You are on page 1of 10

ककात्यकायनशल्श बसतस

रज्जसश मकासस वक्ष्यकाममः १


सममे शङङकसश ननखकाय शङङकशसनममतयका रज्ज्वका मण्डलस पररनलख्य यत लमेखययमः
शङङक्वग्रच्छकायका ननपतनत तत शङङकस ननहननत सका पकाचची । तदनतरस रज्ज्वकाभ्यस्य पकाशश
ककत्वका शङङक्वयमः पकाशश पनतमच्श य दनक्षिणकायमय मध्यमे शङङकशममेवमत्तश रतमः सयदचीचची २
रज्ज्वनतययमः पकाशश करयनत । शयण्यससननरञ्छनससख्यकासमकासभङङगमेषश लक्षिणकानन । पकाच्य
नतययमः शङङकश ननहननत । शयण्ययरससययश्च । शङङक्वयमः पकाशश पनतमच्श य ननरञ्छनमेन गहक चीतङ
वका दनक्षिणपवस कार्वां नदशस हरननत । एवमत्तश रतमः । नवपयर्यस्यमेतरतमः । स समकानधमः सवर्यत ३
पमकाणमभ्यस्यकाभ्यकासचतरश र्थे लक्ष्णस करयनत तनननरञ्छनमङ । अक्ष्णयका नतयर्यङकानचीशमेष ४
पमकाणकाधर्वां वकाभ्यस्यकाभ्यकासषषमे लक्षिणस करयनत तनननरञ्छनमङ । अक्ष्णयका नतयर्यङकाननशमेषमः

पमकाणकाधर्थे समचतरश शस्य शङङकशमः । शकास्त्रवदधर्थे दचीरर्यचतरश शस्य । शकटमख श स्य चचैवमङ ६
एतमेन पकाग्वसशवमेनदमकानकानन व्यकाख्यकातकानन । शकालकामकानस च । ततयदचीचची पकाचचीवतङ । सदस
श्चचैवमङ ७
अपररनमतस पमकाणकादसयमः ८
पमकाणमे शकास्त्रस पमकाणस ननहकार्यसनववदक ध्ङ ययमः । ययगश्च ९
इतरस्यनवततक चीयमे दनक्षिणत इत्यमेतद्वक्ष्यकाममः । गकाहपर्य त्यकाहवनचीयययरनतरकालस षढङधका सप्तधका
वकागनतसश मस तमेधका नवभज्यकापरनवततक चीयलक्षिणमेन दनक्षिणकायमय तनस्मनननग्नमः । नवपयर्यस्ययत्त
रत उत्करमः १०
अनपवकानतरनतभकागयऽनयका रज्ज्वका पवश कार्यधर्थे समचतरश शस ककत्वका शयण्यकामनग्नमः । नवपयर्यस्ययत्त
रकासस उत्करमः ११

अङङगल श चै ररससनमतकायकामः पमकाणमङ । ततकाषकाशचीनतशतमचीषका । चतमःश शतमक्षिमः । षडशचीनतयर्यश
गमङ । चत्वकारयऽषककामः शमयका १
पचैतक्क यकास नद्वपरुश षस समचतरश शस ककत्वका करणचीमध्यमे शङङकवमः स समकानधमः २
करणची तत्करणची नतयर्यङकानची पकारर्यमकानयक्ष्णयका चमेनत रज्जवमः ३
पदस नतयर्यङकानची नतपदका पकारर्यमकानची तस्यकाक्ष्ण्यका रज्जदश श र्य करणची ४
एवस नद्वपदका नतयर्यङकानची षटङपदका पकारर्यमकानची तस्यकाक्ष्णयका रज्जश्च श त्वकाररसशत्करणची ५
उपनदषस यगश पमकाणस शमयकापमकाणस च दशर्यनकातङ ६
दचीरर्यचतरश शस्यकाक्ष्णयका रज्जनश स्तयर्यङकानची पकारर्यमकानची च यत्परक ग्भतस मे कशरुतस्तदभश यस करयतची
नत क्षिमेतजकानमङ ७
समचतरश शस्यकाक्ष्णयका रज्जनश द्वर्यकरणची ८
करणणीं ततक चीयमेन वधर्ययमेत्तच्च स्वचतरश र्थेनकात्मचतस्श तसश क यनमेन सनवशमेष इनत नवशमेषमः ९
पमकाणस नतयर्यकङ नद्वकरण्यकायकामस्तस्यकाक्ष्णयका रज्जनश स्त्रकरणची १०
ततक चीयकरण्यमेतमेन व्यकाख्यकातका । पमकाणनवभकागस्तश नवधका करणचीततक चीयस नवभकागमः । नवभका
गकास्त्रयस्ततक चीयकरणची ११
सशतकामण्यकास पक्रमकारकार्य । ततक चीयकरणची समकासकारकार्य १२
तल्श यपमकाणकानकास समचतरश सकाणकामक श मः समकासमः । नकानकापमकाणसमकासमे ह्रसचीयसमः करण्यका व
षर्षीयसयऽपनच्छनदकात्तस्यकाक्ष्णयका रज्जरुश भमे समस्यतचीनत समकासमः १३

चतरश शकाच्चतरश शस नननजर्यहचीषर्यनयकावननननजर्यहचीषर्थेत्तकावदभश यतयऽपनच्छद शङङकस ननखकाय पकारर्य


मकानणीं ककत्वका पकारर्यमकानचीसनममतकामक्ष्णयकास ततयपससहरनत स समकासमेऽपच्छमे दमः सका करण्यमेष
ननह्रकार्यसमः १
दचीरर्यचतरश शस समचतरश शस नचककीषर्यनङ मध्यमे नतयर्यगपनच्छदकानयतरनद्वभज्यमेतरत्परश स्तकाद्दनक्षिण
तश्चयपदध्यकाच्छमे षमकागनतनश का परश यमेत्तस्ययकय ननह्रकार्यसमः २
अनतदचीरर्वां चमेनत्तयर्यङकानयकापनच्छदकापनच्छदचैकसमकासमेन समस्य शमेषस यरकाययगमपश ससहरमे नदतङ
यमेकमः समकासमः ३
समचतरश शस दचीरर्यचतरश शस नचककीषर्यनमध्यमेऽक्ष्णयकाऽपनच्छद तच्च नवभज्यकानयतरत्परश स्तकादश
त्तरतश्चयपदध्यकानद्वषमस चमेदरकाययगमपश ससहरमे नदनत व्यकासमः ४
पमकाणस चतरश शमकादश मे कादनयतङ ५
नद्वपमकाणका चतमःश करणची नतपमकाण नवकरणची चतमःश पमकाणका षयडशकरणची ६
यकावत्पमकाणका रज्जभश र्यवनत तकावनतस्तकावनतय वगकार्य भवननत तकानसमस्यमेतङ ७
अधर्यपमकाणमेन पकादपमकाणस नवधचीयतमे । ततक चीयमेन नवमॐऽशमः । चतरश र्थेन षयडशची कलका ८
एष ननह्रकार्यसस्तस्य परश स्तकादक श स शकास्त्रमङ ९
यकावत्पमकाणका रज्जभश र्यवतचीनत नववद क मे ह्रकासय भवनत १०
चतरश शस मण्डलस नचककीषर्यनमध्यकादसस मे ननपकात्य पकारर्यतमः पररनलख्य तत यदनतररकस भवनत
तस्य ततक चीयमेन सह मण्डलस पररनलखमेतङ स समकानधमः ११
मण्डलस चतरश शस नचककीषर्यनङ नवष्कमभस पञ्चदशभकागकानङ ककत्वका द्वकावद श रमे च्छमे षमः करणची १२

दयणनचदरचक्रनचत्कङङकनचत्पशगनचदभश यतमः पशगमः समह्य श परश चीष इत्यग्नयमः १


दयणमे यकावकाननग्नमः सपक्षिपच्श छनवशमेषस्तकावच्चतरश शस ककत्वका दयणदशमनवभकागय वनक तनमत्यमे
कमे । तद्दशममेनकापनच्छदकापनच्छदचैकसमकासमेन समस्य ननरर्यत्य सवर्यमनग्नस तरकाककनतस ककत्वका
परश स्तकात्पश्चकाद्वयपदध्यकातङ । मण्डलमेऽप्यमेवमङ २
पशगमे यकावकाननग्नमः सपक्षिपच्श छनवशमेषस्तकावदनङ द्वगणश स चतरश शस ककत्वका यमः परश स्तकात्करणचीमध्यमे
शङङकशयर्यौ च शयण्ययमः सयऽनग्नमः ३
उभयतमः पशगमे तकावदमेव दचीरर्यचतरश शस ककत्वका करणचीमध्यमेषश शङङकवमः स समकानधमः ४
पशगस चतरश शस नचककीषर्यनमध्यमे पकाञ्चमपनच्छद नवपयर्यस्यमेतरत उपधकाय दचीरर्यचतरश शसमकासमे
न समस्यमेतङ स समकानधमः ५
उभयतमः पशगस चमेनमध्यमे नतयर्यगपनच्छद पवस र्यवत्समस्यमेतङ ६
एतमेनचैव नतकणर्यसमकासय व्यकाख्यकातमः । पञ्चकणकार्यनकास च । पशगमेऽपनच्छदचैककणकार्यनकास । नद्वक
णकार्यनकास समचतरश शमेऽपनच्छद ७

उत्तरमे षश परुश षयच्चयमेनचैकशतनवधकानदत्यमेतद्वक्ष्यकाममः १


आदयऽनग्ननद्वर्यगणश नस्त्रगणश य भवतचीनत सवर्यसमकासमः २
एकनवसशनतनवधय भवतचीनत परुश षकाभ्यकासमः ३
परुश षकाभ्यकासमे यकावकाननग्नमः सपक्षिपच्श छनवशमेषस्तकावच्चतरश शस ककत्वका तनस्मनपरुश षपमकाणमव
दध्यकातङ ४
समस्तस पञ्चदशभकागकानककत्वका द्वकावमेकसमकासमेन समस्यमेतङ स परुश षमः ५
पञ्चनवभकागमेन बहक तची तस्य दशमनवभकागमेन पकादमकातची भवनत ६
परुश षस वका पञ्चममेनयभयतयऽपनच्छद पञ्चनवभकागनसमस्य ततक चीयस ननरर्यत्य तनस्मनपरुश षप
मकाणमेऽवदध्यकानदत्यपरमङ ७
पञ्चदशनवभकागयऽषकाङङगल श मङ ८
पञ्चकारनत्नदर्यशनवतनस्तनवर्वांशनतशतकाङङगल श मः परुश ष इत्यमेतस्मकादद्वङ कादशकाङङगलश स पदनमनत च

परुश षस वका सप्तममेनयभयतयऽपनच्छद सप्तभकागकानसमस्य ससप्तमभकागमङङगल श स ननरर्यत्य परुश ष
पमकाणमेऽवदध्यकानदत्यपरमङ १०
नकारनत्ननवतस्तचीनकास समकासय नवदतमे सख्स यकाययगकानदनत शतश मेमः ११

यरकानग्न वमेदचीषककापमकाणस वदर्यत इत्यमेतद्वक्ष्यकाममः १


यकाकरणची चतदश श र्य पक्रमकानसङङनक्षिपनत नतसश्च पक्रमसप्तमभकागकानङ स एकशतनवधमे पक्रममः

नद्वतचीयमे वका सप्तसश पक्रममेषश पक्रममवधकाय तस्य सप्तमभकागमेन पक्रमकारर्यमः ३
पक्रममेण वका सप्तमभकागमेन पक्रमकारर्यमः ४
एवमचैकशतनवधकातङ ५
नकानतमःपकात्यगकाहपर्य त्यययवर्यनक दभर्यवनत तकावदमेव ययननभर्यवनत न वचै जकातस गभर्वां ययननरनवश धर्यत इ
नत शतश मेवर्यद
क मेरत्यनतस पनतषमेधमः ६
यकावत्पमकाणकानन समचतरश शकाण्यमेककीकतर्वांश नचककीषर्थेदक मे यनकानन तकानन भवननत नतयर्यनग्द्वगणश कानयमे
कत एककानधककानन त्र्यनसभर्यवनत तस्यमेषस्श तत्करयनत ७
यरकायपस स वमेनदवदर्यननमत्यमेतद्वक्ष्यकाममः ८
यका रज्जरश मे ककादशयपरवकानसङङनक्षिपनत दश च ररकाक्षिकास्स तस्यका यश्चतनश वर्वांशय भकागमः स पक्रममः

तमेन वमेनदस ननमकार्यय द्वकादशकाङङगल श स परश स्तकादपनच्छद तदपस कावत्यकाच्छङङकयमः परश स्तकात्पकाञ्च
मवधकाय तनस्मनङ यपस काननमनयनत १०
पकारर्यययवकार्यऽधर्यमनतवर्थेदचीनत शतश मेरदर्यककानननत ११
एकमे परमयत्तमश पककनतवतङ १२
सचैषका नशखनण्डनची वमेनदमः १३

भवननत चकात शयककामः


नद्वहस्तमे लक्षिणस कशयकातर्य ङ नतहस्तय मध्यममः नशरमः १

नशरमःपश्चकानद्वतनस्तमः स्यकातङ पवस कार्यधर्थे हस्त एव च


सकाधर्यहस्तमे च पकाशमः स्यकातङ वमेनदमः स्यकातङ पशणर्यमकानसककी २
सख्स यकाजमः पररमकाणजमः समसतस ननरञ्छकमः
समभमस श भवमेनद्वद्वकाञ्छशल्बनवतङ पररपच्क छकमः ३

न जलकातङ सममनयतङ स्यकाननकानयद्वकातकातङ पमका भवमेतङ


नकानयद्दसरस भ्रमकादध्स वर्वां नकानयतङ सतस कादृजभश वर्य मेतङ ४

नतयर्यङकानयकाश्च सवकार्यररमः पकारर्यमकानयकाश्च ययगनवतङ


करणचीनकास नवभकागजय ननत्ययदक श श्च कमर्यसश ५

शकास्त्रबध्श यका नवभकागजमः परशकास्त्रकशतहस लमः


नशनल्पभ्यमः स्रपनतभ्यश्च आददचीत मतचीमः सदका ६

षडङङगलश परचीणकाहस द्वकादशकाङङगल


श मनश च्च्छ्रितमङ
जरठस चकाव्रणस चचैव शङङकसश कशयकानर्य द्वशमेषतमः ७

नद्वनवतनस्तपमकाणस्तश खकानदरय मद्गश रस्तरका


शङङकशस्तमेन ननखकातव्यस्तस्मकात्तस्य पररग्रहमः ८

एकतस्तश ऋजस्श तचीक्ष्णमः खकानदरमः सममकायतमः


शङङकशमः ककायर्यस्तश शल्श बजचैस्तस्यकाधर्वां गमयमेनमहचीमङ ९

पकादश
मे मकातय हनवयर्यजमे पवस र्यलक्षिणलनक्षितमः
शङङकशरकामनशरकामः ककायर्यस्तस्यकाप्यधर्वां ननखकापयमेतङ १०
चतरश समद्गश रस स्यकातङ षयडशकाङङगल
श मकायतमङ
अनवदस रमणचीयस च दकारुमध्यकाच्च नननमर्यतमङ ११

अजचीणकार्यऽग्रननरनची सक्ष्स मका समका शक्ष्णका त्वरयमशका


रज्जमश कार्यनकानधकका ककायकार्य अध्वरमे ययगनमच्छतका १२

शकाणची वका बकाल्वजची चचैव वचैणवची वका नवधचीयतमे


रज्जस्श तभस यतमःपकाशका नतवतक का यजकमर्यनण १३

रज्जमश र्यञ्श जमयची ककायकार्य शणचैस्तश पररनमनशतका


ककात्यकायनय वदत्यमेवमखण्डका कशशबल्बजचैमः १४

नवकमे लक्षिणस कशयकातर्य ङ तचीनण कशयकार्यतङ नतषश नतषश


उत्तमय नवकमः पकाशमः सदसय मकानमच्श यतमे १५

पञ्चदशमरचैकनवसशनतकमपरस परनस्त्रकस च
द्वकादशसश पकाश उत्तम इनत सयममे रज्जमश कानममेततङ १६

पदस्यकाक्ष्णयका नतरश्चची तययरक्ष्णयका भवमेतङ


सशतकामण्यकास नवमकातव्यका वमेनदमः स्यकातङ सयमवत्तयका १७

नचीहकारमेण रनचैवकार्यनप ज्ययनतषकामभ्रदशर्यनमे


अप्सश दचीपस पगहक चीयकादकावत्तमनस दशर्यनमे १८
पमकाणस च पममेयस च यच्चकानयद्वस्तसश सजकमङ
सवर्वां तच्छकास्त्रतय जकात्वका यजमे नसध्यननत यकानजककामः १९

यरका न क्षिचीयतमे मकानस यरका च न नववधर्यतमे


यरका च रमतमे दृनषस्तरका ययगस समकाचरमे तङ २०

अरनत्नश्चतरश सस्तश पवस स्यकाग्नमेमः खरय भवमेतङ


ररचक्रकाककनतमः पश्चकाच्चनदकाधर्य इव दनक्षिणमः २१

अग्नचीनकास तश खरमः ककायर्यो ममेखलकातयसयस तश मः


द्वकादशकाङङगलश उच्च्छ्रिकायमे नवस्तकारमे चतरश ङङगल
श मः २२

तनतमःश पष्श करनकालस्य षडङगणश मः पररवमेनषतमः


वत्सतयकार्यनस्त्रहकायण्यका बकालमेन सदृशय भवमेतङ २३

तयनस्त्रहकायणचीबकालकामः सषर्यपकाधर्वां पचक्षितमे


नद्वगणश स सषर्यपस नवदकादवमः पञ्च तश सषर्यपकामः २४

अङङगल श स्य पमकाणस तश षडङयवकामः पकारर्यससनस्रतकामः


चतनश वर्वांशकाङङगल
श यऽरनत्ननवर्यतनस्तद्वकार्यदशकाङङगल
श का २५

व्यकामस्यकात पमकाणस तश चतनश यर्यनस स शतस भवमेतङ


परुश षस्य पमकाणस वचै नवसशनतस्तश शतकानधकका २६
नहरण्यशकलकारर्थे तश नहरण्यस यस्य नयच्यतमे
ककष्णलमेनचैव तदव्ङ यकाख्यका यजमे नसध्यनत यकानजककी २७

ककष्णलस नतयवस मकानस तकामकायसमतमः परमङ


सवश णकार्यदधर्वां च मकाषकाणकास सवश णकार्यश्च नतसप्तनतमः २८

तचीनण चचैव सहसकानण ददकाद्बहहसवश णर्यकमे


भयस मः स्रपनततय जकात्वका ससजकास्वनयकासश मकाननवतङ
स्वणर्यककारय यरकाऽभ्यकासकात्तरका भयस य नववधर्यतमे २९
ह्रसतमे शयषपकाककाभ्यकास द्वकानतसशदकागनमषकका
तस्मकादकादपर्य मकाणस तश कशयकार्यनमकानकानधकस बधश मः ३०

अजकात्वका शल्श बसदकावस यजमे सशतकामणचीसतश मे


वमेनदस यमे कतर्यनश मच्छननत नगररस नभनदननत तमे नखचैमः ३१

दण्डरज्ज्वधर्यमभ्यस्य षषमे त्वधर्यस्य लक्षिणमङ


तरचैव चमेतरतकानप नतयर्यङकानस यदृच्छयका ३२

यकावत्पमकाणका रज्जमःश स्यकात्तकावकानमेवकागमय भवमेतङ


आगमकाधर्थे भवमेच्छङङकशस्तदधर्थे च ननरञ्छनमङ ३३

आधकानमे पनदकस कशयकातर्य ङ नद्वपदमः सशनमकय भवमेतङ


अग्नश च नतपदस कशयकार्यतङ पक्रमस यकानजकय बधश मः ३४
ककनत्तकका शवणमः पष्श यनश्चतकास्वकात्यययर्यदनतरमङ
एतत्पकाच्यका नदशय रूपस यगश मकातयनदतमे परश मः ३५

पञ्चकाशच्छकर्य रकामः पश्चकातङ पवस र्थे दमेयकानस्त्रसप्तनतमः


दनक्षिणमे तश पदकातव्यका दश पञ्च च सप्त च ३६

शसस्यश्चतनश वर्वांशनतपकारर्यभकागश्चतदश श
र्य नभमः पररलमेख्यस्तश नयर्यमङ
तरचैव चकाषनद्वगणश चैरररयर्यनस्त्रसशनदरकायमय हरमे त्ततक चीयमङ ३७

अग्नमेरुदक्सकाधर्यनवकाङङगल श मे मध्यस ततय नलखमेतङ


वत्तक ममेकयननवसशत्यका पकाचचीज्यका मध्यगका भवमेतङ
उदगधर्वां नवहकायकावकार्यकङ खरकाग्नमेदनर्य क्षिणस्य तश ३८

सतस दयषदररदस्य गढस मनतस्य धचीमतमः


समकाप्तमेयस नक्रयका शशल्बची ककात्यकायनमहकात्मनमः ३९

इनत ककात्यकायनशल्श बसतस

You might also like