You are on page 1of 3

Sankatamochana Hanuman Stotram

Sri Goswami Tulsidas

ततोऽह% त&लसीदासः -मरािम रघ&न3दनम् |


हन5म3त% त6प&र-ता89ाथ; भ=तर9कम् || १ ||
हन5म3न@जनास5नो वाय&प&D महाबल |
महालाFग5लHन9IपHनHहतािखलरा9स || २ ||
अ9व9ोHवHन9IपकMिलशाOनखािPत |
QीरामRदयान3द HवपSौ शरण% भव || ३ ||
उXलFYय सागर% Zन छायाOाही HनपाHतता |
\सहनादहतािमD HवपSौ शरण% भव || ४ ||
ल^मणI Hनह_ भ5मावानीय `चल% ततः |
यया जीHवतवानb तc शd=त eकटीकMg || ५ ||
Zन लFijरो वीरो HनःशFकk Hविजतः -वयम् |
lmनरी^योऽHप nवानc तद्बल% दशoयाध&ना || ६ ||
यया लFकc eHवrय 6व% sातवान् जानकt -वयम् |
रावणा3तःप&uऽ6य&OI तc ब&dv eकटीकMg || ७ ||
g8ावतार भ=ताmतHवमोचन महाभ&ज |
कHपराज eप3न-6वc शरण% भव र9 माम् || ८ ||
इ6यzकk हन&मतो यः पठI|छ}vयाि3वतः |
सवoकzHवHनम&o=तो लभ_ वाि@छत% फलम् || ९ ||

tato.ahaṃ tulasīdāsaḥ smarāmi raghunandanam |


hanūmantaṃ tatpurastādrakṣārthe bhaktarakṣakam || 1 ||
hanūmannanjanāsūno vāyuputra mahābala |
mahālāṅgūlanikṣepanihitākhilarākṣasa || 2 ||
akṣavakṣovinikṣepakuliśāgranakhāncita |
śrīrāmahṛdayānanda vipattau śaraṇaṃ bhava || 3 ||
ullaṅghya sāgaraṃ yena chāyāgrāhī nipātitā |
siṃhanādahatāmitra vipattau śaraṇaṃ bhava || 4 ||
lakṣmaṇe nihate bhūmāvānīya hyacalaṃ tataḥ |
yayā jīvitavānadya tāṃ śaktiṃ prakaṭīkuru || 5 ||
yena laṅkeśvaro vīro niḥśaṅkaṃ vijitaḥ svayam |
durnirīkṣyo.api devānāṃ tadbalaṃ darśayādhunā || 6 ||
yayā laṅkāṃ praviśya tvaṃ jnātavān jānakīṃ svayam |
rāvaṇāntaḥpure.atyugre tāṃ buddhiṃ prakaṭīkuru || 7 ||
rudrāvatāra bhaktārtivimocana mahābhuja |
kapirāja prapannastvāṃ śaraṇaṃ bhava rakṣa mām || 8 ||
ityaṣṭakaṃ hanumato yaḥ paṭhecchraddhayānvitaḥ |
sarvakaṣṭavinirmukto labhate vānchitaṃ phalam || 9 ||

www.kamakotimandali.com

You might also like