You are on page 1of 2

Asana : Om prasada stiti sarira siva suci nirmala ya namah svaha

Pranayama : Om Ang Namah, Om Ung Namah, Om Mang Namah


Karasuddhana : Om suddha mam Svaha, Om ati suddha mam Svaha

Mantram Tri Sandhya


1) Om bhur bhuvah svah
tat savitur varenyam
bhargo devasya dhimahi
dhiyo yo nah pracodayat.

2) Om narayana evedam sarvam


yad bhutam yac ca bhavyam
niskalanko niranjano nirvikalpo
nirakhyatah suddho deva eko
narayano na dvitiyo asti kascit.

3) Om tvam sivah tvam mahadevah


isvarah paramesvarah
brahma visnusca rudrasca
purusah parikirtitah.

4) Om papo ham papakarmaham


papatma papasambhavah
trahi mam pundarikaksa
sabahyabhyantarah sucih.

5) Om Ksamasva mam mahadeva


sarvaprani hitankara
mam moca sarva paperbhyah
palayasva sada siva.

6) Om Ksantavyah kayiko dosah


ksantavyo vaciko mama
ksantavyo manaso dosah
tat pramadat ksamasva mam.
Om santih, santih,santih Om

aryadharma980@gmail.com
Kramaning Sembah
a. Sembah Puyung
Om atma tattvama suddha mam svaha.

b. Menyembah Sang Hyang Widhi sebagai Sang Hyang


Aditya.
Om adityasyaparam jyoti, rakta teja namo stute,
svetapankaja madhyastha, bhaskaraya namo stute.

c. Menyembah Tuhan sebagai Ista Dewata


Om nama deva adhisthanaya,
Sarva Vyapi Vai sivaya,
Padmasana ekapratisthaya,
Ardhanaresvaryai namo namah.

d. Menyembah Tuhan sebagai pemberi anugrah


Om anugraha manohara, devadathanugrahaka,
arcanam
sarvapujanam, namah sarvanugrahaka, Deva dewi
mahasiddhi, yajnanga nirmalatmaka, laksmi
siddhisca
dirghayuh, nirwigna sukha vrddhisca.

e. Sembah Puyung
Om deva suksma paramacintyaya nama svaha.
Om Ksama sampurna ya namah svaha

aryadharma980@gmail.com

You might also like