You are on page 1of 10

का

का:दशमी
:दशमी
दशमी
् (122)
सं ृतम( 122)
आदश-ूँन-पऽम् -2018-
2018-19

समयः– ्
समयः–होराऽयम




स%ू
स%ूणा(ाः–
ाः–80
80

ाः-
सामा)िनद+शाः-

• कृ पयास,-यापरीणंकुव0यत ्
ु अि2न ्
ू3पऽे ु
10पृ5ािनमिितािनसि0।
• कृ पयास,-यापरीणंकुव0यत ्
ु अि2न ् 16ू3ाःसि0।
ू3पऽे
• उ:रलेखनातपू् व=ू3>बमा(ःअवँयंलेखनीयः।
• ्
अ>ू3पऽ>पठनाय15िनमेषाःिनधािरताःसि0।अि2नअवधौके वलं ू3पऽं

पठनीयमउ:रप ु चिकमिपनलेखनीयम।् 
िEकायां

ू3पऽGHपम--् 
खIड:
खIड:क
:क
क:
: –अवबोधनम ्
अपिठतांश–    10अ(ाः
10अ(ाः
अ(ाः
खIड:
खIड:-
:-ख
ख:
: रचनाLककायम्      15अ(ाः
15अ(ाः
अ(ाः
खIड:
खIड:ग
:ग
ग :
: अनूय ु
ु -Nाकरणम्      25अ(ाः
25अ(ाः
अ(ाः
खIड:
खIड:घ
:घ :
: पिठत-अवबोधनम् 
पिठत-     30अ(ाः
30अ(ाः
अ(ाः


(i) ्
अि2नू3पऽे
चRारःखIडाःसि0।
(ii) ्
ूSेकंखIडमअिधकृ ्
Sउ:रािणएकि2नUाने
बमेणलेखनीयािन।
(iii) ु
ू3सVाू3पऽानसारम ्
अवँयमे
वलेखनीया।
(iv) ्
सव+षांू3ानामउ:रािणसं
ृतेनलेखनीयािन।
(v) ू3ानांिनद+शाःXानेनअवँयंपठनीयाः।

1
खIडः
खIडः-
-क
क
   10अ(ाः
10अ(ाः
अपिठतां –अवबोधनम ्
अपिठतांश–
1. 1. अधोिलिखतंगZांशं पिठRाूद:ू3ानामउ:रािणसं ् िलखत-- 
ृतेनिलखत 

एकदा [ौ धिनकौ आEाम ् । तयोः  धिनकयोः मXे िववाद: जात:। उभौ अिप )ायालयं
गतव0ौ।एक:धिनक:अिच0यत-अहं ् लंH^कािण)ायाधीशायउ_ोचHपेणददािम
इित। स: >ूते लं H^कािण UापियRा )ायाधीश> गृहं गतवान।् )ायाधीश: त>

म0Nं aाRाबुb:अभवत।धिनक:)ायाधीशम ्
अवदत ्
-भो:!मdशा:लH^काणां 

दातार:लभा:एव।)ायाधीश:धिनकमअवदत ्
-ल-लH^काणां ्
दातार:कदािचतअ)े

अिप भवेय:ु पर0ु लH^काणां िनराक:ार: मdशा: अ)े िवरला: एव। अत:  कृ पया

गgत।)ायUानं ु
मिलनंमाकरोत।लिhत:धिनक:धन>ू
तं गृहीRातत:िनगतः।

अ एकपदेनउ:रत–(के वलंू3चतiयम
ु )्     
  (i)कयोःमXेिववाद:जातः?
½×4=2
½×4=2
(ii)क:लिhत:भूRािनगत:?

(iii)उभौकुऽगतव0ौ?


(iv)धिनक:कितH^कािण)ायाधीशायदातमु इgित2?

(v)लिhतःधिनकःkकगृहीRािनगतः?

िलखत-(के वलंू3[यम)्
ब पूण वाlेनिलखत-
ब     

   ्
(i)धिनक:)ायाधीशंिकमअवदत ्
? 1×2=2
1×2=2

(ii))ायाधीश:िकमअवदत ्
? 

(iii)एकःधिनकःिकमअिच0यत ?् 
स
सयथािनद+शमउ:रत- ्
उ:रत ु )् 
-(के वलंू3चतiयम    
   ्
(i)‘एकदा[ौधिनकौआEाम’अऽkकिबयापदम?् 
(क)एकदा  (ख)धिनकौ (ग)आEाम ् 1×4=4
1×4=4
(ii)‘लिhत:’इितिवशेषणपद>िवशेpपदंिकम? ् 
(क))ायाधीशः (ख)धिनकः 
(ग)दातारः  
ु ?्
(iii)‘िनधनः’इितपद>kकिवलोमपदंगZांशे ूय-म 
(क))ायाधीशः
(ख)धिनकः (ग)िववादः 

(iv)‘अहंलंH^कािण.....ददािम’अि2नवाlे ्
‘अहम’इितपदंक2 ै 
ु ?्
ूय-म 
(क) धिनकाय (ख))ायाधीशाय(ग))ायालयाय 


2
(v)‘शा0ः’इितपद>िवलोमपदंिचRािलखत। 
 (क) लिhतः (ख)बुbः  (ग)धिनकः  
दअ>अनgे
ु द>कृ तेउपय-ंु शीषकं सं ृतेनिलखत
िलखत - 2


खIड
खIड:
खIड:-
:-ख     15
15 अ(ाः
अ(ाः
् 
रचनाLककायम
2. भवSाः
भवSाःनाम
नामअिदितः
अिदितःअिE। :िवZालयेपयावरणिदवसःपिरपािलतः।एतद-् िवषये
अिE।भवSा:
भवSा:िवZालये ½x10=5

Gसखv
Gसखvूेरणां
रणांूित
ूितिलिखतेपऽेिर-Uानािन
िर-UानािनपूरियRा नु :उ:रप
ियRापऽंचपन: ु िलखतु ।
:उ:रपिEकायां 

परीाभवनात ्
 िदना(ः--------

िूये(i)--------
(ii)-------नमEे।
w: एव मम िवZालये (iii) ---------------- मािनत:। सव+ छाऽा: (iv) --------------

आसन।छाऽा:अXापकै ्
:सहपादपानाम(v)-----------NEा:आसन ्
।ममिवZालय>
पिरसरे तु (vi) ----------- ूसृतः। एकादश-[ादशकाया: छाऽा: िवZालयात ् बिह: गRा
(vii) ----------------- उभयत: पादपान ् (viii)------------। सव+ जनाः अ2ाकं 
िवZालय>छाऽाणांूयास>(ix)---------कृ तव0ः।यिदसव+िवZालया:एवंकुय:ु तzह

(x)--------रणं>ात।

भवदीयाअिभ{ासखी 
अिदितः।
म|ूषाा–
–

हिरितमा,उdािहता,ूशंसाम,आरोिपतव0:,ूे ्
रणे,मागम,आरोपणे
,
् वरणिदवसः,वातावरण>।
स~ेहम,पया

िलखत-- 
3. अधःूद:ंिचऽंाम|ूषायांूद:श€ानांसहायतयापवाlािनसं ृतेनिलखत 2x5=10
2x5=10

 

म|ूषाा--
म|ू


बािलकाः,िशिका,Nजनािन,वातानकूु लनय‚म,आसƒाः,उ„ीिठका,ित5ि0,Xानेन 
् ् ु ्
…Iवि0,िवZतु -फलकम(2ाट बोड),महापˆषाणांिचऽािण,अि‰शमनय‚म,िभ:ौ,का।

 

3












2x5=10

अथवा
अथवा

म|ूषाूद:श€ानांसाहाŠेनिन‹िलिखतंिवषयमअिधकृ ् gे
Sपिभःसं ृतवाl ैःएकमअन ु दं
िलखत-
िलखत-         
“वृाणांमहम”् 
 
म|ूषाा–
–

ूकृ तेःशोभा,पयावरण>,रकाः,यgि0,ूाणवायमु ,औषधम ्
,का5म ्
,फलािन,प ु
ािण,

मेघवषणे,सहायकाः,छायाम,िवहगानाम ्
,आौयUलम ् 
।

खIड
खIड:
खIड ::ग
ग
ग
 अन
अनूय ु
ु -Nाकरणम ्  
  (25अ(ाः
5अ(ाः)
अ(ाः)
 
ु खाि(तपदेषसk’सि’gे
4. अधोिलिखतवाlेषरे ु दं वाकुˆत- ु )् 
त- (के वलंू3चतiयम 1×4=4

(i) सःतGपिरवार>नयनम ्
नयनमअिE। 

(ii) यिधि5रःवनेिपपासा+आकुलःअभवत
िपपासा+आक ः ।् 
(iii) एकमअन
अन ु दं िलखत।
् gे

(iv) आल>ंिहमनpाणां
शरीरUः
शरीरUः+महान ् ःअिE।
+महानिरप ु 
(v) सवथाजागHको
जागHको
जागHको+अहं
+अहंछाऽाणांकृ तेआदशःएव।

ु खाि(तपदानांसमासंिवमहंवाूद:िवक•े–ःिचRािलखत–
5. अधोिलिखतवाlेषरे ःिचRािलखत– 1×4=4
ु )्
(के वलंू3चतiयम

4
(i) रामःचल—णःचिव˜ािमऽ>िशpौआEाम
रामःचल—णःच ।् 
(क)रामल—णाः  (ख)रामल—णौ  (ग)रामल—णे
(ii) स(टाप{ंबालकं मातारित।
(क)स(टाप{म ्  ्
(ख)स(टामआप{म्  (ग)स(टम ्
आप{म्
(iii) िनजलं इदंेऽम।् 
(क)जल>यो™यम्  (ख)जल>अभावः  (ग)जलं ूित
(iv) िववेकःःपरमापदांपदम।् 
निववे
(क)अिववेकः  (ख)निववेकः   (ग)अनिववेकः
(v) नीलगगनंशोभते।
 (क)नीलं गगनम ्  (ख)नीलगगनम ्  (ग)नील>गगनम ्

6. अधोिलिखतवाlेषरे ु खाि(तपदानांूकृ ित- ्


ित-ूSयौसंयोšिवभšवाउिचतमउ:रं िवक•े–ःिचRा 1×4=4
िलखत-
िलखत-(
(के वलंू3चतiयम ु )् 
    
(i) Rयापाठः2तNः
2तNः।
2तNः 
(क)2ृ+तNः  (ख)2ृ+तNत ्  ्
(ग)2र+तNः 
(ii) शि-
शि-+मत ् म।् 
+मतपु जनःरितसव
(क)शि-वान्  (ख)शि-मानः  (ग)शि-मान ्
(iii) कमशीलःयोगी
योगीक›ते
योगी ।
(क)योिग+इिन  (ख)योग+मतपु  ्  (ग)योग+इिन
(iv) पूजनेनूस{
ूस{+
ूस{+टाप ्
+टापल—ीःकृ पांकिरpित।
(क)ूस{ा   (ख)ूस{म ्   (ग)ूस{ः
(v) धन>महं
महंसव+जानि0।
 (क)महा+Rम ्  (ख)मह+R   ्
(ग)महत+R


नःिलखत-
7. म|ूषायांूद: ैःपदैःवाœपिरवतनंकृ Rाअधोिलिखतंसंवादंपनःिलखत-   1×3=3

रामः–ँयाम!अZिवZालयेचे{ईतःछाऽाःआगgि0।
् इदानvकुऽित5ि0?
ँयामः–िमऽ!छाऽैःचे{ईतःिकमथम(१)---------?ते
रामः–िमऽ!तेूितयोिगताय ैअऽआगताः।इदानv(२)----------छाऽावासेUीयते।

ँयामः–kकतेसं ृतमअिपजानि0? 

रामः–आम!(३)त ैः-----------aायते।तेसं ृतंभाष0ेअिप।


5
म|ूषाा--

सं ृतम,आग,ते
,त ैः।

  अथवा
अथवा 
अधोिलिखतानांवाlानांवाœपिरवतनंकुˆत
त–
(क) बालकःमामंगgित।
(ख) अक+ णलेखौिल¡ेते ।

(ग) यवकाःिचऽािणपँयि0।

8. कालबोधकश€ैःअधोिलिखत-
अधोिलिखत-िदनचयायांवापूरयत- ु )्
यत-(के वलंू3चतiयम   ½×4=2
(क) अहंूातःकाले5:30वादने------------------------जागरणंकरोिम।
(ख) अहं6:15वादने------------------------Nायामंकरोिम।
(ग)अहं7:45
7:45 वादने------------------------िवZालयंगgािम।
(घ)  2:00वादने
2:00 ------------------------िवZालय>अवकाशःभवित।

(ङ) राऽौ8:30
8:30वादने
8:30 ------------------------अहंभोजनंकरोिम।


9. म|ूषायांूद: ैःउिचत ैःअNयपदैःअधोिलिखतवाlेषिर-Uानािनपू यत--(
रयत ु )् 1×4=4
(के वलंू3चतiयम
  (क)अहं----------अऽवृiःे अिभनƒनंकरोिम।

(ख)यदाiबिbःकलश>आवरणम ्
अपसारयित--------भय(रं िवषधरंपँयित।
े सहएषःकलहः------भवतांिवनाशकारणंभिवpित।
(ग)सूपकाराणांमेषण

(घ)-------वारणावतेRमेवपाIडवानरितवान ्
।
(ङ)--------------कोलाहलं करोित।
म|ूषाा–
– ् नम,तदा,प
िकमथम,नू ् ु
रा,एव

10. अधोिलिखतवाlेषरे ् bम
ु खाि(तपदमअश ्
ु अिE
अिE।अश ु पदंसंशोXपनःिलखत
।अशbं ु
नःिलखत–
– 1×4=4
)् 
ु )
(के वलंू3चतiयम
(क) खादािम 
सःबालकःखादािम
खादािम।
(ख) kकRंwःआगिमpिस?
wः 
(ग) सः ्
सःउZानंिवशालमअिE। 
(घ) अहंअZिवZालयंनगिमpामः।
(ङ) छाऽःमामंगgि0।
गgि0 ।





6
खIडः-
खIडः-घ  30अ(ाः
 30अ(ाः
अ(ाः
पिठत-अवबोधनम ्
पिठत-


11. अधोिलिखतंगZांशं पिठRाूद:ू3ानामउ:रािणसं ृतेनिलखत-
िलखत-    6

अथकदािचतदानशालास ु
िवचरन ्
सःराजाब¤धनलाभे ु
नस0iानाम ्
अzथनां
िवरलसं¡ां 

िवलोlअिच0यत–“ममअzथनE ु
धनलाभमाऽे
णस0ोषंभज0े।नूनं तेदानवीराः 

सौभा™यशािलनःयानयाचकाःशरीर>अ¥ािनअिपयाच0े ु ¦िप
।”एवंराaःGेषगाऽे 

िनरासk-िवaायसकलं ॄ¨ाIडंNाकुलं स|ातम। 

1×2=2
1×2=2
अ. एकपदेनउ:रत
उ:रत। (के वलंू3[यम)्     


(क)राaःिनरासि-ःके षअभवत ्
?      


(ख)राजाकुऽिवचरनआसीत ्
?


(ग)अzथनःके नस0iाःआसन ्
? 
      
ब. पूण वाlेनउ:रत ्
उ:रत। (के वलमू3मेकम)्      2×1=2
2×1=2
ु ¦िपिनरासk-िवaायkकस|ातम?
(क)राaःGेषगाऽे ् 

(ख)अzथनांिवरलसं¡ांिवलोlराजािकमअिच0यत ्
? 
         
½×4=2
½×4=2
स. ूद:िवक•े–ःउिचतमउ:रं ् ु )् 
िचRािलखत-- (के वलंू3चतiयम
िचRािलखत 

(i)‘ममअzथनEधनलाभमाऽे ्
ु ?
णस0ोषंभज0े’अऽ‘मम’पदंक2 ैूय-म
(क)याचके –ः  (ख)राaे  (ग)दानशालाय ै

(ii)‘अिच0यत’इितपद>कतृप दंिकम?्
(क)दानवीराः  (ख)याचकः  (ग)राजा
् ु ?्
षणपदंगZांशे ूय-म
(iii)‘अzथनाम’इितपद>kकिवशे
(क)याचकानाम् ु ्
(ग)िवरलसं¡ाम्
(ख)स0iानाम
(iv)‘याचकाः’इितपद>kकिबयापदंगZांशे ूय-मु ?्  
(क)याच0े (ख)अिच0यत ् (ग)भज0े

(v)`िवaाय’इितपद>पयायपदंगZांशातिचRािलखत।
  (क)स0ोषम ्  (ख)aाRा  (ग)सकलम ्


12. अधोिलिखतंपZांशं पिठRाूद:ू3ानामउ:रािणसं ृतेनिलखत-
िलखत-     6
चलं
चलंिहमन:
िहमन:कृ
:कृ ª!
ª!ूमािथबलवढम।् 
!ूमािथबलवढम। 
त>ाहं ु
त>ाहंिनमहंम)ेवायोिरवस­रम ् 
॥
॥ 
 

7
अ.एकपदेनउ:रत- ू3[यम)्
उ:रत- (के वलंू3[यम     
(i)मनस:िनमह:क>इव­रः? 1x2=2

(ii)चलंिकमअिE? 
ु
(iii)अजनःकं स¯ोधयित?  
 2x1=2
उ:रत-(के वलंू3मेकम)्
.पूण वाlेनउ:रत-
ब.पू    

 ् अजनु :कं स¯ोधयित?
(क)अि2न°ोके

 ु
(ख)मनसःिनमहंकःस­रं म)ते?
 

स.िनद+शानसारम ्
उ:रत-
उ:रत ु )् 
- ((के वलंू3चतiयम    ½x4
½x4=2
 (i)“त>”इितसवनामपदमक2् ु ?्
ैूय-म
  (अ)कृ ª:   (ब)अजनु ाय  (स)मनसे  
् ्
प द>िबयापदंिकम?
(ii)“अहम”इितकतृ
(अ)ूमािथ   (ब)म)े  ु
(स)स­रम्
(iii)“चलं मन:”अनयो:पदयो:kकिवशेpपदम?्
  (अ)चलम्   (ब)मन:  (स)चलं मन:
 ्
(iv)“अितकिठनम”इS>पद>क:पया
य:°ोके ूय-म ्
ु ?
  (अ)चलम्  (ब)िनमहम ् 
 ु
(स)स­रम्
 (v)“ूमािथमनः”अऽkकिवशेषणपदम?्
  (अ)ूमािथ   (ब)मनः  (स)ूमािथमनः


13. अधोिलिखतंना±ांशं पिठRाूद:ू3ानामउ:रािणसं ृतेनिलखत-
िलखत-  6
 ु
(ततःपऽशोकस0²ाःय ु
िधि5रःभीमःिौपदीचरणभूमौूिवशि0) 
् घोरमआपिततम
िौपदी-(दीघ=िनः˜>)हाह0!िकमइदं ् ्
? 
 ु
पापकमणािौिणनामेपऽाःॅातरःचहताः।अि‰ःइवदहितमाम ् शोकः। 
अयं

यिधि5रः ु !ध ैय=धारय।नूनं तवपऽाःवीरगितम
-शभे ु ् शोिचतं ु न 
एवूा²ा।वीरजननीRं
अहिस। 

िौपदी–कथंमƒभा™याअहंध ैय=धारयािम।यावतअसौबू रकमानदI´ते,तावत् 

अहमइतःनगिमpािम,अऽैवचूाणSागंचकिरpािम। 
ु -िूये!माएवंॄूयाः।सःपापकमाकुऽगतः,इितनजानीमः।अितरंिकिद ्
यिधि5रः 
 गमवनंूिवiःभवेत।् 



8
.एकपदेनउ:रत
अ.एकपदे उ:रत। (के वलंू3[यम)्     1×2=2
1×2=2

(क)के निौपZाःपऽःॅातरःचहताः?
      
(ख)िौिणःकीशःआसीत? ्  
 (ग)‘अऽैवचूाणSागंचकिरpािम’इितकावदित? 

ब.पूणव ाlेनउ:रत
उ:रत।(के वलंू3मेकम)्    
2×1=2
2×1=2

(क)पऽशोकस0²ाःके ्
आसन?

(ख)काशोिचतं ु नअहित?
          
स.ूद:िवक•े–ःउिचतमउ:रं ् िचRािलखत--
िचRािलखत     ½×4=2

(i)ना±ांशे ‘दहित’इितिबयायाःकतृप दंिकम?
 (क)इव   (ख)माम्  (ग)शोकः

(ii)‘मƒभा™याअहंध ैय=धारयािम?’अि2नवाlे ्
‘अहम’इितपदं ु ?्
क2 ैूय-म

(क)यिधि5राय (ख)िौपZ ै  (ग)भीमाय
(iii)‘सःपापकमाकुऽगतः’इSऽ‘सः’इितिवशेषणपद>िवशेpं पदंिकम?्
(क)पापकमा  (ख)सः  (ग)कुऽ

(iv)ना±ांशे ‘धीरताम’इSथ+
kकपदंूय-म ु ?्
(क)घोरम ्  (ख)ध ैयम ्  (ग)आपिततम्

(v)‘दहित’इितिबयापद>कतृप दंगZांशातिचRािलखत।
(क)शोकः  (ख)अि‰ः  (ग)माम ्

ाि(त-पदािनआधृSू3िनमाणं कुˆत
14. रेखाि(त- ु )्
त-(के वलंू3चतiयम   1×4=4
(क)रामे
रामेणिविचऽःG¶:iः।
(ख)पाठक>षट ु
षट ््गणाःसि0।
(ग)दानशालास ु
दानशालासिवचरन ्
राजाअिच0यत ्
।
ु श ैशवेिवZाधनंदीयते।
(घ)जनके नसतायश
(ङ)सूय= िवनाकाल>
काल>गणनानस·वित
काल>


िचतपदािनिचRा अधोिलिखत-°ोकयोःअ¸यंपूरयत
15. म|ूषातःसमिचतपदािनिचRाअधोिलिखत
अधोिलिखत- यत–
– ½×4
½×4=
×4=2
I.अपूवः कोऽिपकोशोऽयंिवZतेतवभारित
I. तवभारित।।     
Nयतोवृ
Nयतोवृिbमायाितयमायाितस
bमायाितयमायाितसयात॥ ्  
॥ 
अ¸यः
अ¸यः-
अ¸यः-हे(i)----------!तवअयंकोशःकःअिप(ii)--------------िवZते। 

 Nयतः(iii)--------------याित(iv)------------चयमआयाित। । 

9
II.
II.
II.अध ु रमणीया
अधना
ना रमणीयािह
िहसृिiरेषााजग„तेः।       ½×4
½×4=
×4=2
जीवाः
जीवाः
जीवाःसव+ऽऽ
ऽमोद0ांभावय0ः
भावय0ः ् 
वय0ःपर»रम॥

अ¸यः–जग„तेः(i)..................सृिiःिह(ii)……............रमणीया।
सव+जीवाः(iii)................पर»रंभावय0ः(iv).................। 
म|ूषाा--
 ्
 एषा,वृिbम,अध ु ्
वः ,भारित,अऽ,सयात,मोद0ाम
ना,अपू ्

ु भावंिवक•े–ःिचRािलखत–
16. अधोिलिखतानांकथनानांसमिचतं ु )्
ःिचRािलखत–((के वलंू3चतiयम  1×4=4

आकIय
  1.भवतःदानवीरतामआकIय आगतोऽि2।
(क)ौR ु ा   (ख)ा   (ग)अवग,
् हरिदNं
2.त2ातसं ्
िदNंRमअ½म ्
।
(क)गृहाण   (ख)अलौिककम ्  (ग)रोधय
साधवृु k:
3.साध ्
:समाचरेत।
(क) वेशम ्   (ख)िभाटनम्  (ग)सदाचरणम ्

4.आचायातपादम
पादम ्
आद:े ।
 (क)°ोक>पंि-म्  ु शम्
(ख)चतथा=  (ग)िशकात ्
5.हे ्
हेयमअिपचिकम ?्
 (क)नेयम ्   (ख)Sाšम ्   (ग)गेयम ्


-०O०-

10

You might also like