arrasyevhra iti. abhivyaktikraa yath rpasylokas tath rpajnam, vikrakraa
manaso viayntaram. yathgni pkyasya. pratyayakraa dhmajnam agnijnasya.
prptikraa yoggnuhna vivekakhyte.
viyogakraa tad evuddhe. anyatvakraa yath suvarasya suvarakra. evam ekasya
strpratyayasyvidy mhatve dveo dukhatve rga sukhatve tattvajna mdhyasthye.
dhtikraa arram indriym. tni ca tasya. mahbhtni arrm, tni ca paraspara
sarve tairyagyaunamnuadaivatni ca parasparrthatvd ity eva nava krani. tni ca
yathsabhava padrthntarev api yojyni. yoggnuhna tu dvidhaiva kraatva labhata
iti.
tatra yoggny avadhryante --yamaniyamsanaprymapratyhradhradhynasamdhayo+av agni (YS 2.29).
yathkramam em anuhna svarpa ca vakyma.
tatra --ahissatysteyabrahmacaryparigrah yam (YS 2.30).
tatrhis sarvath sarvad sarvabhtnm anabhidroha. uttare ca yamaniyams tanmls
tatsiddhiparatayaiva tatpratipdanya pratipdyante. tadavadtarpakarayaivopdyante. tath
coktam --- sa khalv aya brhmao yath yath vratni bahni samditsate tath tath
pramdaktebhyo hisnidnebhyo nivartamnas tm evvadtarpm ahis karoti.
satya yathrthe vmanase. yath da yathnumita tath v mana ceti. paratra
svabodhasakrntaye vg ukt, s yadi na vacit bhrnt v pratipattivandhy v bhaved iti. e
sarvabhtopakrrtha pravtt na bhtopaghtya. yadi caivam apy abhidhyamn
bhtopaghtaparaiva syn na satya bhavet ppam eva bhavet tena puybhsena
puyapratirpakea kaa tama prpnuyt. tasmt parkya sarvabhtahita satya bryt.
steyam astraprvaka dravy parata svkaraa, tatpratiedha punar asphrpam
asteyam iti. brahmacarya guptendriyasyopasthasya sayama. viaym
arjanarakaakayasagahisdoadarand asvkaraam aparigraha ity ete yam.
te tu --jtideaklasamaynavacchinn srvabhaum mahvratam (YS 2.31).

[Sdhanapda]

26

tatrhis jtyavacchinn matsyavadhakasya matsyev eva nnyatra his. saiva


devacchinn na trthe haniymti. saiva klvacchinn na caturday na puye+ahani
haniymti. saiva tribhir uparatasya samayvacchinn devabrhmarthe nnyath haniymti.
yath ca katriy yuddha eva his nnyatreti. ebhir jtideaklasamayair anavacchinn
ahisdaya sarvathaiva pariplany. sarvabhmiu sarvaviayeu sarvathaivviditavyabhicr
srvabhaum mahvratam ity ucyante.
aucasatoatapasvdhyyevarapraidhnni niyam (YS 2.32).
tatra auca mjjaldijanita medhybhyavaharadi ca bhyam. bhyantara cittamalnm
klanam. satoa sanihitasdhand adhikasynupdits. tapo dvadvasahanam. dvadv
ca jighatspipse toe sthnsane khamaunkramaune ca. vratni cai yathyoga
kcchracndryaastapandni. svdhyyo mokastrm adhyayana praavajapo v.
varapraidhna tasmin paramagurau sarvakarmrpaam.
ayysanastho+atha pathi vrajan v svastha parikavitarkajla /
sasrabjakayam kama syn nityayukto+amtabhogabhg //
yatredam ukta tata pratyakcetandhigamo+apy antarybhva ceti.
ete yamaniyamnm --vitarkabdhane pratipakabhvanam (YS 2.33).
yadsya brhmaasya hisdayo vitark jyeran haniymy aham apakriam antam api
vakymi dravyam apy asya svkariymi dreu csya vyavy bhaviymi parigraheu csya
svm bhaviymti. evam unmrgapravaavitarkajvaretidptena bdhyamnas tatpratipakn
bhvayet. ghoreu sasrgreu pacyamnena may araam upgata
sarvabhtbhayapradnena yogadharma. sa khalv aha tyaktv vitarkn punas tn dadnas
tulya vavtteneti bhvayet. yath v vntvaleh tath tyaktasya punar dadna iti. evamdi
strntarev api yojyam.
vitark hisdaya ktakritnumodit lobhakrodhamohaprvak mdumadhydhimtr
dukhjnnantaphal iti pratipakabhvanam (YS 2.34).
tatra his tvat --- kt kritnumoditeti tridh. ekaik punas tridh lobhena
msacarmrthena krodhenpaktam aneneti mohena dharmo me bhaviyatti. lobhakrodhamoh
punas trividh mdumadhydhimtr iti. eva saptaviatir bhed bhavanti hisy.
mdumadhydhimtr punas tridh --- mdumdur madhyamdus tvramdur iti. tath
mdumadhyo madhyamadhyas tvramadhya iti. tath mdutvro madhyatvro+adhimtratvra iti.
evam ektibhed his bhavati. s punar niyamavikalpasamuccayabhedd asakhyey,
prabhdbhedasyparisakhyeyatvd iti. evam antdiv api yojyam.
te khalv am vitark dukhjnnantaphal iti pratipakabhvanam. dukham ajna
cnanta phala yem iti pratipakabhvanam. tath ca hisakas tvat prathama vadhyasya
vryam kipati. tata ca astrdiniptena dukhayati. tato jvitd api mocayati. tato vrykepd
asya cetancetanam upakaraa kavrya bhavati. dukhotpdn narakatiryakpretdiu
dukham anubhavati, jvitavyaparopat pratikaa ca jvittyaye vartamno maraam icchann
api dukhavipkasya niyatavipkavedanyatvt kathacid evocchvasiti. yadi ca kathacit
puyvpagat his bhavet tatra sukhaprptau bhaved alpyur iti. evam antdiv api yojya

27

[Sdhanapda]

yathsabhavam. eva vitark cmum evnugata vipkam ania bhvayan na vitarkeu


mana praidadhta.
pratipakabhvand dhetor hey vitark yadsya syur aprasavadharmas tad tatktam
aivarya yogina siddhiscaka bhavati. tadyath --ahispratihy tatsanidhau vairatyga (YS 2.35).
sarvaprin bhavati.
satyapratihy kriyphalrayatvam (YS 2.36).
dhrmiko bhy iti bhavati dhrmika, svarga prpnuhti svarga prpnoti amoghsya vg
bhavati.
asteyapratihy sarvaratnopasthnam (YS 2.37).
sarvadiksthny asyopatihante ratnni.
brahmacaryapratihy vryalbha (YS 2.38).
yasya lbhd apratighn gun utkarayati. siddha ca vineyeu jnam dhtu samartho
bhavatti.
aparigrahasthairye janmakathatsabodha (YS 2.39).
asya bhavati ko+aham sa katham aham sa kisvid ida kathasvid ida ke v
bhaviyma katha v bhaviyma ity evam asya prvntaparntamadhyev tmabhvajijs
svarpeopvartate. et yamasthairye siddhaya.
niyameu vakyma --auct svgajugups parair asasarga (YS 2.40).
svge jugupsy aucam rabhama kyvadyadar kynabhivag yatir bhavati.
kica parair asasarga kyasvabhvvalok svam api kya jihsur mjjaldibhir klayann api
kyauddhim apayan katha parakyair atyantam evprayatai sasjyeta.
kica --sattvauddhisaumanasyaikgryendriyajaytmadaranayogyatvni ca (YS 2.41).
bhavantti vkyaea. uce sattvauddhis tata saumanasya tata aikgrya tata
indriyajayas tata ctmadaranayogyatva buddhisattvasya bhavatty etac chaucasthairyd
adhigamyata iti.
satod anuttama sukhalbha (YS 2.42).
tath coktam --``
yac ca kmasukha loke yac ca divya mahat sukham /

[Sdhanapda]

28

tkayasukhasyaite nrhata oa kalm


'' iti.
kyendriyasiddhir auddhikayt tapasa (YS 2.43).
nirvartyamnam eva tapo hinasty auddhyvaraamala tadvaraamalpagamt kyasiddhir
aimdy. tathendriyasiddhir drc chravaadarandyeti.
svdhyyd iadevatsaprayoga (YS 2.44).
dev aya siddh ca svdhyyalasya darana gacchanti, krye csya vartanta iti.
samdhisiddhir varapraidhnt (YS 2.45).
varrpitasarvabhvasya samdhisiddhir yay sarvam psitam avitatha jnti dentare
dehntare klntare ca. tato+asya praj yathbhta prajntti.
ukt saha siddhibhir yamaniyam sandni vakyma tatra --sthirasukham sanam (YS 2.46).
tadyath padmsana bhadrsana svastika dasana sopraya paryaka
kraucaniadana hastiniadanam uraniadana samasasthna sthirasukha yathsukha
cety evamdni.
prayatnaaithilynantasampattibhym (YS 2.47).
bhavatti vkyaea prayatnoparamt sidhyaty sana yena ngamejayo bhavati. anante v
sampanna cittam sana nirvartayatti.
tato dvandvnabhighta (YS 2.48).
todibhir dvandvair sanajayn nbhibhyate.
tasmin sati vsapravsayor gativiccheda pryma (YS 2.49).
saty sanajaye bhyasya vyor camana vsa, kauhyasya vyor nisraa pravsa,
tayor gativiccheda ubhaybhva pryma.
sa tu --bhybhyantarastambhavttir deaklasakhybhi parido drghaskma (YS 2.50).
yatra pravsaprvako gatyabhva sa bhya. yatra vsaprvako gatyabhva sa
bhyantara. ttya stambhavttir yatrobhaybhva sakprayatnd bhavati. yath tapte nyastam
upale jala sarvata sakocam padyate tath dvayor yugapad gatyabhva iti. trayo py ete deena
parid iyn asya viayo dea iti. klena parid kanm iyattvadhraenvacchinn ity
artha. sakhybhi parid etvadbhi vsapravsai prathama udghtas tadvan
nightasyaitvadbhir dvitya udghta eva ttya. eva mdur eva madhya eva tvra iti
sakhyparida. sa khalv ayam evam abhyasto drghaskma.

[Sdhanapda]

29

bhybhyantaraviaykep caturtha (YS 2.51).


deaklasakhybhir bhyaviayaparida kipta. tathbhyantaraviayaparida kipta.
ubhayath drghaskma. tatprvako bhmijayt krameobhayor gatyabhva caturtha
pryma. ttyas tu viaynlocito gatyabhva sakdrabdha eva deaklasakhybhi
parido drghaskma. caturthas tu vsapravsayor viayvadhrat kramea bhmijayd
ubhaykepaprvako gatyabhva caturtha pryma ity aya viea iti.
tata kyate prakvaraam (YS 2.52).
prymn abhyasyato+asya yogina kyate vivekajnvaraya karma. yat tad cakate.
mahmohamayenendrajlena prakala sattvam vtya tad evkrye niyukta iti. tad asya
prakvaraa karma sasranibandhana prymbhysd durbala bhavati pratikaa ca
kyate. tath coktam. ``
tapo na para prymt tato viuddhir maln dpti ca jnasya
'' iti.
kica --dhrasu ca yogyat manasa (YS 2.53).
prymbhysd eva ``
pracchardanavidhrabhy v prasya
'' iti vacant.
atha ka pratyhra --svaviaysaprayoge cittasvarpnukra ivendriy pratyhra (YS 2.54).
svaviayasaprayogbhve cittasvarpnukra iveti, cittanirodhe cittavanniruddhnndriyi
netarendriyajayavadupyntaram apekante. yath madhukararja makik utpatantam
antpatanti niviamnam anu niviante tathendriyi cittanirodhe niruddhnty ea pratyhra.
tata param vayatendriym (YS 2.55).
abddiv avyasanam indriyajaya
iti kecit. saktir vyasana vyasyaty ena reyasa iti. aviruddh pratipattir nyyy.
abddisaprayoga svecchayety anye. rgadvebhve sukhadukhanya abddijnam
indriyajaya iti kecit. cittaikgryd apratipattir eveti jaigavya. tata ca param tv iya vayat yac
cittanirodhe niruddhnndriyi netarendriyajayavat prayatnaktam upyntaram apekante yogina
iti.
iti rptjale skhyapravacane yogastre rmadvysabhye dvitya sdhanapda 2.

[Vibhtipda]

30

[Vibhtipda]
uktni paca bahiragni(i) sdhanni. dhra vaktavy --deabandha cittasya dhra (YS 3.1).
nbhicakre hdayapuarke mrdhni jyotii nsikgre jihvgra ity evamdiu deeu bhye v
viaye cittasya vttimtrea bandha iti dhra.
tatra
pratyayaikatnat dhynam (YS 3.2).
tasmin dee dhyeylambanasya pratyayasyaikatnat sada pravha
pratyayntareparmo dhynam.
tad evrthamtranirbhsa svarpanyam iva samdhi (YS 3.3).
dhynam eva dhyeykrnirbhsa pratyaytmakena svarpea nyam iva yad bhavati
dhyeyasvabhvvet tad samdhir ity ucyate.
trayam ekatra sayama (YS 3.4).
tad etad dhradhynasamdhitrayam ekatra sayama. ekaviayi tri sdhanni
sayama ity ucyate. tad asya trayasya tntrik paribh sayama iti.
tajjayt prajloka (YS 3.5).
tasya sayamasya jayt samdhiprajy bhavaty loko yath yath sayama sthirapado
bhavati tath tath samdhipraj virad bhavati.
tasya bhmiu viniyoga (YS 3.6).
tasya sayamasya jitabhmer ynantar bhmis tatra viniyoga. na hy ajitdharabhmir
anantarabhmi vilaghya prntabhmiu sayama labhate. tadabhvc ca kutas tasya
prajloka. varaprasdj jitottarabhmikasya ca ndharabhmiu paracittajndiu sayamo
yukta. kasmt, tadarthasynyata evvagatatvt. bhmer asy iyam anantar bhmir ity atra yoga
evopdhyya. katham eva hy uktam. ``
yogena yogo jtavyo yogo yogt pravartate /
yo+apramattas tu yogena sa yoge ramate ciram
'' iti.
trayam antaraga prvebhya (YS 3.7).

[Vibhtipda]

31

tad etad dhradhynasamdhitrayam antaraga saprajtasya samdhe prvebhyo


yamdibhya pacabhya sdhanebhya iti.
tad api bahiraga nirbjasya (YS 3.8).
tad apy antaraga sdhanatraya nirbjasya yogasya bahiraga bhavati kasmt, tadabhve
bhvd iti.
atha nirodhacittakaeu cala guavttam iti kdas tad cittaparima --vyutthnanirodhasaskrayor abhibhavaprdurbhvau nirodhakaacittnvayo
nirodhaparima (YS 3.9).
vyutthnasaskr cittadharm na te pratyaytmak iti pratyayanirodhe na niruddh
nirodhasaskr api cittadharms tayor abhibhavaprdurbhvau vyutthnasaskr hyante
nirodhasaskr dhyante. nirodhakaa cittam anveti tad ekasya cittasya pratikaam ida
saskrnyathtva nirodhaparima. tad saskraea cittam iti nirodhasamdhau
vykhytam.
tasya prantavhit saskrt (YS 3.10).
nirodhasaskrbhysapavpek prantavhit cittasya bhavati. tatsaskramndye
vyutthnadharmi saskrea nirodhadharmasaskro+abhibhyata iti.
sarvrthataikgratayo kayodayau cittasya samdhiparima (YS 3.11).
sarvrthat cittadharma. ekgratpi cittadharma. sarvrthaty kayas tirobhva ity artha.
ekgraty udaya virbhva ity artha. tayor dharmitvennugata citta, tad ida cittam
apyopajanayo svtmabhtayor dharmayor anugata samdhyate sa cittasya samdhiparima.
tata puna
ntoditau tulyapratyayau cittasyaikgratparima (YS 3.12).
samhitacittasya prvapratyaya nta uttaras tatsada udita, samdhicittam ubhayor
anugata punas tathaivsamdhibhred iti. sa khalv aya dharmia cittasyaikgratparima.
etena bhtendriyeu dharmalakavasthparim vykhyt (YS 3.13).
etena prvoktena cittaparimena dharmalakavasthrpea bhtendriyeu
dharmaparimo lakaaparimo+avasthparima cokto veditavya. tatra vyutthnanirodhayor
abhibhavaprdurbhvau dharmii dharmaparima. lakaaparima ca nirodhas trilakaas
tribhir adhvabhir yukta. sa khalv angatalakaam adhvna prathama hitv dharmatvam
anatikrnto vartamnalakaa pratipanna. yatrsya svarpebhivyakti. eo+asya dvityo
+adhv. na cttngatbhy lakabhy viyukta.
tath vyutthna trilakaa tribhir adhvabhir yukta vartamnalakaa hitv dharmatvam
anatikrntam attalakaa pratipannam. eo+asya ttyo+adhv. na cngatavartamnbhy
lakabhy viyuktam. eva punar vyutthnam upasapadyamnam angatalakaa hitv
dharmatvam anatikrnta vartamnalakaa pratipannam. yatrsya svarpbhivyaktau saty

32

[Vibhtipda]

vypra eo+asya dvityo+adhv. na cttngatbhy lakabhy viyuktam iti. eva punar


nirodha eva punar vyutthnam iti.
tathvasthparima tatra nirodhakaeu nirodhasaskr balavanto bhavanti durbal
vyutthnasaskr iti. ea dharmm avasthparima. tatra dharmio dharmai parimo
dharm tryadhvan lakaai parimo lakanm apy avasthbhi parima iti. eva
dharmalakavasthparimai nya na kaam api guavttam avatihate. cala ca
guavttam. guasvbhvya tu pravttikraam ukta gunm iti. etena bhtendriyeu
dharmadharmibhedt trividha parimo veditavya.
paramrthatas tv eka eva parima. dharmisvarpamtro hi dharmo dharmivikriyaivai
dharmadvr prapacyata iti. tatra dharmasya dharmii vartamnasyaivdhvasv
attngatavartamneu bhvnyathtva bhavati na tu dravynyathtvam. yath
suvarabhjanasya bhittvnyathkriyamasya bhvnyathtva bhavati na suvarnyathtvam
iti.
apara ha --- dharmnabhyadhiko dharm prvatattvnatikramt. prvparvasthbhedam
anupatita kauasthyenaiva parivarteta yady anvay syd iti.
ayam adoa. kasmt. ekntatnabhyupagamt. tad etat trailokya vyakter apaiti
nityatvapratiedht. apetam apy asti vinapratiedht. sasargc csya saukmya, saukmyc
cnupalabdhir iti.
lakaaparimo dharmo+adhvasu vartamno+atto+attalakaayukto
+angatavartamnbhy lakabhym aviyukta. tathngato+angatalakaayukto
vartamnttbhy lakabhym aviyukta. tath vartamno vartamnalakaayukto
+attngatbhy lakabhym aviyukta iti. yath purua ekasy striy rakto na esu
virakto bhavatti.
atra lakaaparime sarvasya sarvalakaayogd adhvasakara prpnotti parair doa
codyata iti. tasya parihra --- dharm dharmatvam aprasdhyam. sati ca dharmatve
lakaabhedo+api vcyo na vartamnasamaya evsya dharmatvam. eva hi na citta
rgadharmaka syt krodhakle rgasysamudcrd iti.
kica tray lakan yugapad ekasy vyaktau nsti sabhava. kramea tu
svavyajakjanasya bhvo bhaved iti. ukta ca rptiay vttyatiay ca virudhyante, smnyni
tv atiayai saha pravartante. tasmd asakara yath rgasyaiva kvacit samudcra iti na tadnm
anyatrbhva, kitu kevala smnyena samanvgata ity asti tad tatra tasya bhva tath
lakaasyeti.
na dharm tryadhv dharms tu tryadhvnas te lakit alakits tatra lakits t tm avasth
prpnuvanto+anyatvena pratinirdiyante+avasthntarato na dravyntarata. yathaik rekh
atasthne ata daasthne daaik caikasthne yath caikatve+api str mt cocyate duhit ca
svas ceti.
avasthparime kauasthyaprasagadoa kaicid ukta. katham. adhvano vyprea
vyavahitatvt. yad dharma svavypra na karoti tadngato yad karoti tad vartamno yad
ktv nivttas tadtta ity eva dharmadharmior lakanm avasthn ca kauasthya
prpnotti parair doa ucyate.
nsau doa. kasmt. guinityatve+api gun vimardavaicitryt. yath sasthnam dimad
dharmamtra abddn gun vinyavininm eva ligam dimad dharmamtra
sattvdn gun vinyavinin tasmin vikrasajeti.

[Vibhtipda]

33

tatredam udharaa mddharm pikrd dharmd dharmntaram upasapadyamno


dharmata pariamate ghakra iti. ghakro+angata lakaa hitv vartamnalakaa
pratipadyata iti lakaata pariamate. ghao navapurat pratikaam anubhavann
avasthparima pratipadyata iti. dharmio+api dharmntaram avasth dharmasypi
lakantaram avasthety eka eva dravyaparimo bhedenopadarita iti. eva padrthntarev api
yojyam iti. ta ete dharmalakavasthparim dharmisvarpam anatikrnt ity eka eva
parima sarvn amn vien abhiplavate. atha ko+aya parima. avasthitasya dravyasya
prvadharmanivttau dharmntarotpatti parima iti.
tatra --ntoditvyapadeyadharmnupt dharm (YS 3.14).
yogyatvacchinn dharmia aktir eva dharma. sa ca phalaprasavabhednumita ekasynyo
+anya ca parida. tatra vartamna svavypram anubhavan dharm dharmntarebhya
ntebhya cvyapadeyebhya ca bhidyate. yad tu smnyena samanvgato bhavati tad
dharmisvarpamtratvt ko+asau kena bhidyeta.
tatra ye khalu dharmio dharm nt udit avyapadey ceti, tatra nt ye ktv
vyprnuparat savypr udits te cngatasya lakaasya samanantar vartamnasynantar
att kimartham attasynantar na bhavanti vartamn, prvapacimaty abhvt.
yathngatavartamnayo prvapacimat naivam attasya. tasmn nttasysti samanantara
tadangata eva samanantaro bhavati vartamnasyeti.
athvyapadey ke sarva sarvtmakam iti. yatroktam --- jalabhmyo primika
rasdivaivarpya sthvareu dam. tath sthvar jagameu jagamn sthvarev ity
eva jtyanucchedena sarva sarvtmakam iti.
deaklkranimittpabandhn na khalu samnaklam tmanm abhivyaktir iti. ya etev
abhivyaktnabhivyakteu dharmev anupt smnyavietm so+anvay dharm. yasya tu
dharmamtram eveda niranvaya tasya bhogbhva. kasmt, anyena vijnena ktasya karmao
+anyat katha bhokttvendhikriyate. tatsmtyabhva ca nnyadasya smaraam anyasystti.
vastupratyabhijnc ca sthito+anvay dharm yo dharmnyathtvam abhyupagata
pratyabhijyate tasmn neda dharmamtra niranvayam iti.
kramnyatva parimnyatve hetu (YS 3.15).
ekasya dharmia eka eva parima iti prasakte kramnyatva parimnyatve hetur bhavatti.
tadyath cramtpiamdghaamtkaplamtkaamd iti ca krama. yo yasya dharmasya
samanantaro dharma sa tasya krama. pia pracyavate ghaa upajyata iti
dharmaparimakrama. lakaaparimakramo ghaasyngatabhvd vartamnabhva krama.
tath piasya vartamnabhvd attabhva krama. nttasysti krama. kasmt. prvaparaty
saty samanantaratva, s tu nsty attasya tasmd dvayor eva lakaayo krama.
tathvasthparimakramo+api ghaasybhinavasya prnte purat dyate. s ca
kaaparamparnuptin kramebhivyajyamn par vyaktim padyata iti.
dharmalakabhy ca viio+aya ttya parima iti.
ta ete kram dharmadharmibhede sati pratilabdhasvarp. dharmo+api dharm bhavaty
anyadharmasvarppekayeti. yad tu paramrthato dharmiy abhedopacras taddvrea sa
evbhidhyate dharmas tadyam ekatvenaiva krama pratyavabhsate.

[Vibhtipda]

34

cittasya dvaye dharm parid cparid ca. tatra pratyaytmak parid


vastumtrtmak aparid. te ca saptaiva bhavanty anumnena prpitavastumtrasadbhv.
``
nirodhadharmasaskr parimo+atha jvanam /
ce akti ca cittasya dharm daranavarjit //
'' iti.
---

ato yogina upttasarvasdhanasya bubhutsitrthapratipattaye sayamasya viaya upakipyate


parimatrayasayamd attngatajnam (YS 3.16).

dharmalakavasthparimeu sayamd yogin bhavaty attngatajnam.


dhradhynasamdhitrayam ekatra sayama ukta. tena parimatraya sktkriyamam
attngatajna teu sapdayati.
abdrthapratyaynm itaretardhyst sakaras tatpravibhgasayamt
sarvabhtarutajnam (YS 3.17).
tatra vgvarev evrthavat. rotra ca dhvaniparimamtraviayam. pada punar
ndnusahrabuddhinirgrhyam iti. var ekasamaysabhavitvt parasparaniranugrahtmnas
te padam asaspynupasthpyvirbhts tirobht ceti pratyekam apadasvarp ucyante.
vara punar ekaika padtm sarvbhidhnaaktipracita sahakrivarntarapratiyogitvd
vaivarpyam ivpanna prva cottareottara ca prvea viee+avasthpita ity eva bahavo
var kramnurodhino+arthasaketenvacchinn iyanta ete sarvbhidhnaaktiparivt
gakraukravisarjany ssndimantam artha dyotayantti.
tad etem arthasaketenvacchinnnm upasahtadhvanikram ya eko
buddhinirbhsas tatpada vcaka vcyasya saketyate. tad eka padam ekabuddhiviaya
ekaprayatnkiptam abhgam akramam avara bauddham
antyavarapratyayavypropasthpita paratra pratipipdayiay varair evbhidhyamnai
ryamai ca rotbhir andivgvyavahravsannuviddhay lokabuddhy
siddhavatsapratipatty pratyate.
tasya saketabuddhita pravibhga etvatm evajtyako+anusahra ekasyrthasya vcaka
iti. saketas tu padapadrthayor itaretardhysarpa smtytmako yo+aya abda so+ayam
artho yo+ayam artha so+aya abda iti. evam itaretardhysarpa saketo bhavatti. evam ete
abdrthapratyay itaretardhyst sakr gaur iti abdo gaur ity artho gaur iti jnam. ya e
pravibhgaja sa sarvavit.
sarvapadeu csti vkyaaktivka ity ukte+astti gamyate. na satt padrtho vyabhicaratti.
tath na hy asdhan kriystti.
tath ca pacatty ukte sarvakrakm kepo niyamrtho+anuvda kartkaraakarma
caitrgnitaulnm iti. da ca vkyrthe padaracana rotriya chando+adhte, jvati prn

[Vibhtipda]

35

dhrayati. tatra vkye padrthbhivyaktis tata pada pravibhajya vykaraya kriyvcaka v


krakavcaka v. anyath bhavaty avo+ajpaya ity evamdiu nmkhytasrpyd anirjta
katha kriyy krake v vykriyeteti.
te abdrthapratyayn pravibhga. tadyath vetate prsda iti kriyrtha, veta
prsda iti krakrtha abda, kriykraktm tadartha pratyaya ca. kasmt so+ayam ity
abhisabandhd ekkra eva pratyaya saketa iti.
yas tu veto+artha sa abdapratyayayor lambanbhta. sa hi svbhir avasthbhir
vikriyamo na abdasahagato na buddhisahagata. eva abda eva pratyayo netaretarasahagata
ity anyath abdo+anyathrtho+anyath pratyaya iti vibhga. eva tatpravibhgasayamd
yogina sarvabhtarutajna sapadyata iti.
saskrasktkarat prvajtijnam (YS 3.18).
dvaye khalv am saskr smtikleahetavo vsanrp vipkahetavo dharmdharmarp.
te prvabhavbhisaskt parimacenirodhaaktijvanadharmavad aparid cittadharm.
teu sayama saskrasktkriyyai samartha. na ca deaklanimittnubhavair vin tem asti
sktkaraam. tad ittha saskrasktkarat prvajtijnam utpadyate yogina. paratrpy
evam eva saskrasktkarat parajtisavedanam.
atredam khyna ryate --- bhagavato jaigavyasya saskrasktkarad daasu
mahsargeu janmaparimakramam anupayato vivekaja jna prdurabht. atha bhagavn
vayas tanudharas tam uvca --- daasu mahsargeu bhavyatvd anabhibhtabuddhisattvena
tvay narakatiryaggarbhasabhava dukha sapayat devamanuyeu puna punar
utpadyamnena sukhadukhayo kim adhikam upalabdham iti. bhagavantam vaya jaigavya
uvca. daasu mahsargeu bhavyatvd anabhibhtabuddhisattvena may narakatiryagbhava
dukha sapayat devamanuyeu puna punar utpadyamnena yat kicid anubhta tat
sarva dukham eva pratyavaimi. bhagavn vaya uvca. yad idam yumata pradhnavaitvam
anuttama ca satoasukha kim idam api dukhapake nikiptam iti. bhavag jaigavya uvca
--- viayasukhpekayaivedam anuttama satoasukham uktam. kaivalyasukhpekay dukham
eva. buddhisattvasyya dharmas triguas trigua ca pratyayo heyapake nyasta iti. dukharpas
ttantu. tdukhasatppagamt tu prasannam abdha sarvnukla sukham idam
uktam iti.
pratyayasya paracittajnam (YS 3.19).
pratyaye sayamt pratyayasya sktkarat tata paracittajnam.
na ca tat slambana tasyviaybhtatvt (YS 3.20).
rakta pratyaya jnty amuminn lambane raktam iti na jnti. parapratyayasya yad
lambana tad yogicittena nlambankta parapratyayamtra tu yogicittasylambanbhtam iti.
kyarpasayamt tadgrhyaaktistambhe cakupraksaprayoge+antardhnam (YS 3.21).

[Vibhtipda]

36

kyasya rpe sayamd rpasya y grhy aktis t pratiabhnti. grhyaaktistambhe sati


cakupraksaprayoge+antardhnam utpadyate yogina. etena abddyantardhnam ukta
veditavyam.
sopakrama nirupakrama ca karma tatsayamd aparntajnam ariebhyo v (YS 3.22).
yurvipka karma dvividha sopakrama nirupakrama ca. tatra yathrdra vastra
vitnita laghyas klena uyet tath sopakramam. yath ca tad eva sapiita cirea
sauyed eva nirupakramam. yath vgni uke kake mukto vtena samantato yukta
kepyas klena dahet tath sopakramam. yath v sa evgnis tarau kramao vayaveu nyasta
cirea dahet tath nirupakramam. tadaikabhavikam yukara karma dvividha sopakrama
nirupakrama ca. tatsayamd aparntasya pryaasya jnam.
ariebhyo veti trividham ariam dhytmikam dhibhautikam dhidaivika ceti.
tatrdhytmika ghoa svadehe pihitakaro na oti, jyotir v netre+avaabdhe na payati.
tathdhibhautika yamapurun payati, pitn attn akasmt payati. tathdhidaivika svargam
akasmt siddhn v payati. viparta v sarvam iti anena v jnty aparntam upasthitam iti.
maitrydiu balni (YS 3.23).
maitr karu muditeti tisro bhvans tatra bhteu sukhiteu maitr bhvayitv maitrbala
labhate. dukhiteu karu bhvayitv karubala labhate. puyaleu mudit bhvayitv
muditbala labhate. bhvanta samdhir ya sa sayamas tato balny avandhyavryi jyante.
ppalepek na tu bhvan. tata ca tasy nsti samdhir ity ato na balam upektas tatra
sayambhvd iti.
baleu hastibaldni (YS 3.24).
hastibale sayamd dhastibalo bhavati. vainateyabale sayamd vainateyabalo bhavati.
vyubale sayamd vyubalo bhavatty evamdi.
pravttylokanyst skmavyavahitaviprakajnam (YS 3.25).
jyotimat pravttir ukt manasas tasy ya lokas ta yog skme v vyavahite v viprake
vrthe vinyasya tam artham adhigacchati.
bhuvanajna srye sayamt (YS 3.26).
tatprastra sapta lok. tatrvce prabhti merupha yvad ity eva bhrloka.
meruphd rabhya --- dhruvd grahanakatratrvicitro+antarikaloka. tata para svarloka
pacavidho mhendras ttyo loka. caturtha prjpatyo maharloka. trividho brhma tadyath
--- janalokas tapoloka satyaloka iti.
``
brhmas tribhmiko loka prjpatyas tato mahn /
mhendra ca svar ity ukto divi tr bhuvi praj //
''

[Vibhtipda]

37

iti sagrahaloka.
tatrvcer upary upari nivi amahnarakabhmayo ghanasalilnalnilkatamapratih
mahklmbararauravamahrauravaklastrndhatmisr. yatra
svakarmoprjitadukhavedan prina kaam yur drgham kipya jyante. tato
mahtalarastaltalasutalavitalataltalaptlkhyni sapta ptlni. bhmir iyam aam saptadvp
vasumat, yasy sumerur madhye parvatarja kcana. tasya
rjatavaidryasphaikahemamaimayni gi. tatra vaidryaprabhnurgn
nlotpalapatraymo nabhaso dakio bhga, veta prva, svaccha pacima, kuraakbha
uttara. dakiaprve csya jambr yato+aya jambdvpa. tasya sryapracrd rtridiva
lagnam iva vartate. tasya nlavetagavanta udcns traya parvat dvishasrym. tadantareu
tri vari nava nava yojanashasri ramaaka hiramayam uttar kurava iti.
niadhahemakahimaail dakiato dvishasrym. tadantareu tri vari nava nava
yojanashasri harivara kipurua bhratam iti. sumero prcn bhadrvamlyavatsmna
pratcn ketuml gandhamdanasmna. madhye varamilvtam. tad etad yojanaatashasra
sumeror diidii tadardhena vyham.
sa khalv aya atashasrymo jambdvpas tato dviguena lavaodadhin valayktin
veita. tata ca dvigu dvigu kakuakraucalmalagomedha(plaka) pukaradvp,
samudr ca saraparikalp savicitraailvatas
ikurasasursarpirdadhimaakrasvddak. sapta samudrapariveit valayktayo
loklokaparvataparivr pacad yojanakoiparisakhyt. tad etat sarva
supratihitasasthnamaamadhye vyham. aa ca pradhnasyur avayavo yathke
khadyota iti.
tatra ptle jaladhau parvatev eteu devaniky
asuragandharvakinarakipuruayakarkasabhtapretapicpasmrakpsarobrahmarkasak
mavinyak prativasanti. sarveu dvpeu puytmno devamanuy.
sumerus tridanm udynabhmi tatra miravana nandana caitraratha sumnasam ity
udynni. sudharm devasabh sudarana puram. vaijayanta prsda. grahanakatratraks tu
dhruve nibaddh vyuvikepaniyamenopalakitapracr sumeror upary upari sanivi divi
viparivartante.
mhendranivsina adevaniky --- trida agnivtt ymys tuit
aparinirmitavaavartina parinirmitavaavartina ceti. sarve sakalpasiddh
aimdyaivaryopapann kalpyuo vndrak kmabhogina aupapdikadeh uttamnuklbhir
apsarobhi ktaparicr.
mahati loke prjpatye pacavidho devanikya --- kumud bhava pratardan ajanbh
pracitbh iti. ete mahbhtavaino dhynhr kalpasahasryua. prathame brahmao janaloke
caturvidho devanikyo brahmapurohit brahmakyik brahmamahkyik amar iti. te
bhtendriyavaino dviguadviguottaryua.
dvitye tapasi loke trividho devanikya --- bhsvar mahbhsvar satyamahbhsvar iti. te
bhtendriyapraktivaino dviguadviguottaryua sarve dhynhr rdhvaretasa rdhvam
apratihatajn adharabhmiv anvtajnaviay. ttye brahmaa satyaloke catvro
devaniky aktabhavananys svapratih uparyuparisthit pradhnavaino yvat sargyua.
tatrcyut savitarkadhynasukh, uddhanivs savicradhynasukh, satybh
nandamtradhynasukh, sajsajina csmitmtradhynasukh. te+api trailokyamadhye
pratitihanti. ta ete sapta lok sarva eva brahmalok. videhapraktilays tu mokapade vartanta

[Vibhtipda]

38

iti na lokamadhye nyast iti. etad yogin sktkaraya sryadvre sayama ktv, tato
+anyatrpi eva tvad abhyased yvad ida sarva dam iti.
candre trvyhajnam (YS 3.27).
candre sayama ktv tr vyha vijnyt.
dhruve tadgatijnam (YS 3.28).
tato dhruve sayama ktv tr gati vijnyt rdhvavimneu ktasayamas tni
vijnyt.
nbhicakre kyavyhajnam (YS 3.29).
nbhicakre sayama ktv kyavyha vijnyt vtapittalemas trayo do. dhtava
sapta tvaglohitamsasnyvasthimajjukri prva prvam e bhyam ity ea vinysa.
kahakpe kutpipsnivtti (YS 3.30).
jihvy adhastt tantus tantor adhastt kahas tato+adhastt kpas tatra sayamt kutpipse
na bdhete.
krmany sthairyam (YS 3.31).
kpd adha urasi krmkr n, tasy ktasayama sthirapada labhate yath sarpo
godh veti.
mrdhajyotii siddhadaranam (YS 3.32).
irakaple+anta chidra prabhsvara jyotis tatra sayama ktv siddhn
dyvpthivyor antarlacri daranam.
prtibhd v sarvam (YS 3.33).
prtibha nma traka tadvivekajasya jnasya prvarpam. yathodaye prabh bhskarasya.
tena v sarvam eva jnti yog prtibhasya jnasyotpattv iti.
hdaye cittasavit (YS 3.34).
yad idam asmin brahmapure dahara puarka vema tatra vijna tasmin sayamc
cittasavit.
sattvapuruayor atyantsakrayo pratyayvieo bhoga parrtht svrthasayamt
puruajnam (YS 3.35).
buddhisattva prakhyla samnasattvopanibandhane rajastamas vaktya
sattvapurunyatpratyayena pariatam. tasmc ca sattvt parimino+atyantavidharm viuddho
+anya citimtrarpa purua. tayor atyantsakrayo pratyayvieo bhoga puruasya
daritaviayatvt sa bhogapratyaya sattvasya parrthatvd dya.

[Vibhtipda]

39

yas tu tasmd viia citimtrarpo+anya paurueya pratyayas tatra sayamt puruaviay


praj jyate. na ca puruapratyayena buddhisattvtman puruo dyate purua eva ta
pratyaya svtmvalambana payati tath hy uktam --- ``
vijtram are kena vijnyt
'' iti.
tata prtibharvaavedandarsvdavrt jyante (YS 3.36).
prtibht skmavyavahitaviprakttngatajnam. rvad divyaabdaravaam.
vedand divyaspardhigama. dard divyarpasavit svdd divyarasasavit vrtto
divyagandhavijnam ity etni nitya jyante.
te samdhv upasarg vyutthne siddhaya (YS 3.37).
te prtibhdaya samhitacittasyotpadyamn upasargs taddaranapratyankatvt
vyutthitacittasyotpadyamn siddhaya.
bandhakraaaithilyt pracrasavedanc ca cittasya paraarrvea (YS 3.38).
lolbhtasya manaso+apratihasya arre karmayavad bandha pratihety artha tasya
karmao bandhakraasya aithilya samdhibald bhavati. pracrasavedana ca cittasya
samdhijam eva karmabandhakayt svacittasya pracrasavedanc ca yog citta svaarrn
nikya arrntareu nikipati. nikipta citta cendriyy anu patanti. yath madhukararjna
makik utpatantam antpatanti niviamnam anu niviante tathendriyi paraarrvee cittam
anu vidhyanta iti.
udnajayj jalapakakaakdiv asaga utkrnti ca (YS 3.39).
samastendriyavtti prdilaka jvana, tasya kriy pacatay pro mukhansikgatir
hdayavtti. sama nayant samna cnbhivtti. apanayand apna pdatalavtti
unnayand udna irovtti vyp vyna iti. e pradhna pra udnajayj
jalapakakaakdiv asaga utkrnti ca pryaakle bhavati t vaitvena pratipadyate.
samnajayj jvalanam (YS 3.40).
jitasamnas tejasa upadhmna ktv jvalayati.
rotrkayo sabandhasayamd divya rotram (YS 3.41).
sarvarotrm ka pratih sarvaabdn ca yathoktam --- tulyadearavanm
ekadearutitva sarve bhavatti tac caitad kasya ligam.
anvaraa coktam. tathmrtasynvaraadarand vibhutvam api prakhytam kasya.
abdagrahanumita rotram. badhirbadhirayor eka abda ghty aparo na ghtti tasmc
chrotram eva abdaviayam rotrkayo sabandhe ktasayamasya yogino divya rotra
pravartate.
kykayo sabandhasayaml laghutlasampatte ckagamanam (YS 3.42).

[Vibhtipda]

40

yatra kyas tatrka tasyvakadnt kyasya tena sabandha prptis tatra ktasayamo
jitv tatsabandha laghuu v tldiv paramubhya sampatti labdhv jitasabandho
laghur bhavati. laghutvc ca jale pdbhy viharati tatas tranbhitantumtre vihtya ramiu
viharati tato yatheam kagatir asya bhavatti.
bahir akalpit vttir mahvideh tata prakvaraakaya (YS 3.43).
arrd bahir manaso vttilbho videh nma dhra. s yadi arrapratihasya manaso
bahirvttimtrea bhavati s kalpitety ucyate. y tu arranirapek bahirbhtasyaiva manaso
bahirvtti s khalv akalpit tatra kalpitay sdhayanty akalpit mahvidehm iti. yay
paraarry vianti yogina, tata ca dhrata praktmano buddhisattvasya yadvaraa
kleakarmavipkatraya rajastamomla tasya ca kayo bhavati.
sthlasvarpaskmnvayrthavattvasayamd bhtajaya (YS 3.44).
tatra prthivdy abddayo vie sahkrdibhir dharmai sthlaabdena paribhit
etad bhtn prathama rpam. dvitya rpa svasmnya mrtir bhmi sneho jala
vahnir uat vyu pram sarvatogatir ka ity etat svarpaabdenocyate.
asya smnyasya abddayo vie tath coktam --- ekajtisamanvitnm e
dharmamtravyvttir iti.
smnyavieasamudyo+atra dravyam. dviho hi samha
pratyastamitabhedvayavnugata arra vko ytha vanam iti.
abdenopttabhedvayavnugata samha ubhaye devamanuy samhasya dev eko bhgo
manuy dvityo bhgas tbhym evbhidhyate samha.
sa ca bhedbhedavivakita. mr vana brhman sagha mravaa
brhmaasagha iti.
sa punar dvividho yutasiddhvayavo+ayutasiddhvayava ca. yutasiddhvayava samho
vana sagha iti ayutasiddhvayava saghta arra vka paramur iti.
ayutasiddhvayavabhednugata samho dravyam iti patajali etat svarpam ity uktam.
atha kim e skmarpa, tanmtra bhtakraa, tasyaiko+avayava paramu
smnyavietmyutasiddhvayavabhednugata samudya ity eva sarvatanmtry etat
ttyam. atha bhtn caturtha rpa khytikriysthitil gu kryasvabhvnuptino
+anvayaabdenokt. athai pacama rpam arthavattva, bhogpavargrthat guev
evnvayin, gus tanmtrabhtabhautikev iti sarvam arthavat. tev idn bhteu pacasu
pacarpeu sayamt tasya tasya rpasya svarpadarana jaya ca prdurbhavati. tatra paca
bhtasvarpi jitv bhtajay bhavati tajjayd vatsnusriya iva gvo+asya
sakalpnuvidhyinyo bhtapraktayo bhavanti.
tato+aimdiprdurbhva kyasapat taddharmnabhighta ca (YS 3.45).
tatrim bhavaty au laghim laghur bhavati mahim mahn bhavati. prptir
agulyagrepi spati candramasam. prkmyam icchnabhighta bhmv unmajjati nimajjati

[Vibhtipda]

41

yathodake. vaitva bhtabhautikeu va bhavaty avaya cnyem ittva te


prabhavpyayavyhnm e. yatra kmvasyitva satyasakalpat yath sakalpas tath
bhtapraktnm avasthnam. na ca akto+api padrthaviparysa karoti kasmt anyasya yatra
kmvasyina prvasiddhasya tath bhteu sakalpd iti. etny av aivaryi.
kyasapad vakyam taddharmnabhighta ca pthv mrty na niruaddhi yogina
arrdikriy, ilm apy anuviatti. npa snigdh kledayanti ngnir uo dahati na vyu
pram vahati anvaratmake+apy ke bhavaty vtakya siddhnm apy adyo bhavati.
rpalvayabalavajrasahananatvni kyasapat (YS 3.46).
daranya kntimn atiayabalo vajrasahanana ceti.
grahaasvarpsmitnvayrthavattvasayamd indriyajaya (YS 3.47).
smnyavietm abddir grhya tev indriy vttir grahaam. na ca
tatsmnyamtragrahakra katham anlocita sa viayaviea indriyea
manasnuvyavasyeteti. svarpa puna praktmano buddhisattvasya smnyavieayor
ayutasiddhvayavabhednugata samho dravyam indriyam. te ttya rpam asmitlakao
+ahakra. tasya smnyasyendriyi vie caturtha rpa vyavasytmak
prakakriysthitil gu yem indriyi shakri parima. pacama rpa gueu yad
anugata pururthavattvam iti. pacasv etev indriyarpeu yathkrama sayamas tatra tatra
jaya ktv pacarpajayd indriyajaya prdurbhavati yogina.
tato manojavitva vikaraabhva pradhnajaya ca (YS 3.48).
kyasynuttamo gatilbho manojavitvam. videhnm indriym
abhipretadeaklaviaypeko vttilbho vikaraabhva. sarvapraktivikravaitva pradhnajaya
ity ets tisra siddhayo madhupratk ucyante et ca karaapacarpajayd adhigamyante.
sattvapurunyatkhytimtrasya sarvabhvdhihttva sarvajttva ca (YS 3.49).
nirdhtarajastamomalasya buddhisattvasya pare vairadye parasy vakrasajy
vartamnasya sattvapurunyatkhytimtrarpapratihasya sarvabhvdhihttvam.
sarvtmno gu vyavasyavyavaseytmak svmina ketraja
pratyaeadytmatvenopasthit ity artha. sarvajttva sarvtman gun
ntoditvyapadeyadharmatvena vyavasthitnm akramoprha vivekaja jnam ity artha.
ity e viok nma siddhir y prpya yog sarvaja kakleabandhano va viharati.
tadvairgyd api doabjakaye kaivalyam (YS 3.50).
yadsyaiva bhavati kleakarmakaye sattvasyya vivekapratyayo dharma sattva ca
heyapake nyasta purua cparim uddho+anya sattvd iti. evam asya tato virajyamnasya
yni kleabjni dagdhalibjakalpny aprasavasamarthni tni saha manas pratyasta gacchanti.
teu pralneu purua punar ida tpatraya na bhukte. tad ete gun manasi
karmakleavipkasvarpebhivyaktn caritrthn pratiprasave puruasytyantiko
guaviyoga kaivalya tad svarpapratih citiaktir eva purua iti.

[Vibhtipda]

42

sthnyupanimantrae sagasmaykaraa punar aniaprasagt (YS 3.51).


catvra khalv am yogina prthamakalpiko madhubhmika prajjyotir
atikrntabhvanya ceti. tatrbhys pravttamtrajyoti prathama tabharaprajo dvitya
bhtendriyajay ttya sarveu bhviteu bhvanyeu ktarakbandha kartavyasdhand imn.
caturtho yas tv atikrntabhvanyas tasya cittapratisarga eko+artha saptavidhsya
prntabhmipraj.
tatra madhumat bhmi sktkurvato brhmaasya sthnino dev sattvaviuddhim
anupayanta sthnair upanimantrayante bho ihsyatm iha ramyat kamanyo+aya bhoga
kamanyeya kany rasyanam ida jarmtyu bdhate vaihyasam ida ynam am
kalpadrum puy mandkin siddh maharaya uttam anukl apsaraso divye rotracaku
vajropama kya svaguai sarvam idam uprjitam yumat pratipadyatm idam akayam
ajaram amarasthna devn priyam iti. evam abhidhyamna sagadon bhvayed ghoreu
sasrgreu pacyamnena may jananamarandhakre viparivartamnena kathacid sdita
kleatimiravin yogapradpas tasya caite tyonayo viayavyava pratipak. sa khalv aha
labdhloka katham anay viayamgatay vacitas tasyaiva puna pradptasya sasrgner
tmnam indhankurym iti. svasti va svapnopamebhya kpaajanaprrthanyebhyo viayebhya
ity eva nicitamati samdhi bhvayet.
sagam aktv smayam api na kuryd evam aha devnm api prrthanya iti smayd aya
susthitamanyatay mtyun keeu ghtam ivtmna na bhvayiyati. tath csya
cchidrntaraprek nitya yatnopacarya pramdo labdhavivara klen uttambhayiyati tata
punar aniaprasaga. evam asya sagasmayv akurvato bhvito+artho dhbhaviyati
bhvanya crtho+abhimukhbhaviyatti.
kaatatkramayo sayamd vivekaja jnam (YS 3.52).
yathpakaraparyanta dravya paramur eva parampakaraparyanta kla kao
yvat v samayena calita paramu prvadea jahyd uttaradeam upasapadyeta sa kla
kaa. tatpravhvicchedas tu krama kaatatkramayor nsti vastusamhra iti buddhisamhro
muhrthortrdaya. sa khalv aya klo vastunyo+api buddhinirma abdajnnupt
laukikn vyutthitadarann vastusvarpa ivvabhsate.
kaas tu vastupatita kramvalamb krama ca kanantarytm ta klavida kla ity
cakate yogina. na ca dvau kaau saha bhavata krama ca na dvayo sahabhuvor asabhavt.
prvasmd uttarabhvino yadnantarya kaasya sa krama tasmd vartamna evaika kao na
prvottaraka santti. tasmn nsti tatsamhra ye tu bhtabhvina kas te parimnvit
vykhyey tenaikena kaena ktsno loka parimam anubhavati. tatkaoprh khalv am
sarve dharm tayo kaatatkramayo sayamt tayo sktkaraam. tata ca vivekaja jna
prdurbhavati.
tasya viayaviea upakipyate --jtilakaadeair anyatnavacchedt tulyayos tata pratipatti (YS 3.53).

[Vibhtipda]

43

tulyayor dealakaasrpye jtibhedo+anyaty hetu, gaur iya baaveyam iti.


tulyadeajtyatve lakaam anyatvakara klk gau svastimat gaur iti. dvayor malakayor
jtilakaasrpyd deabhedo+anyatvakara ida prvam idam uttaram iti. yad tu prvam
malakam anyavyagrasya jtur uttaradea upvartyate tad tulyadeatve prvam etad uttaram
etad iti pravibhgnupapatti. asadigdhena ca tattvajnena bhavitavyam ity ata idam ukta
tata pratipattir vivekajajnd iti.
katha, prvmalakasahakao dea uttarmalakasahakad ded bhinna te cmalake
svadeakanubhavabhinne. anyadeakanubhavas tu tayor anyatve hetur iti. etena dntena
paramos tulyajtilakaadeasya prvaparamudeasahakaasktkarad uttarasya
paramos taddenupapattv uttarasya taddenubhavo bhinna sahakaabhedt tayor varasya
yogino+anyatvapratyayo bhavatti.
apare tu varayanti --- ye+anty vies te+anyatpratyaya kurvantti tatrpi
dealakaabhedo mrtivyavadhijtibheda cnyatve hetu. kaabhedas tu yogibuddhigamya eveti
ata ukta mrtivyavadhijtibhedbhvn nsti mlapthaktvam iti vragaya.
traka sarvaviaya sarvathviayam akrama ceti vivekaja jnam (YS 3.54).
trakam iti svapratibhottham anaupadeikam ity artha sarvaviaya nsya kicid
aviaybhtam ity artha. sarvathviayam attngatapratyutpanna sarva paryyai sarvath
jntty artha. akramam ity ekakaoprha sarva sarvath ghtty artha. etad vivekaja
jna paripram asyaivo yogapradpo madhumat bhmim updya yvad asya
parisamptir iti.
prptavivekajajnasyprptavivekajajnasya v --sattvapuruayo uddhismye kaivalyam iti (YS 3.55).
yad nirdhtarajastamomala buddhisattva puruasynyatprattimtrdhikra
dagdhakleabja bhavati tad puruasya uddhisrpyam ivpanna bhavati, tad
puruasyopacaritabhogbhva uddhi. etasym avasthy kaivalya
bhavatvarasynvarasya v vivekajajnabhgina itarasya v. na hi dagdhakleabjasya jne
punar apek kcid asti sattvauddhidvreaitat samdhijam aivarya jna copakrntam.
paramrthatas tu jnd adarana nivartate tasmin nivtte na santy uttare kle. klebhvt
karmavipkbhva caritdhikr caitasym avasthy gu na puruasya punar
dyatvenopatihante. tatpuruasya kaivalya, tad purua svarpamtrajyotir amala keval
bhavati.
iti rptajale skhyapravacane yogastre vysabhye vibhtipdas ttya 3.

[Kaivalyapda]

44

[Kaivalyapda]
janmauadhimantratapasamdhij siddhaya (YS 4.1).
dehntarit janman siddhi oadhibhir asurabhavaneu rasyanenety evamdi. mantrair
kagamanimdilbha. tapas sakalpasiddhi, kmarp yatra tatra kmaga ity evamdi
samdhij siddhayo vykhyt.
tatra kyendriym anyajtyapariatnm --jtyantaraparima praktyprt (YS 4.2).
prvaparimpya uttaraparimopajanas tem aprvvayavnupraved bhavati.
kyendriyapraktaya ca sva sva vikram anughanty prea dharmdinimittam apekam
iti.
nimittam aprayojaka praktn varaabhedas tu tata ketrikavat (YS 4.3).
na hi dharmdi nimitta tatprayojaka praktn bhavati na kryea kraa pravartyata iti
katha tarhi, varaabhedas tu tata ketrikavat. yath ketrika kedrd ap prt
kedrntara piplvayiu sama nimna nimnatara v npa pinpakaraty varaa tv
s bhinatti tasmin bhinne svayam evpa kedrntaram plvayanti tath dharma praktnm
varaadharma bhinatti tasmin bhinne svayam eva praktaya sva sva vikram plvayanti.
yath v sa eva ketrikas tasminn eva kedre na prabhavaty audakn bhaumn v rasn
dhnyamlny anupraveayitu, ki tarhi mudgagavedhukaymkds tato+apakarati.
apakeu teu svayam eva ras dhnyamlny anupravianti, tath dharmo nivttimtre kraam
adharmasya, uddhyauddhyor atyantavirodht, na tu praktipravttau dharmo hetur bhavatti. atra
nandvardaya udhry viparyayepy adharmo dharma bdhate. tata cuddhiparima iti.
tatrpi nahujagardaya udhry.
yad tu yog bahn kyn nirmimte tad kim ekamanasks te bhavanty athnekamanask iti --nirmacittny asmitmtrt (YS 4.4).
asmitmtra cittakraam updya nirmacittni karoti, tata sacittni bhavantti.
pravttibhede prayojaka cittam ekam anekem (YS 4.5).
bahn cittn katham ekacittbhipryapurasar pravttir iti sarvacittn prayojaka
cittam eka nirmimte, tata pravttibheda.
tatra dhynajam anayam (YS 4.6).
pacavidha nirmacitta janmauadhimantratapasamdhij siddhaya iti. tatra yad eva
dhynaja citta tad evnaya tasyaiva nsty ayo rgdipravttir nta
puyappbhisabandha kakleatvd yogina iti itare tu vidyate karmaya.

[Kaivalyapda]

45

yata --karmuklka yoginas trividham itarem (YS 4.7).


catupad khalv iya karmajti k uklak ukluklk ceti. tatra k
durtmanm, uklak bahisdhanasdhy. tatra parapnugrahadvreaiva
karmayapracaya ukl tapasvdhyyadhynavatm. s hi kevale manasy yattatvd
abahisdhandhn na parn payitv bhavati. auklk sanysin kaklen
caramadehnm iti tatrukla yogina eva phalasanysd aka cnupdnt itare tu
bhtn prvam eva trividham iti.
tatas tadvipknugunm evbhivyaktir vsannm (YS 4.8).
tata iti trividht karmaa, tadvipknugunm eveti yajjtyasya karmao yo vipkas
tasynugu y vsan karmavipkam anuerate tsm evbhivyakti. na hi daiva karma
vipacyamna nrakatiryamanuyavsanbhivyaktinimitta sabhavati kitu daivnugu
evsya vsan vyajyante nrakatiryamanuyeu caiva samna carca.
jtideaklavyavahitnm apy nantarya smtisaskrayor ekarpatvt (YS 4.9).
vadaavipkodaya svavyajakjanbhivyakta. sa yadi jtiatena v dradeatay v
kalpaatena v vyavahita puna ca svavyajakjana evodiyd drg ity eva
prvnubhtavadaavipkbhisaskt vsan updya vyajyeta. kasmt, yato vyavahitnm
apy s sada karmbhivyajaka nimittbhtam ity nantaryam eva. kuta ca,
smtisaskrayor ekarpatvt yathnubhavs tath saskr. te ca karmavsannurp yath ca
vsans tath smtir iti jtideaklavyavahitebhya saskrebhya smti. smte ca puna
saskr ityevam ete smtisaskr karmayavttilbhavad vyajyante ata ca vyavahitnm
api nimittanaimittikabhvnucchedd nantaryam eva siddham iti.
tsm anditva cio nityatvt (YS 4.10).
ts vsannm io nityatvd anditvam. yeyam tmr m na bhva bhysam
iti.sarvasya dyate s na svbhvik. kasmt jtamtrasya jantor ananubhtamaraadharmakasya
dveadukhnusmtinimitto maraatrsa katha bhavet na ca svbhvika vastu nimittam
updatte. tasmd andivsannuviddham ida citta nimittavat kcid eva vsan pratilabhya
puruasya bhogyopvartata iti.
ghaaprsdapradpakalpa sakocaviksi citta arraparimkramtram ity apare
pratipann tath cntarbhva sasra ca yukta iti.
vttir evsya vibhuna cittasya sakocaviksinty crya. tac ca dharmdinimittpekam.
nimitta ca dvividham --- bhyam dhytmika ca. arrdisdhanpeka bhya
stutidnbhivdandi, cittamtrdhna raddhdy adhytmikam. tath coktam --- ye caite
maitrydayo dhyyin vihrs te bhyasdhananiranugrahtmna praka dharmam
abhinirvartayanti. tayor mnasa balya. katha, jnavairgye kentiayyete, daakraya ca
cittabalavyatirekea rrea karma nya ka kartum utsaheta samudram agastyavad v pibet.
hetuphalraylambanai saghtatvd em abhve tadabhva (YS 4.11).

[Kaivalyapda]

46

hetur dharmt sukham adharmd dukha sukhd rgo dukhd dveas tata ca prayatnas
tena manas vc kyena v parispandamna param anughty upahanti v tata punar
dharmdharmau sukhadukhe rgadvev iti pravttam ida aara sasracakram. asya ca
pratikaam vartamnasyvidy netr mla sarvaklenm ity ea hetu. phala tu yam ritya
yasya pratyutpannat dharmde, na hy aprvopajana. manas tu sdhikram rayo vsannm.
na hy avasitdhikre manasi nirray vsan sthtum utsahante. yad abhimukhbhta vastu
y vsan vyanakti tasys tadlambanam. eva hetuphalraylambanair etai saght
sarv vsan em abhve tatsaraym api vsannm abhva.
nsty asata sabhava, na csti sato vina iti dravyatvena sabhavantya katha
nivartiyante vsan iti --attngata svarpato+asty adhvabhedd dharmm (YS 4.12).
bhaviyadvyaktikam angatam anubhtavyaktikam atta svavyproprha vartamna,
traya caitad vastu jnasya jeyam. yadi caitat svarpato nbhaviyan neda nirviaya jnam
udapatsyata. tasmd attngata svarpato+astti. kica bhogabhgyasya vpavargabhgyasya
v karmaa phalam utpitsu yadi nirupkhyam iti taduddeena tena nimittena kualnuhna na
yujyeta. sata ca phalasya nimitta vartamnkarae samartha nprvopajanane siddha
nimitta naimittikasya vienugrahaa kurute nprvam utpdayatti.
dharm cnekadharmasvabhvas tasya cdhvabhedena dharm pratyavasthit na ca yath
vartamna vyaktiviepanna dravyato+asty evam attam angata ca. katha tarhi, svenaiva
vyagyena svarpengatam asti. svena cnubhtavyaktikena svarpettam iti
vartamnasyaivdhvana svarpavyaktir iti na s bhavaty attngatayor adhvano. ekasya
cdhvana samaye dvv adhvanau dharmisamanvgatau bhavata eveti nbhtv bhvas traym
adhvanm iti.
te vyaktaskm gutmna. (YS 4.13).
te khalv am tryadhvano dharm vartamn vyakttmno+attngat skmtmna
aaviearp. sarvam ida gun saniveavieamtram iti paramrthato gutmna.
tath ca strnusanam --``
gun parama rpa na dipatham cchati /
yat tu dipatha prpta tan myeva sutucchakam //
'' iti.

yad tu sarve gu katham eka abda ekam indriyam iti --parimaikatvd vastutattvam (YS 4.14).

prakhykriysthitiln gun grahatmakn karaabhvenaika parima rotram


indriya, grhytmakn abdatanmtrabhvenaika parima abdo viaya iti, abddn
mrtisamnajtynm eka parima pthivparamus tanmtrvayavas te caika
parima pthiv gaur vka parvata ityevamdir bhtntarev api
snehauyapramitvvakadnny updya smnyam ekavikrrambha samdheya.

[Kaivalyapda]

47

nsty artho vijnavisahacara, asti tu jnam arthavisahacara svapndau kalpitam ity anay
di ye vastusvarpam apahnuvate jnaparikalpanmtra vastu svapnaviayopama na
paramrthato+astti ya hus te tatheti pratyupasthitam ida svamhtmyena vastu katham
apramtmakena vikalpajnabalena vastusvarpam utsjya tad evpalapanta raddheyavacan
syu.
kuta caitad anyyyam --vastusmye cittabhedt tayor vibhakta panth (YS 4.15).
bahucittlambanbhtam eka vastu sdhraa, tat khalu naikacittaparikalpita npy
anekacittaparikalpita kitu svapratiham. katha, vastusmye cittabhedt dharmpeka
cittasya vastusmye+api sukhajna bhavaty adharmpeka tata eva dukhajnam
avidypeka tata eva mhajna samyagdaranpeka tata eva mdhyasthyajnam iti.
kasya tac cittena parikalpitam. na cnyacittaparikalpitenrthennyasya cittopargo yukta. tasmd
vastujnayor grhyagrahaabhedabhinnayor vibhakta panth. nnayo sakaragandho+apy
astti.
skhyapake punar vastu trigua cala ca guavttam iti dharmdinimittpeka cittair
abhisabadhyate. nimittnurpasya ca pratyayasyotpadyamnasya tena tentman hetur bhavati.
kecid hu. jnasahabhr evrtho bhogyatvt sukhdivad iti ta etay dvr sdhraatva
bdhamn prvottarakaeu vasturpam evpahnuvate.
na caikacittatantra vastu tadapramaka tad ki syt (YS 4.16).
ekacittatantra ced vastu syt tad citte vyagre niruddhe vsvarpam eva tenparmam
anyasyviaybhtam apramakam aghtasvabhvaka kenacit tadn ki tat syt.
sabadhyamna ca puna cittena kuta utpadyeta ye csynupasthit bhgs te csya na syur eva
nsti pham ity udaram api na ghyeta. tasmt svatantro+artha sarvapuruasdhraa
svatantri ca cittni pratipurua pravartante tayo sabandhd upalabdhi puruasya bhoga iti.
tadupargpekitvc cittasya vastu jtjtam (YS 4.17).
ayaskntamaikalp viay ayasadharmaka cittam abhisabandhyoparajayanti. yena ca
viayeoparakta citta sa viayo jtas tato+anya punar ajta vastuno jtjtasvarpatvt
parimi cittam.
yasya tu tad eva citta viayas tasya --sad jt cittavttayas tatprabho puruasyparimitvt (YS 4.18).
yadi cittavat prabhur api purua pariamet tatas tadviay cittavttaya abddiviayavaj
jtjt syu sadjtatva tu manasas tatprabho puruasyparimitvam anumpayati.
syd ak cittam eva svbhsa viaybhsa ca bhaviyatty agnivat --na tat svbhsa dyatvt (YS 4.19).
yathetarndriyi abddaya ca dyatvn na svbhsni tath mano+api pratyetavyam. na
cgnir atra dnta na hy agnir tmasvarpam apraka prakayati praka cya
prakyaprakakasayoge da. na ca svarpamtre+asti sayoga kica svbhsa cittam ity

[Kaivalyapda]

48

agrhyam eva kasyacid iti abdrtha. tadyath svtmapratiham ka na parapratiham ity


artha svabuddhipracrapratisavedant sattvn pravttir dyate --- kruddho+aha bhto
+aham amutra me rgo+amutra me krodha iti etat svabuddher agrahae na yuktam iti.
ekasamaye cobhaynavadhraam (YS 4.20).
na caikasmin kae svapararpvadhraa yukta, kaikavdino yad bhavana saiva kriy
tad eva ca krakam ity abhyupagama.
syn mati svarasaniruddha citta cittntarea samanantarea ghyata iti --cittntaradye buddhibuddher atiprasaga smtisakara ca (YS 4.21).
atha citta cec cittntarea ghyeta buddhibuddhi kena ghyate, spy anyay spy anyayety
atiprasaga. smtisakara ca, yvanto buddhibuddhnm anubhavs tvatya smtaya
prpnuvanti. tatsakarc caikasmtyanavadhraa ca syd ity eva buddhipratisavedina
puruam apalapadbhir vainikai sarvam evkulktam. te tu bhoktsvarpa yatra kvacana
kalpayanto na nyyena sagacchante kecit tu sattvamtram api parikalpysti sa sattvo ya etn paca
skandhn nikipyny ca pratisadadhtty uktv tata eva punas trasyanti. tath skandhn
mahannirvedya virgynutpdya prantaye guror antike brahmacarya cariymty uktv
sattvasya puna sattvam evpahnuvate. skhyayogdayas tu pravd svaabdena puruam eva
svmina cittasya bhoktram upayantti.
katham --citer apratisakramys tadkrpattau svabuddhisavedanam (YS 4.22).
aparimin hi bhoktaktir apratisakram ca pariminy arthe pratisakrnteva tadvttim
anupatati. tasy ca prptacaitanyopagrahasvarpy buddhivtter anukrimtratay
buddhivttyavii hi jnavttir khyyate. tath coktam.
``
na ptla na ca vivara gir naivndhakra kukayo nodadhnm /
guh yasy nihita brahma vata buddhivttim avii kavayo vedayante
'' iti.

ata caitad abhyupagamyate --dradyoparakta citta sarvrtham (YS 4.23).

mano hi mantavyenrthenoparakta, tat svaya ca viayatvd viayi puruetmyay


vttybhisabaddha, tad etac cittam eva dradyoparakta viayaviayinirbhsa
cetancetanasvarppanna viaytmakam apy aviaytmakam ivcetana cetanam iva
sphaikamaikalpa sarvrtham ity ucyate.
tad anena cittasrpyea bhrnt kecit tad eva cetanam ity hu apare cittamtram eveda
sarva nsti khalv aya gavdir ghadi ca sakrao loka iti. anukampanys te. kasmt, asti hi
te bhrntibja sarvarpkranirbhsa cittam iti. samdhiprajy prajeyo+artha
pratibimbbhtas tasylambanbhtatvd anya. sa ced artha cittamtra syt katha prajayaiva
prajrpam avadhryeta. tasmt pratibimbbhto+artha prajy yenvadhryate sa purua iti.

[Kaivalyapda]

49

eva grahtgrahaagrhyasvarpacittabhedt trayam apy etaj jtita pravibhajante te


samyagdarinas tair adhigata purua.
kuta ca --tad asakhyeyavsanbhi citram api parrtha sahatyakritvt (YS 4.24).
tad etac cittam asakhyeybhir vsanbhir eva citrktam api parrtha parasya
bhogpavargrtha na svrtha sahatyakritvd ghavat. sahatyakri cittena na svrthena
bhavitavya, na sukhacitta sukhrtha na jna jnrtham ubhayam apy etat parrtham. ya
ca bhogenpavargea crthenrthavn purua sa eva paro na para smnyamtram. yat tu kicit
para smnyamtra svarpeodhared vainikas tat sarva sahatyakritvt parrtham eva
syt. yas tv asau paro viea sa na sahatyakr purua iti.
vieadarina tmabhvabhvannivtti (YS 4.25).
yath prvi tkurasyodbhedena tadbjasattnumyate tath mokamrgaravaena yasya
romaharruptau dyete tatrpy asti vieadaranabjam apavargabhgya karmbhinirvartitam
ity anumyate. tasytmabhvabhvan svbhvik pravartate yasybhvd idam ukta svabhva
muktv dodye prvapake rucir bhavaty aruci ca niraye bhavati tatrtmabhvabhvan ko
+aham sa katham aham sa kisvid ida kathasvid ida ke bhaviyma katha v
bhaviyma iti. s tu vieadarino nivartate kuta cittasyaivaia vicitra parima, puruas tv
asatym avidyy uddha cittadharmair aparma iti. tato+asytmabhvabhvan kualasya
nivartata iti.
tad vivekanimna kaivalyaprgbhra cittam (YS 4.26).
tadn yad asya citta viayaprgbhram ajnanimnam st tad asynyath bhavati
kaivalyaprgbhra vivekajajnanimnam iti.
tacchidreu pratyayntari saskrebhya (YS 4.27).
pratyayavivekanimnasya sattvapurunyatkhytimtrapravhia cittasya tacchidreu
pratyayntary asmti v mameti v jnmti v na jnmti v. kuta, kyamabjebhya
prvasaskrebhya iti.
hnam e kleavad uktam (YS 4.28).
yath kle dagdhabjabhv na prarohasamarth bhavanti tath jngnin dagdhabjabhva
prvasaskro na pratyayaprasr bhavati. jnasaskrs tu cittdhikrasamptim anuerata iti na
cintyante.
prasakhyne+apy akusdasya sarvath vivekakhyter dharmamegha samdhi (YS 4.29).
yadya brhmaa prasakhyne+apy akusdas tato+api na kicit prrthayate. tatrpi
viraktasya sarvath vivekakhytir eva bhavatti saskrabjakayn nsya pratyayntary
utpadyante tadsya dharmamegho nma samdhir bhavati.
tata kleakarmanivtti (YS 4.30).

[Kaivalyapda]

50

tallbhd avidydaya kle samlaka kait bhavanti kualkual ca karmay


samlaghta hat bhavanti. kleakarmanivttau jvann eva vidvn vimukto bhavati kasmt,
yasmd viparyayo bhavasya kraam. na hi kaviparyaya kacit kenacit kvacij jto dyata iti.
tad sarvvaraamalpetasya jnasynantyj jeyam alpam (YS 4.31).
sarvai kleakarmvaraair vimuktasya jnasynantya bhavati. varakea tamasbhibhtam
vtam ananta jnasattva kvacid eva rajas pravartitam udghita grahaasamartha
bhavati. tatra yad sarvair varaamalair apagata bhavati tad bhavaty asynantyam.
jnasynantyj jeyam alpa sapadyate yathke khadyota. yatredam uktam --``
andho maim avidhyat tam anagulir vayat /
agrvas ta pratyamucat tam ajihvo+abhyapjayat //
'' iti.
tata ktrthn parimakramasamptir gunm (YS 4.32).
tasya dharmameghasyodayt ktrthn gun parimakrama parisampyate na hi
ktabhogpavarg parisamptakram kaam apy avasthtum utsahante.
atha ko+aya kramo nmeti --kaapratiyog parimparntanirgrhya krama (YS 4.33).
kanantarytm parimasyparntenvasnena ghyate krama na hy
ananubhtakramaka purat vastrasynte bhavati nityeu ca kramo da.
dvay ceya nityat kasthanityat pariminityat ca. tatra kasthanityat puruasya.
pariminityat gunm. yasmin pariamyamne tattva na vihanyate tan nityam ubhayasya ca
tattvnabhightn nityatvam. tatra guadharmeu buddhydiu parimparntanirgrhya kramo
labdhaparyavasno nityeu dharmiu guev alabdhaparyavasna. kasthanityeu
svarpamtrapratiheu muktapurueu svarpstit krameaivnubhyata iti tatrpy
alabdhaparyavasna abdaphenstikriym updya kalpita iti.
athsya sasrasya sthity gaty ca gueu vartamnasysti kramasamptir na veti.
avacanyam etat katham asti prana ekntavacanya sarvo jto mariyatti o bho iti.
atha sarvo mtv janiyata iti vibhajyavacanyam etat. pratyuditakhyti kata kualo na
janiyata itaras tu janiyate. tath manuyajti reyas na v reyasty eva paripe vibhajya
vacanya prana pan adhiktya reyas devn cdhiktya neti. aya tv avacanya
prana sasro+ayam antavn athnanta iti. kualasysti sasrakramasamptir netarasyeti
anyatarvadhrae doa tasmd vykaraya evya prana iti.
gudhikrakramasamptau kaivalyam ukta tatsvarpam avadhryate --pururthanyn gun pratiprasava kaivalya svarpapratih v citiaktir iti (YS
4.34).

[Kaivalyapda]

51

ktabhogpavarg pururthanyn ya pratiprasava kryakratmakn


gun tat kaivalya, svarpapratih punar buddhisattvnabhisabandht puruasya citiaktir
eva keval, tasy sad tathaivvasthna kaivalyam iti.
iti rptajale skhyapravacane yogastre vysabhye kaivalyapda caturtha 4.

You might also like