You are on page 1of 4

॥ अच्यत

ु ाष्टकं ॥

अच्यत
ु ं केशवं रामनारायणं कृष्णदामोदरं वासद
ु े वं हररम ् ।

श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥

अच्यत
ु ं केशवं सत्यभामाधवं माधवं श्रीधरं राधधकाराधधतम ् ।

इन्न्द्दरामन्न्द्दरं चेतसा सन्द्


ु दरं दे वकीनन्द्दनं नन्द्दनं संदधे ॥ २॥

पवष्णवे न्जष्णवे शङ्खिने चक्रिणे रुन्ममनीराधगणे जानकीजानये ।

वल्लवीवल्लभायाऽधचितायात्मने कंसपवध्वंससने वंसशने ते नमः ॥ ३॥

कृष्ण गोपवन्द्द हे राम नारायण श्रीिते वासद


ु े वान्जत श्रीननधे ।

अच्यत
ु ानन्द्त हे माधवाधोक्षज द्वारकानायक रौिदीरक्षक ॥ ४॥

राक्षसक्षोसभतः सीतया शोसभतो दण्डकारण्यभि


ू ण्ु यताकारणः ।

लक्ष्मणेनान्न्द्वतो वानरः सेपवतोऽगस्तत्यसम्िन्ू जतो राघवः िातु माम ् ॥ ५॥

धेनक
ु ाररष्टकोऽननष्टकृद्द्वेपिणां केसशहा कंसहृद्वंसशकावादकः ।

ित
ू नाकोिकः सरू जािेलनो बालगोिालकः िातु माम ् सविदा ॥ ६॥

पवद्यद
ु द्
ु धयोतवानप्रस्तफुरद्वाससं प्रावड
ृ म्भोदवत्प्रोल्लसद्पवग्रहम ् ।

वन्द्यया मालया शोसभतोरःस्तथलं लोहहतांनिद्वयं वाररजाक्षं भजे ॥ ७॥

कुन्चचतः कुन्द्तलर्भ्ािजमानाननं रत्नमौसलं लसत ् कुण्डलं गण्डयोः ।

हारकेयरू कं कङ्कणप्रोज्जज्जवलं क्रकङ्क्रकणीमचजुलं श्यामलं तं भजे ॥ ८॥

अच्यत
ु स्तयाष्टकं यः िठे हदष्टदं प्रेमतः प्रत्यहं िरु
ू िः सस्तिहृ म ् ।

वत्त
ृ तः सद
ुं रं कतिृ पवश्वंभरं तस्तय वश्यो हररजाियते सत्वरम ् ॥ ९॥

॥ इनत श्रीशंकराचायिपवरधचतमच्यत
ु ाष्टकं सम्िण
ू म
ि ्॥
॥ िरु
ु िसम
ू त ॥

अथ िरु
ु िसम
ू तम ् ॥

ॐ तच््ंं॒ योरावण
ृ॑ ृ ीमहे । गां॒तुं यं॒ ज्ञायृ॑ । गां॒तुं यं॒ ज्ञिृ॑तये । दवी᳚ स्तवं॒ न्स्ततरृ॑ स्ततु नः ।

स्तवं॒ न्स्ततमािनि
ुृ॑ भ्
े यः । ऊं॒ ध्वं न्जृ॑गातु भेिं॒जम ् । शन्द्नोृ॑ अस्ततु द्पवं॒ िदे ᳚ । शं चतष्ुृ॑ िदे ।

ॐ शान्न्द्तःं॒ शान्न्द्तःं॒ शान्न्द्तःृ॑ ।

हररः ॐ ।

ॐ सं॒ हस्रृ॑शीिािं॒ िरु


ु ृ॑ िः । सं॒ हं॒स्रां॒क्षः सं॒ हस्रृ॑िात ् ।

स भसू मंृ॑ पवं॒ श्वतोृ॑ वं॒ त्वा


ृ । अत्यृ॑नतष्ठद्दशाङ्गं॒ लम
ु ्। १

िरु
ु ृ॑ ि एं॒ वेद᳚ सविम ्᳚ । यद्भं॒ तं
ू यच्चं॒ भव्यम ्᳚।

उं॒ तामत ृ॑
ृ॑ृ ं॒ त्वस्तयेशाृ॑नः । यदन्द्नेनानतं॒ रोहृ॑ नत । २

एं॒ तावाृ॑नस्तय महहं॒मा । अतों॒ ज्जयाया᳚॑ृ॑श्चं॒ िरु


ू ृ॑ िः ।

िादो᳚ऽस्तयं॒ पवश्वाृ॑ भं॒ ताननृ॑


ू । त्रि ृ ृ॑ं हदं॒ पव । ३
ं॒ ादृ॑ स्तयां॒मत

त्रि
ं॒ ादं॒ ध्वि
ू उदं॒ त्िरु
ु ृ॑ िः । िादो᳚ऽस्तयें॒हाऽऽभृ॑वां॒त्िन
ु ःृ॑ ।

ततों॒ पवश्वं॒ ङ्व्यृ॑िामत ् । सां॒शं॒नां॒नं॒शं॒ने अं॒ सभ । ४

तस्तमा᳚द्पवं॒ राडृ॑जायत । पवं॒ राजों॒ अधधं॒ िरु


ू ृ॑ िः ।

स जां॒तो अत्यृ॑ररच्यत । िं॒ श्चाद्भसू मं॒ मथोृ॑ िं॒ रः


ु । ५

यत्िरु
ु ृ॑ िेण हं॒पविा᳚ । दें॒ वा यं॒ ज्ञमतृ॑न्द्वत ।

वं॒ सं॒न्द्तो अृ॑स्तयासीं॒दाज्जयम ्᳚ । ग्रीं॒ष्म इं॒ध्मः शं॒ रद्धं॒ पवः । ६

सं॒ प्तास्तयाृ॑सन्द्िररं॒धयःृ॑ । त्रः सं॒ प्त सं॒ समधःृ॑ कृं॒ताः ।

दें॒ वा यद्यं॒ ज्ञं तृ॑न्द्वां॒नाः । अबृ॑ध्नं॒ न्द्िरु


ुृ॑ िं िं॒ शम
ु ्। ७

तं यं॒ ज्ञं बं॒ हहिपिं॒ प्रौक्षन ्ृ॑ । िरु


ु ृ॑ िं जां॒तमृ॑ग्रं॒तः ।
तेनृ॑ दें॒ वा अयृ॑जन्द्त । सां॒ध्या ऋिृ॑यश्चं॒ ये । ८

तस्तमा᳚द्यं॒ ज्ञात्सृ॑वं॒ ह
ि ु तःृ॑ । संभत
ृ॑ ृ ं िि
ृ दां॒ज्जयम ् ।

िं॒ श᳚ू स्तता᳚श्चृ॑िे वायं॒ व्यान ्ृ॑ । आं॒रं॒ण्यान्द्ग्रां॒म्याश्चं॒ ये । ९

तस्तमा᳚द्यं॒ ज्ञात्सृ॑वं॒ ह
ि ु तःृ॑ । ऋचःं॒ सामाृ॑नन जज्ञज्ञरे ।

्न्द्दा᳚॑ृ॑सस जज्ञज्ञरे ं॒ तस्तमा᳚त ् । यजं॒ स्ततस्तमाृ॑


ु दजायत । १०

तस्तमां॒दश्वाृ॑ अजायन्द्त । ये के चोृ॑भं॒यादृ॑ तः ।

गावोृ॑ ह जज्ञज्ञरे ं॒ तस्तमा᳚त ् । तस्तमा᳚ज्जजां॒ता अृ॑जां॒वयःृ॑ । ११

यत्िरु
ु ृ॑ िंं॒ व्यृ॑दधःु । कं॒ नतं॒ धा व्यृ॑कल्ियन ् ।

मि
ु ंं॒ क्रकमृ॑स्तयं॒ कौ बां॒हू । कावं॒ रू
ू िादाृ॑वच्
ु येते । १२

ब्ां॒ह्मं॒ णो᳚ऽस्तयं॒ मि
ु ृ॑मासीत ् । बां॒हू राृ॑जं॒न्द्यःृ॑ कृं॒तः ।

ऊं॒ रू तदृ॑ स्तयं॒ यद्वश्यःृ॑ । िं॒ द्भ्या᳚ शं॒ रो


ू अृ॑जायत । १३

चं॒ न्द्रमां॒ मनृ॑सो जां॒तः । चक्षोःं॒ सय


ू यृ॑ अजायत ।

मि
ु ां॒हदन्द्रृ॑ श्चां॒न्ननश्चृ॑ । प्रां॒णाद्वां॒यरु ृ॑ जायत । १४

नाभ्याृ॑ आसीदं॒ न्द्तररृ॑ क्षम ् । शीं॒ष्णय द्यौः समृ॑वतित ।

िं॒ द्भ्यां भसू मं॒ हदि शःं॒ श्रोरा᳚त ् । तथाृ॑ लों॒का᳚ अृ॑कल्ियन ् । १५

वेदां॒हमें॒ तं िरु
ु ृ॑ िं मं॒ हान्द्तम ्᳚ । आं॒हदं॒ त्यवृ॑णंं॒ तमृ॑सस्ततं॒ ु िां॒रे ।

सवािृ॑खण रूं॒िाखणृ॑ पवं॒ धचत्यं॒ धीरःृ॑ । नामाृ॑नन कृं॒त्वाऽसभं॒ वदं॒ न ् यदास्तते᳚ । १६

धां॒ता िं॒ रस्ततां॒


ु द्यमद
ुृ॑ ाजं॒ हारृ॑ । शं॒ िः प्रपवं॒ द्वान्द्प्रं॒ हदशं॒ श्चतृ॑स्रः ।

तमें॒ वं पवं॒ द्वानं॒ मत


ृ ृ॑ इं॒ह भृ॑वनत । नान्द्यः िन्द्थां॒ अयृ॑नाय पवद्यते । १७

ृ॑
यं॒ ज्ञेनृ॑ यं॒ ज्ञमृ॑यजन्द्त दें॒ वाः । ताननं॒ धमािखण प्रथं॒ मान्द्याृ॑सन ् ।

ते हं॒ नाकृ॑ं महहं॒मानःृ॑ सचन्द्ते । यरं॒ िव


ू वृ॑ सां॒ध्याः सन्न्द्तृ॑ दें॒ वाः । १८

॥ ॐ नमो नाराृ॑यणां॒य ॥
॥ उत्तरनारायणम ् ॥

अं॒ द्भ्यः संभत


ूृ॑ ः िधृ थं॒ व्य रसा᳚च्च । पवं॒ श्वकृ॑मिणःं॒ समृ॑वतिं॒ ताधधृ॑ ।

तस्तयं॒ त्वष्टाृ॑ पवं॒ दधृ॑रं॒ िमे


ू नतृ॑ । तत्िरु
ु ृ॑ िस्तयं॒ पवश्वं॒ माजाृ॑नं॒मग्रे᳚ । १

वेदां॒हमें॒ तं िरु
ु ृ॑ िं मं॒ हान्द्तम ्᳚ । आं॒हदं॒ त्यवृ॑णंं॒ तमृ॑सःं॒ िरृ॑ स्ततात ् ।

तमें॒ वं पवं॒ द्वानं॒ मत


ृ ृ॑ इं॒ह भृ॑वनत । नान्द्यः िन्द्थाृ॑ पवद्यं॒ तय
े ऽृ॑ नाय । २

प्रं॒ जािृ॑नतश्चरनतं॒ गभवृ॑ अं॒ न्द्तः । अं॒ जायृ॑मानो बहुं॒धा पवजाृ॑यते ।

तस्तयं॒ धीराःं॒ िररृ॑ जानन्न्द्तं॒ योननम ्᳚ । मरीृ॑चीनां िं॒ दसमृ॑च््न्न्द्त

वें॒धसःृ॑ । ३

यो दें॒ वेभ्यं॒ आतृ॑िनत । यो दें॒ वानां᳚ िं॒ रोहहृ॑


ु तः ।

िव
ू यं॒ यो दें॒ वेभ्योृ॑ जां॒तः । नमोृ॑ रुं॒चायं॒ ब्ाह्मृ॑ये । ४

रुचंृ॑ ब्ां॒ह्मम ् जं॒ नयृ॑न्द्तः । दें॒ वा अग्रें॒ तदृ॑ ब्व


ु न् ।

यस्तत्वं॒ वं ब्ा᳚ह्मं॒ णो पवं॒ द्यात ् । तस्तयृ॑ दें॒ वा असं॒ न ् वशे᳚ । ५

ह्रीश्चृ॑ ते लं॒ क्ष्मीश्चं॒ ित्न्द्यौ᳚ । अं॒ हों॒रां॒रे िां॒श्वव ।

नक्षृ॑राखण रूं॒िम ् । अं॒ न्श्वनौं॒ व्यात्तम ्᳚ । इं॒ष्टम ् मृ॑ननिाण ।

ृ॑ ् मननिाण । ६
अं॒ मुं मृ॑ननिाण । सविम

ॐ तच््ंं॒ योरावण
ृ॑ ृ ीमहे । गां॒तुं यं॒ ज्ञायृ॑ । गां॒तुं यज्ञिृ॑तये । दवी᳚स्तस्तवं॒ न्स्ततरृ॑ स्ततु नः ।

स्तवं॒ न्स्ततमािनि
ुृ॑ भ्
े यः । ऊं॒ ध्वं न्जृ॑गातु भेिं॒जम ् । शन्द्नोृ॑ अस्ततु द्पवं॒ िदे ᳚ । शं चतष्ुृ॑ िदे ।

ॐ शान्न्द्तःं॒ शान्न्द्तःं॒ शान्न्द्तःृ॑ ।

You might also like